Occurrences

Aitareyabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Taittirīyāraṇyaka
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Bhāgavatapurāṇa
Kaṭhāraṇyaka

Aitareyabrāhmaṇa
AB, 4, 32, 9.0 vṛṣṇe śardhāya sumakhāya vedhasa iti mārutaṃ vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 6, 5.0 athainaṃ paridadāti kaṣakāya tvā paridadāmy antakāya tvā paridadāmy aghorāya tvā paridadāmi gadāya tvā paridadāmi yamāya tvā paridadāmi makhāya tvā paridadāmi vaśinyai tvā paridadāmi pṛthivyai tvā savaiśvānarāyai paridadāmy adbhyastvā paridadāmy oṣadhībhyastvā paridadāmi vanaspatibhyastvā paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi subhūtāya tvā paridadāmi brahmavarcasāya tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmi sarvābhyas tvā devatābhyaḥ paridadāmīti //
Taittirīyāraṇyaka
TĀ, 5, 2, 7.9 makhāya tvā makhasya tvā śīrṣṇa ity āha /
TĀ, 5, 4, 1.6 yamāya tvā makhāya tvety āha /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 24, 4.0 pra te yacchāmi madhuman makhāya vedaṃ prasūtaṃ savitrā maghonāyuṣmān gupito devatābhiḥ śataṃ jīva śarado loke asminn ity asāv iti nāmāsya dadhāti ghoṣavadādy antarantasthaṃ dvyakṣaraṃ caturakṣaraṃ vāpi vā ṣaᄆakṣaraṃ kṛtaṃ kuryān na taddhitam //
Ṛgveda
ṚV, 5, 41, 14.1 ā daivyāni pārthivāni janmāpaś cācchā sumakhāya vocam /
ṚV, 8, 46, 25.1 ā no vāyo mahe tane yāhi makhāya pājase /
Bhāgavatapurāṇa
BhāgPur, 1, 15, 9.2 tenāhṛtāḥ pramathanāthamakhāya bhūpā yanmocitāstadanayan balim adhvare te //
BhāgPur, 3, 9, 18.2 tepe tapo bahusavo 'varurutsamānas tasmai namo bhagavate 'dhimakhāya tubhyam //
Kaṭhāraṇyaka
KaṭhĀ, 2, 2, 68.0 yamāya tvā makhāya tveti mahāvīram prokṣati //