Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kṛṣiparāśara
Nighaṇṭuśeṣa
Rasaratnākara
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Mugdhāvabodhinī

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 52.2 matsyā rohitapāṭhīnakūrmakumbhīrakarkaṭāḥ //
AHS, Utt., 24, 51.1 samaṅgācavikābhārgīkāśmarīkarkaṭāhvayaiḥ /
Suśrutasaṃhitā
Su, Cik., 5, 18.6 vegāntareṣu cāvapīḍaṃ dadyāt tāmracūḍakarkaṭakṛṣṇamatsyaśiśumāravarāhavasāś cāseveta kṣīrāṇi vā vātaharasiddhāni yavakolakulatthamūlakadadhighṛtatailasiddhā vā yavāgūḥ snehavirecanāsthāpanānuvāsanaiścainaṃ daśarātrāhṛtavegam upakrameta vātavyādhicikitsitaṃ cāvekṣeta rakṣākarma ca kuryāditi //
Su, Ka., 2, 18.1 karkaṭenotpatatyūrdhvaṃ hasan dantān daśatyapi /
Su, Utt., 9, 19.1 sakṣīraṃ karkaṭarase siddhaṃ cātra ghṛtaṃ pibet /
Su, Utt., 32, 7.2 karkaṭāsthi ghṛtaṃ cāpi dhūpanaṃ sarṣapaiḥ saha //
Tantrākhyāyikā
TAkhy, 1, 109.1 atilaulyād bakaḥ paścān mṛtaḥ karkaṭavigrahāt //
Viṣṇupurāṇa
ViPur, 2, 8, 68.1 karkaṭāvasthite bhānau dakṣiṇāyanam ucyate /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 106.1 siṃhāsyaḥ karkaṭaś caiva vṛṣakaś cāṭarūṣakaḥ /
AṣṭNigh, 1, 214.2 siṃhāsyaḥ karkaṭaś caiva vṛṣo vāsāṭarūṣakaḥ //
AṣṭNigh, 1, 358.1 gūḍhapāt kacchapaḥ kūrmaḥ kulīraḥ karkaṭaḥ smṛtaḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 104.2 śailūṣaḥ śrīphalaḥ śryāhvaḥ karkaṭaḥ pūtimārutaḥ //
Garuḍapurāṇa
GarPur, 1, 19, 3.1 ṣaṣṭhyāṃ ca karkaṭe meṣe mūlāśleṣāmaghādiṣu /
GarPur, 1, 60, 10.2 dvirāṣāḍhaḥ sa vijñeyo viṣṇuḥ svapiti karkaṭe //
GarPur, 1, 61, 17.2 tulayā saha mīnastu kumbhena sahakarkaṭaḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 63.1 karkaṭe rohiṇīkakṣe yadi vṛṣṭirna jāyate /
KṛṣiPar, 1, 128.1 meṣalagne paśuṃ hanyāt karkaṭe jalajādbhayam /
KṛṣiPar, 1, 155.2 niṣphalā karkaṭe caiva halairutpāṭitā tu yā //
KṛṣiPar, 1, 185.1 hastāntaraṃ karkaṭe ca siṃhe hastārddhameva ca /
KṛṣiPar, 1, 187.1 karkaṭe kaṭṭayed dhānyam avṛṣṭau kṛṣitatparaḥ /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 64.1 śrīvāsaḥ śrīphalo hṛdyagandho mālūrakarkaṭau /
Rasaratnākara
RRĀ, R.kh., 5, 31.2 aśvatthabadarījhiṇṭīmākṣikaṃ karkaṭāsthi ca //
RRĀ, R.kh., 5, 44.1 kṛṣṇakarkaṭamāṃsena piṣṭitaṃ veṣṭayed bahiḥ /
RRĀ, R.kh., 10, 40.1 karkaṭaṃ markaṭaṃ granthi hāridraṃ raktaśṛṅgakam /
