Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kādambarīsvīkaraṇasūtramañjarī
Mṛgendraṭīkā
Rasaratnākara
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Haribhaktivilāsa
Kaṭhāraṇyaka
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareyabrāhmaṇa
AB, 4, 32, 9.0 vṛṣṇe śardhāya sumakhāya vedhasa iti mārutaṃ vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 9, 9.0 piṇḍaṃ karoti makhasya śiro 'sīti //
BaudhŚS, 1, 15, 18.0 juhvā dhruvāṃ samanakti makhasya śiro 'si saṃ jyotiṣā jyotir aṅktām iti triḥ //
Bhāradvājaśrautasūtra
BhārŚS, 1, 25, 9.1 idam ahaṃ senāyā abhītvaryai mukham apohāmīti vedena kapālebhyo 'ṅgārān apohya makhasya śiro 'sīti dakṣiṇaṃ piṇḍam ādāya dakṣiṇe kapālayoge 'dhiśrayati gharmo 'si viśvāyur iti //
Gopathabrāhmaṇa
GB, 2, 2, 5, 1.0 makha ity etad yajñanāmadheyaṃ chidrapratiṣedhasāmarthyāt //
GB, 2, 2, 5, 13.1 chinnabhinno 'padhvasto viśruto bahudhā makhaḥ /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 6, 5.0 athainaṃ paridadāti kaṣakāya tvā paridadāmy antakāya tvā paridadāmy aghorāya tvā paridadāmi gadāya tvā paridadāmi yamāya tvā paridadāmi makhāya tvā paridadāmi vaśinyai tvā paridadāmi pṛthivyai tvā savaiśvānarāyai paridadāmy adbhyastvā paridadāmy oṣadhībhyastvā paridadāmi vanaspatibhyastvā paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi subhūtāya tvā paridadāmi brahmavarcasāya tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmi sarvābhyas tvā devatābhyaḥ paridadāmīti //
Kāṭhakasaṃhitā
KS, 19, 6, 9.0 makhasya śiro 'sīti yajño vai makhaḥ //
KS, 19, 6, 9.0 makhasya śiro 'sīti yajño vai makhaḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 6, 1.0 makhasya śiro 'si //
Pañcaviṃśabrāhmaṇa
PB, 7, 5, 6.0 devā vai yaśaskāmāḥ sattram āsatāgnir indro vāyur makhas te 'bruvan yan no yaśa ṛchāt tan naḥ sahāsad iti teṣāṃ makhaṃ yaśa ārchat tad ādāyāpākrāmat tad asya prāsahāditsanta taṃ paryayatanta svadhanuḥ pratiṣṭabhyātiṣṭhat tasya dhanurārtnir ūrdhvā patitvā śiro 'chinat sa pravargyo 'bhavad yajño vai makho yat pravargyaṃ pravṛñjanti yajñasyaiva tacchiraḥ pratidadhati //
PB, 7, 5, 6.0 devā vai yaśaskāmāḥ sattram āsatāgnir indro vāyur makhas te 'bruvan yan no yaśa ṛchāt tan naḥ sahāsad iti teṣāṃ makhaṃ yaśa ārchat tad ādāyāpākrāmat tad asya prāsahāditsanta taṃ paryayatanta svadhanuḥ pratiṣṭabhyātiṣṭhat tasya dhanurārtnir ūrdhvā patitvā śiro 'chinat sa pravargyo 'bhavad yajño vai makho yat pravargyaṃ pravṛñjanti yajñasyaiva tacchiraḥ pratidadhati //
