Occurrences

Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 4, 5.1 sa cāpyasmin makhe saute vidvān kulapatir dvijaḥ /
MBh, 1, 153, 8.2 ayonijatvaṃ kṛṣṇāyā drupadasya mahāmakhe //
MBh, 1, 155, 50.3 tathā tan mithunaṃ jajñe drupadasya mahāmakhe /
MBh, 1, 157, 16.25 svasā tasya tu vedyāśca jātā tasmin mahāmakhe /
MBh, 1, 189, 48.1 svargaśrīḥ pāṇḍavārthāya samutpannā mahāmakhe /
MBh, 1, 213, 61.2 makhe nirmathyamānād vā śamīgarbhāddhutāśanaḥ //
MBh, 3, 114, 7.1 atraiva rudro rājendra paśum ādattavān makhe /
MBh, 3, 121, 4.2 vānaspatyaṃ ca bhaumaṃ ca yad dravyaṃ niyataṃ makhe //
MBh, 7, 164, 112.1 ya iṣṭvā manujendreṇa drupadena mahāmakhe /
MBh, 8, 40, 89.2 yajvabhir vidhināhūtau makhe devāv ivāśvinau //
MBh, 10, 8, 36.3 sphurato vepamānāṃśca śamiteva paśūnmakhe //
MBh, 10, 18, 4.1 so 'kalpyamāne bhāge tu kṛttivāsā makhe 'maraiḥ /
MBh, 12, 8, 36.1 viśvarūpo mahādevaḥ sarvamedhe mahāmakhe /
MBh, 12, 29, 102.1 etad dhanam aparyantam aśvamedhe mahāmakhe /
MBh, 12, 29, 110.2 dakṣiṇām adadad rājā vājimedhamahāmakhe //
MBh, 12, 29, 135.2 brāhmaṇebhyo dadau rājā yo 'śvamedhe mahāmakhe //
MBh, 12, 327, 74.2 prokṣitā yatra paśavo vadhaṃ prāpsyanti vai makhe /
MBh, 13, 1, 41.2 yathā havīṃṣi juhvānā makhe vai lubdhakartvijaḥ /
MBh, 13, 6, 38.1 gopradānena mithyā ca brāhmaṇebhyo mahāmakhe /
MBh, 13, 141, 19.3 mayā pramathitaḥ sadyaḥ somaṃ pāsyasi vai makhe //
MBh, 14, 28, 27.3 adhvaryur api nirmohaḥ pracacāra mahāmakhe //
MBh, 14, 42, 25.1 dvividhaṃ karma vijñeyam ijyā dānaṃ ca yanmakhe /
MBh, 14, 53, 8.2 yūpaṃ somaṃ tathaiveha tridaśāpyāyanaṃ makhe //
Rāmāyaṇa
Rām, Bā, 30, 8.2 aprameyabalaṃ ghoraṃ makhe paramabhāsvaram //
Harivaṃśa
HV, 13, 56.2 tadā devayuge tāta vājimedhe mahāmakhe //
HV, 30, 22.2 arāṃs trīṇi ca yaś cakre havyakavyapradān makhe //
Kūrmapurāṇa
KūPur, 1, 13, 12.1 venaputrasya vitate purā paitāmahe makhe /
Liṅgapurāṇa
LiPur, 1, 36, 74.1 prajāpater makhe puṇye dakṣasya sumahātmanaḥ /
Matsyapurāṇa
MPur, 93, 83.1 sadaivāyutahomo'yaṃ navagrahamakhe sthitaḥ /
MPur, 93, 104.2 navagrahamakhe viprāś catvāro vedavedinaḥ //
MPur, 167, 51.1 ādityavarṇaḥ puruṣo makhe brahmamayo makhaḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 7, 32.1 gopairmakhe pratihate vrajaviplavāyadeve 'bhivarṣati paśūn kṛpayā rirakṣuḥ /
BhāgPur, 4, 5, 24.1 dṛṣṭvā saṃjñapanaṃ yogaṃ paśūnāṃ sa patir makhe /
Bhāratamañjarī
BhāMañj, 7, 555.2 prāṇahavye raṇamakhe tasthurābaddhaniścayāḥ //
BhāMañj, 13, 376.1 śastrānale raṇamakhe rudhirājye dhanuḥsrave /
BhāMañj, 13, 1250.2 prahṛṣṭastanayāṃ prādātprāpya tatsaṃnidhiṃ makhe //
BhāMañj, 14, 175.2 āgantavyaṃ makhe rājñaḥ sarvairityādideśa tān //
Garuḍapurāṇa
GarPur, 1, 68, 2.1 varavyājena paśutāṃ yācitaḥ sa surairmakhe /
Kathāsaritsāgara
KSS, 1, 1, 37.1 kapālamālī bhartā te kathamāhūyatāṃ makhe /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 33, 18.1 yajataśca makhe bhaktyā brāhmaṇaiḥ saha bhārata /
SkPur (Rkh), Revākhaṇḍa, 56, 19.1 anantaraṃ cedipatirdvādaśābdamakhe sthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 53.2 pṛṣṭaṃ yadrājaśārdūla ke makhe hotriṇo 'bhavan /
SkPur (Rkh), Revākhaṇḍa, 194, 71.1 evaṃ vaivāhikamakhe nivṛtte ṛṣayastu tam /