Occurrences

Aitareya-Āraṇyaka
Gopathabrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda

Aitareya-Āraṇyaka
AĀ, 5, 2, 1, 10.2 maṃhiṣṭha indra vijaro gṛṇadhyai //
AĀ, 5, 2, 2, 22.0 sa supraṇīte nṛtamaḥ svarāḍ asi maṃhiṣṭho vājasātaye //
Gopathabrāhmaṇa
GB, 2, 4, 16, 4.0 pra maṃhiṣṭhāya bṛhate bṛhadraya ity ukthamukham //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 10, 10.3 bodhā me asya vacaso yaviṣṭha maṃhiṣṭhasya prabhṛtasya svadhāvaḥ /
MS, 2, 13, 9, 8.1 kas tvā satyo madānāṃ maṃhiṣṭho matsad andhasaḥ /
Pañcaviṃśabrāhmaṇa
PB, 12, 6, 1.0 pra maṃhiṣṭhāya gāyateti //
Vaitānasūtra
VaitS, 4, 1, 7.1 pra maṃhiṣṭhāya bṛhate bṛhadraya ity ukthamukham //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 42.1 bodhā me asya vacaso yaviṣṭha maṃhiṣṭhasya prabhṛtasya svadhāvaḥ /
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 8, 1.1 ehy ū ṣu bravāṇi ta āgnir agāmi bhārataḥ pra vo vājā abhidyavo abhi prayāṃsi vāhasā pra maṃhiṣṭhāya gāyata pra so agne tavotibhir agniṃ vo vṛdhantam agne yaṃ yajñam adhvaraṃ yajiṣṭhaṃ tvā vavṛmahe yaḥ samidhā ya āhutyā te agna idhīmahy ubhe suścandra sarpiṣa iti dve ekā cāgniṃ taṃ manye yo vasur ā te vatso mano yamad āgne sthūraṃ rayiṃ bhara preṣṭhaṃ vo atithiṃ śreṣṭhaṃ yaviṣṭha bhārata bhadro no agnir āhuto yadī ghṛtebhir āhuta ā ghā ye agnim indhata imā abhi pra ṇonuma iti //
Śatapathabrāhmaṇa
ŚBM, 6, 8, 2, 9.2 maṃhiṣṭhasya prabhṛtasya svadhāva iti bhūyiṣṭhasya prabhṛtasya svadhāva ity etat /
Ṛgveda
ṚV, 1, 30, 1.2 maṃhiṣṭhaṃ siñca indubhiḥ //
ṚV, 1, 51, 1.2 yasya dyāvo na vicaranti mānuṣā bhuje maṃhiṣṭham abhi vipram arcata //
ṚV, 1, 52, 3.2 indraṃ tam ahve svapasyayā dhiyā maṃhiṣṭharātiṃ sa hi paprir andhasaḥ //
ṚV, 1, 57, 1.1 pra maṃhiṣṭhāya bṛhate bṛhadraye satyaśuṣmāya tavase matim bhare /
ṚV, 1, 61, 3.2 maṃhiṣṭham acchoktibhir matīnāṃ suvṛktibhiḥ sūriṃ vāvṛdhadhyai //
ṚV, 1, 121, 15.2 ā no bhaja maghavan goṣv aryo maṃhiṣṭhās te sadhamādaḥ syāma //
ṚV, 1, 130, 1.3 putrāso na pitaraṃ vājasātaye maṃhiṣṭhaṃ vājasātaye //
ṚV, 1, 147, 2.1 bodhā me asya vacaso yaviṣṭha maṃhiṣṭhasya prabhṛtasya svadhāvaḥ /
ṚV, 4, 31, 2.1 kas tvā satyo madānām maṃhiṣṭho matsad andhasaḥ /
ṚV, 4, 41, 7.2 vṛṇīmahe sakhyāya priyāya śūrā maṃhiṣṭhā pitareva śambhū //
ṚV, 5, 39, 4.1 maṃhiṣṭhaṃ vo maghonāṃ rājānaṃ carṣaṇīnām /
ṚV, 6, 44, 4.2 indraṃ viśvāsāhaṃ naram maṃhiṣṭhaṃ viśvacarṣaṇim //
ṚV, 6, 68, 2.2 maghonām maṃhiṣṭhā tuviśuṣma ṛtena vṛtraturā sarvasenā //
ṚV, 8, 1, 2.2 vidveṣaṇaṃ saṃvananobhayaṅkaram maṃhiṣṭham ubhayāvinam //
ṚV, 8, 1, 30.1 stuhi stuhīd ete ghā te maṃhiṣṭhāso maghonām /
ṚV, 8, 4, 18.2 asmākam pūṣann avitā śivo bhava maṃhiṣṭho vājasātaye //
ṚV, 8, 5, 5.1 maṃhiṣṭhā vājasātameṣayantā śubhas patī /
ṚV, 8, 15, 10.1 tvaṃ vṛṣā janānām maṃhiṣṭha indra jajñiṣe /
ṚV, 8, 16, 1.2 naraṃ nṛṣāham maṃhiṣṭham //
ṚV, 8, 19, 36.2 maṃhiṣṭho aryaḥ satpatiḥ //
ṚV, 8, 22, 12.2 iṣā maṃhiṣṭhā purubhūtamā narā yābhiḥ kriviṃ vāvṛdhus tābhir ā gatam //
ṚV, 8, 23, 23.2 maṃhiṣṭhābhir matibhiḥ śukraśociṣe //
ṚV, 8, 46, 24.2 rathaṃ hiraṇyayaṃ dadan maṃhiṣṭhaḥ sūrir abhūd varṣiṣṭham akṛta śravaḥ //
ṚV, 8, 88, 6.2 asmākam bodhy ucathasya coditā maṃhiṣṭho vājasātaye //
ṚV, 8, 92, 1.2 viśvāsāhaṃ śatakratum maṃhiṣṭhaṃ carṣaṇīnām //
ṚV, 8, 97, 13.2 maṃhiṣṭho gīrbhir ā ca yajñiyo vavartad rāye no viśvā supathā kṛṇotu vajrī //
ṚV, 8, 103, 8.1 pra maṃhiṣṭhāya gāyata ṛtāvne bṛhate śukraśociṣe /
ṚV, 9, 1, 3.1 varivodhātamo bhava maṃhiṣṭho vṛtrahantamaḥ /
ṚV, 9, 102, 6.2 kavim maṃhiṣṭham adhvare puruspṛham //
ṚV, 10, 33, 4.2 maṃhiṣṭhaṃ vāghatām ṛṣiḥ //
ṚV, 10, 104, 5.2 maṃhiṣṭhām ūtiṃ vitire dadhānā stotāra indra tava sūnṛtābhiḥ //
ṚV, 10, 143, 6.1 ā vāṃ sumnaiḥ śaṃyū iva maṃhiṣṭhā viśvavedasā /
ṚV, 10, 172, 2.1 ā yāhi vasvyā dhiyā maṃhiṣṭho jārayanmakhaḥ sudānubhiḥ //