PB, 7, 5, 6.0 devā vai yaśaskāmāḥ sattram āsatāgnir indro vāyur makhas te 'bruvan yan no yaśa ṛchāt tan naḥ sahāsad iti teṣāṃ makhaṃ yaśa ārchat tad ādāyāpākrāmat tad asya prāsahāditsanta taṃ paryayatanta svadhanuḥ pratiṣṭabhyātiṣṭhat tasya dhanurārtnir ūrdhvā patitvā śiro 'chinat sa pravargyo 'bhavad yajño vai makho yat pravargyaṃ pravṛñjanti yajñasyaiva tacchiraḥ pratidadhati //
Taittirīyasaṃhitā
TS, 1, 1, 8, 1.7 makhasya śiro 'si /
TS, 1, 1, 12, 1.15 makhasya śiro 'si saṃ jyotiṣā jyotir aṅktām //
TS, 5, 1, 6, 32.1 makhasya śiro 'sīti āha //
TS, 5, 1, 6, 33.1 yajño vai makhaḥ //
Taittirīyāraṇyaka
TĀ, 5, 1, 2.1 teṣāṃ makhaṃ vaiṣṇavaṃ yaśa ārchat /
TĀ, 5, 2, 7.6 ṛdhyāsam adya makhasya śira ity āha /
TĀ, 5, 2, 7.7 yajño vai makhaḥ /
TĀ, 5, 2, 7.9 makhāya tvā makhasya tvā śīrṣṇa ity āha /
TĀ, 5, 2, 7.9 makhāya tvā makhasya tvā śīrṣṇa ity āha /
TĀ, 5, 3, 2.7 makhasya śiro 'sīty āha /
TĀ, 5, 3, 2.8 yajño vai makhaḥ /
TĀ, 5, 4, 1.6 yamāya tvā makhāya tvety āha /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 10, 11.0 srucyam āghāryodaṅṅ atikramya saṃ te prāṇa iti paśor dakṣiṇe 'rdhaśirasi juhvā samajya saṃ yajatrair aṅgānīti kakudi saṃ yajñapatir āśiṣeti bhasadi makhasya śiro 'sīti pratipadya hotāraṃ vṛtvāśrāvya pratyāśrāvite mitrāvaruṇau praśāstārau praśāstrād iti maitrāvaruṇaṃ vṛṇīte //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 57.3 makhasya śiro 'si //
Vārāhaśrautasūtra
VārŚS, 1, 3, 1, 17.1 makhasya śiro 'sīti piṇḍam abhimantrya pūṣā vāṃ viśvavedā vibhajatu yathābhāgaṃ vyāvartethām iti samau karoti //
VārŚS, 2, 1, 1, 36.1 makhasya śiro 'sīti piṇḍam abhimantrya vasavas tvā kṛṇvantv iti tryuddhiṃ caturaśrāṃ karoti //
Āpastambaśrautasūtra
ĀpŚS, 16, 4, 4.0 makhasya śiro 'sīti piṇḍaṃ kṛtvā yajñasya pade stha iti kṛṣṇājinaṃ puṣkaraparṇaṃ cābhimṛśati mṛdi vāṅguṣṭhābhyāṃ nigṛhṇāti //
Śatapathabrāhmaṇa
ŚBM, 6, 5, 2, 1.2 yāvantaṃ nidhaye 'laṃ manyate makhasya śiro 'sīti yajño vai makhas tasyaitacchira āhavanīyo vai yajñasya śira āhavanīyam u vā etaṃ ceṣyanbhavati tasmādāha makhasya śiro 'sīti //
