Occurrences

Pañcaviṃśabrāhmaṇa
Taittirīyāraṇyaka
Ṛgveda
Mahābhārata
Harivaṃśa
Kūrmapurāṇa
Matsyapurāṇa
Bhāratamañjarī
Kaṭhāraṇyaka

Pañcaviṃśabrāhmaṇa
PB, 7, 5, 6.0 devā vai yaśaskāmāḥ sattram āsatāgnir indro vāyur makhas te 'bruvan yan no yaśa ṛchāt tan naḥ sahāsad iti teṣāṃ makhaṃ yaśa ārchat tad ādāyāpākrāmat tad asya prāsahāditsanta taṃ paryayatanta svadhanuḥ pratiṣṭabhyātiṣṭhat tasya dhanurārtnir ūrdhvā patitvā śiro 'chinat sa pravargyo 'bhavad yajño vai makho yat pravargyaṃ pravṛñjanti yajñasyaiva tacchiraḥ pratidadhati //
Taittirīyāraṇyaka
TĀ, 5, 1, 2.1 teṣāṃ makhaṃ vaiṣṇavaṃ yaśa ārchat /
Ṛgveda
ṚV, 9, 101, 13.2 apa śvānam arādhasaṃ hatā makhaṃ na bhṛgavaḥ //
ṚV, 10, 50, 1.2 indrasya yasya sumakhaṃ saho mahi śravo nṛmṇaṃ ca rodasī saparyataḥ //
Mahābhārata
MBh, 1, 57, 21.14 yathā cedipatiḥ prītaścakārendramakhaṃ vasuḥ /
MBh, 12, 255, 37.2 uta yajñā utāyajñā makhaṃ nārhanti te kvacit /
MBh, 12, 255, 37.4 vālaiḥ śṛṅgeṇa pādena sambhavatyeva gaurmakham //
MBh, 12, 260, 24.2 svargam evābhikāṅkṣante na ca svargastv ṛte makham //
MBh, 12, 260, 27.2 vālaiḥ śṛṅgeṇa pādena sambhavatyeva gaur makham /
MBh, 12, 274, 19.1 tatastasya makhaṃ devāḥ sarve śakrapurogamāḥ /
MBh, 14, 14, 8.2 puraskṛtyeha bhavataḥ samāneṣyāmahe makham //
Harivaṃśa
HV, 23, 75.2 ya ājahre mahāsattraṃ sarvamedham mahāmakham //
Kūrmapurāṇa
KūPur, 1, 14, 41.1 tamāha dakṣasya makhaṃ vināśaya śivo 'stviti /
KūPur, 1, 14, 46.2 samāvṛtya gaṇaśreṣṭhaṃ yayurdakṣamakhaṃ prati //
Matsyapurāṇa
MPur, 93, 140.2 navagrahamakhaṃ kṛtvā tataḥ kāmyaṃ samācaret //
Bhāratamañjarī
BhāMañj, 14, 49.1 taccheṣadraviṇena tvaṃ hayamedhamahāmakham /
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 73.0 makho 'sīti makham evainaṃ karoti //