ŚBM, 6, 5, 2, 1.2 yāvantaṃ nidhaye 'laṃ manyate makhasya śiro 'sīti yajño vai makhas tasyaitacchira āhavanīyo vai yajñasya śira āhavanīyam u vā etaṃ ceṣyanbhavati tasmādāha makhasya śiro 'sīti //
ŚBM, 6, 5, 2, 1.2 yāvantaṃ nidhaye 'laṃ manyate makhasya śiro 'sīti yajño vai makhas tasyaitacchira āhavanīyo vai yajñasya śira āhavanīyam u vā etaṃ ceṣyanbhavati tasmādāha makhasya śiro 'sīti //
ŚBM, 6, 5, 2, 2.1 yad v evāha makhasya śiro 'sīti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 24, 4.0 pra te yacchāmi madhuman makhāya vedaṃ prasūtaṃ savitrā maghonāyuṣmān gupito devatābhiḥ śataṃ jīva śarado loke asminn ity asāv iti nāmāsya dadhāti ghoṣavadādy antarantasthaṃ dvyakṣaraṃ caturakṣaraṃ vāpi vā ṣaᄆakṣaraṃ kṛtaṃ kuryān na taddhitam //
Ṛgveda
ṚV, 1, 85, 4.1 vi ye bhrājante sumakhāsa ṛṣṭibhiḥ pracyāvayanto acyutā cid ojasā /
ṚV, 1, 134, 1.3 niyutvatā rathenā yāhi dāvane vāyo makhasya dāvane //
ṚV, 1, 181, 4.2 jiṣṇur vām anyaḥ sumakhasya sūrir divo anyaḥ subhagaḥ putra ūhe //
ṚV, 5, 41, 14.1 ā daivyāni pārthivāni janmāpaś cācchā sumakhāya vocam /
ṚV, 5, 87, 7.1 te rudrāsaḥ sumakhā agnayo yathā tuvidyumnā avantv evayāmarut /
ṚV, 8, 7, 27.1 ā no makhasya dāvane 'śvair hiraṇyapāṇibhiḥ /
ṚV, 8, 46, 25.1 ā no vāyo mahe tane yāhi makhāya pājase /
ṚV, 9, 101, 13.2 apa śvānam arādhasaṃ hatā makhaṃ na bhṛgavaḥ //
ṚV, 10, 11, 6.2 vivakti vahniḥ svapasyate makhas taviṣyate asuro vepate matī //
ṚV, 10, 50, 1.2 indrasya yasya sumakhaṃ saho mahi śravo nṛmṇaṃ ca rodasī saparyataḥ //
ṚV, 10, 171, 2.1 tvam makhasya dodhataḥ śiro 'va tvaco bharaḥ /
ṚV, 10, 172, 2.1 ā yāhi vasvyā dhiyā maṃhiṣṭho jārayanmakhaḥ sudānubhiḥ //
Ṛgvedakhilāni
ṚVKh, 1, 9, 6.1 yābhiḥ śacībhir vṛṣaṇā dadhīcaṃ yābhis turaṃ kāvaśeyaṃ makhasya /
ṚVKh, 1, 11, 2.1 vṛkṇaṃ śiro vṛṣaṇā yan makhasya śiro bhiṣajā samadhattam arvāk /
Buddhacarita
BCar, 8, 63.1 makheṣu vā vedavidhānasaṃskṛtau na daṃpatī paśyati dīkṣitāvubhau /
BCar, 10, 40.2 nṛparṣayastāṃ hi gatiṃ gatā makhaiḥ śrameṇa yāmeva maharṣayo yayuḥ //
BCar, 11, 64.1 yadāttha cāpīṣṭaphalāṃ kulocitāṃ kuruṣva dharmāya makhakriyāmiti /
BCar, 11, 64.2 namo makhebhyo na hi kāmaye sukhaṃ parasya duḥkhakriyayā yadiṣyate //
Mahābhārata
MBh, 1, 4, 5.1 sa cāpyasmin makhe saute vidvān kulapatir dvijaḥ /
MBh, 1, 7, 6.2 agnihotreṣu satreṣu kriyāsvatha makheṣu ca //
MBh, 1, 57, 21.14 yathā cedipatiḥ prītaścakārendramakhaṃ vasuḥ /
MBh, 1, 68, 2.9 anekair api sāhasrai rājasūyādibhir makhaiḥ /
MBh, 1, 106, 5.4 aśvamedhaśatair īje dhṛtarāṣṭro mahāmakhaiḥ //
MBh, 1, 115, 28.33 aśvamedhaśatair iṣṭvā sa mahātmā mahāmakhaiḥ /
MBh, 1, 153, 8.2 ayonijatvaṃ kṛṣṇāyā drupadasya mahāmakhe //
MBh, 1, 155, 50.3 tathā tan mithunaṃ jajñe drupadasya mahāmakhe /
MBh, 1, 157, 16.25 svasā tasya tu vedyāśca jātā tasmin mahāmakhe /
MBh, 1, 189, 48.1 svargaśrīḥ pāṇḍavārthāya samutpannā mahāmakhe /
MBh, 1, 213, 61.2 makhe nirmathyamānād vā śamīgarbhāddhutāśanaḥ //
MBh, 3, 114, 7.1 atraiva rudro rājendra paśum ādattavān makhe /
MBh, 3, 121, 4.2 vānaspatyaṃ ca bhaumaṃ ca yad dravyaṃ niyataṃ makhe //
MBh, 3, 121, 7.1 teṣu tasya makhāgryeṣu gayasya pṛthivīpateḥ /
MBh, 3, 187, 23.1 samyag vedam adhīyānā yajanto vividhair makhaiḥ /
MBh, 3, 208, 7.1 mahāmakheṣvāṅgirasī dīptimatsu mahāmatī /
MBh, 3, 249, 9.2 śoṇāśvayukteṣu ratheṣu sarve makheṣu dīptā iva havyavāhāḥ //
MBh, 7, 80, 23.2 rājasūye makhaśreṣṭhe yathā yūpaḥ samucchritaḥ //
MBh, 7, 164, 112.1 ya iṣṭvā manujendreṇa drupadena mahāmakhe /
MBh, 8, 24, 45.2 prajāpatimakhaghnāya prajāpatibhir īḍyase //
MBh, 8, 40, 89.2 yajvabhir vidhināhūtau makhe devāv ivāśvinau //
MBh, 10, 8, 36.3 sphurato vepamānāṃśca śamiteva paśūnmakhe //
MBh, 10, 18, 4.1 so 'kalpyamāne bhāge tu kṛttivāsā makhe 'maraiḥ /
MBh, 12, 8, 36.1 viśvarūpo mahādevaḥ sarvamedhe mahāmakhe /
MBh, 12, 12, 25.2 makheṣv anabhisaṃtyajya nāstikyam abhijalpasi /
MBh, 12, 29, 102.1 etad dhanam aparyantam aśvamedhe mahāmakhe /
MBh, 12, 29, 110.2 dakṣiṇām adadad rājā vājimedhamahāmakhe //
MBh, 12, 29, 135.2 brāhmaṇebhyo dadau rājā yo 'śvamedhe mahāmakhe //
MBh, 12, 63, 17.2 rājasūyāśvamedhādīnmakhān anyāṃstathaiva ca //
MBh, 12, 236, 7.2 havīṃṣi samprayaccheta makheṣvatrāpi pañcasu //
MBh, 12, 255, 37.2 uta yajñā utāyajñā makhaṃ nārhanti te kvacit /
MBh, 12, 255, 37.4 vālaiḥ śṛṅgeṇa pādena sambhavatyeva gaurmakham //
MBh, 12, 260, 24.2 svargam evābhikāṅkṣante na ca svargastv ṛte makham //
MBh, 12, 260, 27.2 vālaiḥ śṛṅgeṇa pādena sambhavatyeva gaur makham /
MBh, 12, 274, 19.1 tatastasya makhaṃ devāḥ sarve śakrapurogamāḥ /
MBh, 12, 327, 74.2 prokṣitā yatra paśavo vadhaṃ prāpsyanti vai makhe /
MBh, 12, 330, 52.1 nāgṛhṇāt pāvakaḥ śubhraṃ makheṣu suhutaṃ haviḥ /
MBh, 12, 334, 14.2 ekāntināṃ śaraṇado 'bhayado gatido 'stu vaḥ sa makhabhāgaharaḥ //
MBh, 13, 1, 41.2 yathā havīṃṣi juhvānā makhe vai lubdhakartvijaḥ /
MBh, 13, 6, 38.1 gopradānena mithyā ca brāhmaṇebhyo mahāmakhe /
MBh, 13, 27, 52.1 devāḥ somārkasaṃsthāni yathā satrādibhir makhaiḥ /
MBh, 13, 90, 23.2 makheṣu ca samantreṣu bhavantyavabhṛthāplutāḥ //
MBh, 13, 106, 23.1 vijitya nṛpatīn sarvānmakhair iṣṭvā pitāmaha /
MBh, 13, 141, 19.3 mayā pramathitaḥ sadyaḥ somaṃ pāsyasi vai makhe //
MBh, 14, 3, 6.1 asurāśca surāścaiva puṇyahetor makhakriyām /
MBh, 14, 14, 8.2 puraskṛtyeha bhavataḥ samāneṣyāmahe makham //
MBh, 14, 28, 27.3 adhvaryur api nirmohaḥ pracacāra mahāmakhe //
MBh, 14, 42, 25.1 dvividhaṃ karma vijñeyam ijyā dānaṃ ca yanmakhe /
MBh, 14, 53, 8.2 yūpaṃ somaṃ tathaiveha tridaśāpyāyanaṃ makhe //
Manusmṛti
ManuS, 2, 143.1 agnyādheyaṃ pākayajñān agniṣṭomādikān makhān /
ManuS, 4, 24.1 jñānenaivāpare viprā yajanty etair makhaiḥ sadā /
ManuS, 4, 26.2 paśunā tv ayanasyādau samānte saumikair makhaiḥ //
Rāmāyaṇa
Rām, Bā, 30, 8.2 aprameyabalaṃ ghoraṃ makhe paramabhāsvaram //
Rām, Utt, 18, 16.3 visṛjya saśaraṃ cāpaṃ svastho makhamukho 'bhavat //
Rām, Utt, 82, 9.2 sārdham āgaccha bhadraṃ te anubhoktuṃ makhottamam //
Amarakośa
AKośa, 2, 419.1 yajñaḥ savo 'dhvaro yāgaḥ saptatanturmakhaḥ kratuḥ /
Harivaṃśa
HV, 13, 56.2 tadā devayuge tāta vājimedhe mahāmakhe //
HV, 23, 75.2 ya ājahre mahāsattraṃ sarvamedham mahāmakham //
HV, 30, 22.2 arāṃs trīṇi ca yaś cakre havyakavyapradān makhe //
Kirātārjunīya
Kir, 1, 22.2 makheṣv akhinno 'numataḥ purodhasā dhinoti havyena hiraṇyaretasam //
Kūrmapurāṇa
KūPur, 1, 3, 4.1 dārānāhṛtya vidhivadanyathā vividhairmakhaiḥ /
KūPur, 1, 13, 12.1 venaputrasya vitate purā paitāmahe makhe /
KūPur, 1, 14, 41.1 tamāha dakṣasya makhaṃ vināśaya śivo 'stviti /
KūPur, 1, 14, 46.2 samāvṛtya gaṇaśreṣṭhaṃ yayurdakṣamakhaṃ prati //
KūPur, 1, 19, 38.3 sa rudrastapasogreṇa pūjyate netarairmakhaiḥ //
KūPur, 2, 4, 6.2 yajanti vividhairagniṃ brāhmaṇā vaidikairmakhaiḥ //
KūPur, 2, 24, 2.2 paśunā tvayanasyānte samānte saumikairmakhaiḥ //
Liṅgapurāṇa
LiPur, 1, 36, 74.1 prajāpater makhe puṇye dakṣasya sumahātmanaḥ /
LiPur, 1, 77, 12.2 sa yatphalamavāpnoti na tat sarvair mahāmakhaiḥ //
LiPur, 1, 82, 87.1 vṛto nandādibhir nityaṃ mātṛbhir makhamardanaḥ /
LiPur, 1, 82, 93.2 āryaḥ senāpatiḥ sākṣādgahano makhamardanaḥ //
LiPur, 1, 96, 84.2 mṛtyuñjayāya śarvāya sarvajñāya makhāraye //
LiPur, 1, 104, 28.2 makhamadanayamāgnidakṣayajñakṣapaṇavicitraviceṣṭitaṃ kṣamasva //
Matsyapurāṇa
MPur, 7, 62.2 maruto nāma te nāmnā bhavantu makhabhāginaḥ //
MPur, 24, 55.2 pālayāmāsa sa mahīmīje ca vidhivanmakhaiḥ //
MPur, 93, 6.2 ayutenāhutīnāṃ ca navagrahamakhaḥ smṛtaḥ //
MPur, 93, 83.1 sadaivāyutahomo'yaṃ navagrahamakhe sthitaḥ /
MPur, 93, 91.1 śāntyarthaṃ sarvalokānāṃ navagrahamakhaḥ smṛtaḥ /
MPur, 93, 104.2 navagrahamakhe viprāś catvāro vedavedinaḥ //
MPur, 93, 107.1 navagrahamakhātsarvaṃ lakṣahome daśottaram /
MPur, 93, 140.2 navagrahamakhaṃ kṛtvā tataḥ kāmyaṃ samācaret //
MPur, 93, 160.2 dvādaśāhamakhas tadvannavagrahamakhaḥ smṛtaḥ //
MPur, 93, 160.2 dvādaśāhamakhas tadvannavagrahamakhaḥ smṛtaḥ //
MPur, 154, 475.1 eṣa sa yatra sahasramakhādyā nākasadāmadhipāḥ svayamuktaiḥ /
MPur, 167, 51.1 ādityavarṇaḥ puruṣo makhe brahmamayo makhaḥ /
MPur, 167, 51.1 ādityavarṇaḥ puruṣo makhe brahmamayo makhaḥ /
MPur, 174, 7.2 havirdhāneṣu gāyanti viprā makhamukhe sthitāḥ //
Viṣṇupurāṇa
ViPur, 2, 1, 27.2 kṛtvā rājyaṃ svadharmeṇa tatheṣṭvā vividhān makhān //
ViPur, 2, 1, 32.2 kṛtvā samyag dadau tasmai rājyam iṣṭamakhaḥ pitā //
ViPur, 2, 4, 31.3 vāyubhūtaṃ makhaśreṣṭhairyajvino yajñasaṃsthitam //
Yājñavalkyasmṛti
YāSmṛ, 1, 102.2 bhūtapitramarabrahmamanuṣyāṇāṃ mahāmakhāḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 114.1 gajapūṣapurānaṅgakālāndhakamakhāsuhṛt /
Bhāgavatapurāṇa
BhāgPur, 1, 2, 28.1 vāsudevaparā vedā vāsudevaparā makhāḥ /
BhāgPur, 1, 15, 9.1 yattejasā nṛpaśiro'ṅghrim ahan makhārtham āryo 'nujastava gajāyutasattvavīryaḥ /
BhāgPur, 1, 15, 9.2 tenāhṛtāḥ pramathanāthamakhāya bhūpā yanmocitāstadanayan balim adhvare te //
BhāgPur, 1, 15, 10.1 patnyāstavādhimakhakᄆptamahābhiṣekaślāghiṣṭhacārukabaraṃ kitavaiḥ sabhāyām /
BhāgPur, 2, 5, 15.2 nārāyaṇaparā lokā nārāyaṇaparā makhāḥ //
BhāgPur, 2, 7, 11.2 chandomayo makhamayo 'khiladevatātmā vāco babhūvuruśatīḥ śvasato 'sya nastaḥ //
BhāgPur, 2, 7, 32.1 gopairmakhe pratihate vrajaviplavāyadeve 'bhivarṣati paśūn kṛpayā rirakṣuḥ /
BhāgPur, 2, 7, 39.1 sarge tapo 'ham ṛṣayo nava ye prajeśāḥ sthāne 'tha dharmamakhamanvamarāvanīśāḥ /
BhāgPur, 3, 9, 18.2 tepe tapo bahusavo 'varurutsamānas tasmai namo bhagavate 'dhimakhāya tubhyam //
BhāgPur, 4, 5, 13.1 tāvat sa rudrānucarair mahāmakho nānāyudhair vāmanakair udāyudhaiḥ /
BhāgPur, 4, 5, 24.1 dṛṣṭvā saṃjñapanaṃ yogaṃ paśūnāṃ sa patir makhe /
BhāgPur, 4, 6, 50.2 na yatra bhāgaṃ tava bhāgino daduḥ kuyājino yena makho ninīyate //
BhāgPur, 4, 7, 36.3 tvām ṛte 'dhīśa nāṅgair makhaḥ śobhate śīrṣahīnaḥ kabandho yathā puruṣaḥ //
BhāgPur, 4, 8, 21.1 tathā manur vo bhagavān pitāmaho yam ekamatyā purudakṣiṇair makhaiḥ /
BhāgPur, 4, 9, 15.2 yadbuddhyavasthitim akhaṇḍitayā svadṛṣṭyā draṣṭā sthitāv adhimakho vyatirikta āsse //
BhāgPur, 4, 20, 16.2 nāhaṃ makhairvai sulabhastapobhiryogena vā yatsamacittavartī //
BhāgPur, 11, 17, 12.2 vidyā prādurabhūt tasyā aham āsaṃ trivṛn makhaḥ //
BhāgPur, 11, 19, 13.1 tān ahaṃ te 'bhidhāsyāmi devavratamakhāc chrutān /
Bhāratamañjarī
BhāMañj, 1, 453.2 āruroha divaṃ rājā makhasopānapaṅktibhiḥ //
BhāMañj, 1, 946.2 avṛṣṭipātād abhavanprajā luptamakhaśriyaḥ //
BhāMañj, 5, 423.2 yasyā viṣṇupadaṃ puṇyaṃ maruttaṃ makhabhūstathā //
BhāMañj, 7, 555.2 prāṇahavye raṇamakhe tasthurābaddhaniścayāḥ //
BhāMañj, 13, 376.1 śastrānale raṇamakhe rudhirājye dhanuḥsrave /
BhāMañj, 13, 1250.2 prahṛṣṭastanayāṃ prādātprāpya tatsaṃnidhiṃ makhe //
BhāMañj, 14, 10.2 so 'tha sarvānsamāhūya kośādhyakṣānmakhotsukaḥ //
BhāMañj, 14, 49.1 taccheṣadraviṇena tvaṃ hayamedhamahāmakham /
BhāMañj, 14, 175.2 āgantavyaṃ makhe rājñaḥ sarvairityādideśa tān //
BhāMañj, 14, 191.2 aho nu saktuprasthena na tulyo 'yaṃ mahāmakhaḥ //
Garuḍapurāṇa
GarPur, 1, 15, 38.1 makhejyo makharūpī ca mānanīyo makheśvaraḥ /
GarPur, 1, 15, 38.1 makhejyo makharūpī ca mānanīyo makheśvaraḥ /
GarPur, 1, 15, 38.1 makhejyo makharūpī ca mānanīyo makheśvaraḥ /
GarPur, 1, 42, 23.1 pūraya pūraya makhavrataṃ tanniyameśvarāya sarvatattvātmakāya sarvakāraṇapālitāya oṃ hāṃ hīṃ hūṃ haiṃ hauṃ śivāya namaḥ //
GarPur, 1, 68, 2.1 varavyājena paśutāṃ yācitaḥ sa surairmakhe /
GarPur, 1, 96, 13.1 bhūtapitramarabrahmamanuṣyāṇāṃ mahāmakhāḥ /
Kathāsaritsāgara
KSS, 1, 1, 37.1 kapālamālī bhartā te kathamāhūyatāṃ makhe /
KSS, 1, 1, 39.1 sa ca dakṣamakhastena manyunā nāśito mayā /
Kādambarīsvīkaraṇasūtramañjarī
KādSvīS, 1, 31.1 tatrāpy ananyajamakheṣv eva netaratra vidhānam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 15.0 atha sakalalokasiddhā prasiddhir anapahnavanīyā vidyate yat sarvo hy ayam āvidvadaṅganābālo janaḥ parameśvarasyecchāvidhipreritaḥ pravartate daivam evātra kāraṇam iti bruvāṇo dṛśyate ca upākhyānāni ca dakṣamakhamathanakāladamanakāmadāhāndhakavadhatrailokyākramaṇādyuparacitāni bahuśaḥ paṭhantaḥ kathayantaḥ śṛṇvantaś copalabhyante taduddeśena cārthaviniyoganiyamajapatapaḥprabhṛtikleśakāriṇīm api karmapaddhatim anutiṣṭhanto 'smān avagamayanti yad uta santi devatāviśeṣā ity āha //
Rasaratnākara
RRĀ, V.kh., 9, 1.2 yogaiḥ susundarataraiḥ kanakādrikūṭaṃ kṛtvātha śakrapadahetumakhāṃśca kuryāt //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 1.1, 4.0 saptatantur makhaḥ kratur ity amaraḥ //
KādSvīSComm zu KādSvīS, 31.1, 1.0 tatrāpi ananyajamakheṣv eveti //
KādSvīSComm zu KādSvīS, 31.1, 2.0 ananyajena kriyamāṇeṣu makheṣv eva atyāvaśyakatvena anutarṣasvīkaraṇavidhānaṃ netaratra tadatiriktakāleṣv iti //
Haribhaktivilāsa
HBhVil, 5, 407.2 viprāya viṣṇubhaktāya teneṣṭaṃ bahubhiḥ makhaiḥ //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 35.0 ṛtasyardhyāsam adya makhasya śira iti saṃbharati //
KaṭhĀ, 2, 1, 59.0 makhasya śiro 'sīti piṇḍam upādatte //
KaṭhĀ, 2, 1, 60.0 yajño vai makhaḥ //
KaṭhĀ, 2, 1, 73.0 makho 'sīti makham evainaṃ karoti //
KaṭhĀ, 2, 1, 73.0 makho 'sīti makham evainaṃ karoti //
KaṭhĀ, 2, 1, 74.0 makhasya rāsnāsīti rāsnāṃ karoti //
KaṭhĀ, 2, 1, 75.0 yajño vai makhaḥ //
KaṭhĀ, 2, 2, 68.0 yamāya tvā makhāya tveti mahāvīram prokṣati //
KaṭhĀ, 2, 2, 69.0 yajño vai makhaḥ //
Kokilasaṃdeśa
KokSam, 1, 16.2 ādhatte yat kanakavalabhīnīḍalīnaiḥ kapotair adyāpyambhoruhabhavamakhālagnadhūmābhiśaṅkām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 33, 17.2 mantrayitvātha kāle tu tuṣṭo makhamukhe sthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 33, 18.1 yajataśca makhe bhaktyā brāhmaṇaiḥ saha bhārata /
SkPur (Rkh), Revākhaṇḍa, 56, 19.1 anantaraṃ cedipatirdvādaśābdamakhe sthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 151, 17.1 pālayitvā nayādbhūmiṃ makhaiḥ saṃtarpya devatāḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 53.2 pṛṣṭaṃ yadrājaśārdūla ke makhe hotriṇo 'bhavan /
SkPur (Rkh), Revākhaṇḍa, 194, 71.1 evaṃ vaivāhikamakhe nivṛtte ṛṣayastu tam /
Sātvatatantra
SātT, 7, 22.1 tīrthair dānais tapobhiś ca homair jātyair vratamakhaiḥ /