RRĀ, R.kh., 10, 70.1 śirīṣāgurukālīyapūgapūtikakarkaṭāḥ /
RRĀ, Ras.kh., 3, 83.2 kāntapāṣāṇamākṣīkaṃ ṭaṅkaṇaṃ karkaṭāsthi ca //
RRĀ, Ras.kh., 3, 90.2 ṭaṅkaṇaṃ karkaṭāsthīni ūrṇā caiva śilājatu //
RRĀ, Ras.kh., 6, 85.1 bhārgīkarkaṭaśuṅgibhṛṅgatrikaṭu dvau jīrakau citrakaṃ cāturjātapunarnavāgajakaṇādrākṣāśaṇaṃ vāsakaḥ /
RRĀ, V.kh., 2, 33.2 gojihvā karkaṭaṃ māṃsaṃ mūtravargaṃ ca miśrayet //
RRĀ, V.kh., 7, 15.2 jīradvayaṃ karkaṭāsthi strīrajomūtramiśritam //
RRĀ, V.kh., 9, 5.2 strīstanyaṃ karkaṭāsthīni śilājatu samaṃ samam /
RRĀ, V.kh., 9, 7.2 snukpayaḥkarkaṭāsthīni kācamarkapayaḥ samam //
Rasendrasārasaṃgraha
RSS, 1, 113.1 kūṣmāṇḍaṃ karkaṭaṃ caiva kaliṅgaṃ kāravellakam /
Rasārṇava
RArṇ, 6, 102.1 aśvatthabadarībhiṇḍīmākṣīkaṃ karkaṭāsthi ca /
RArṇ, 6, 104.1 bālā cātibalā caiva gandhakaṃ karkaṭāsthi ca /
RArṇ, 8, 36.1 ṭaṅkaṇorṇāgirijatukarṇākhyāmalakarkaṭaiḥ /
RArṇ, 14, 152.2 guñjāṭaṅkaṇakācaṃ ca karkaṭāsthi snuhīpayaḥ //
RArṇ, 15, 181.1 vākucī brahmabījāni karkaṭāsthīni sundari /
Rājanighaṇṭu
RājNigh, Āmr, 6.2 katakaḥ karkaṭaś caiva dvidhā śleṣmātakas tathā //
RājNigh, Āmr, 198.1 karkaṭaḥ kārkaṭaḥ karkaḥ kṣudradhātrī ca sa smṛtaḥ /
RājNigh, Māṃsādivarga, 15.1 jhaṣamakaranakrakarkaṭakūrmapramukhā jaleśayāḥ kathitāḥ /
RājNigh, Siṃhādivarga, 94.1 karkaṭaḥ syāt karkaṭakaḥ kulīraśca kulīrakaḥ /
RājNigh, Sattvādivarga, 84.0 karkaṭakramaṇād ūrdhvaṃ dakṣiṇāyanam ucyate //
Ānandakanda
ĀK, 1, 4, 206.2 ṭaṅkaṇorṇāgirijatukarṇākṣīmalakarkaṭaiḥ //
ĀK, 1, 14, 13.2 hālāhalaṃ meṣaśṛṅgaṃ mohadaṃ granthi karkaṭam //
ĀK, 1, 14, 18.2 karkaṭaṃ kapilābhaṃ ca raktaśṛṅgi mahāviṣam //
ĀK, 1, 23, 730.2 guñjāṭaṅkaṇakācaṃ ca karkaṭāsthi snuhīpayaḥ //
ĀK, 1, 24, 168.2 vākucī brahmabījāni karkaṭāsthīni sundari //
ĀK, 2, 8, 67.2 aśvatthabadarībhaṇḍīmākṣikaṃ karkaṭāsthi ca //
ĀK, 2, 8, 85.1 gojihvā karkaṭaṃ māṃsaṃ mūtravargaṃ ca miśrayet /
Āryāsaptaśatī
Āsapt, 2, 314.2 ayam udgṛhītabaḍiśaḥ karkaṭa iva markaṭaḥ purataḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 5.2, 12.0 kālo devatārūpaḥ sa ca nityarūpo'pi prāṇināmadṛṣṭena nānārūpeṇa gṛhītaḥ san kadācit sūryabalavāyubalasomabalādīn karoti svabhāvaḥ sūryasya saumyāṃśakṣayakartṛtvādir vāyor virūkṣaṇādiḥ somasyāpyāyanādiḥ mārgo dakṣiṇa uttaraśca tatra dakṣiṇaḥ karkaṭādayo dhanurantāḥ makarādiruttaraḥ //
Mugdhāvabodhinī
MuA zu RHT, 3, 24.1, 4.0 kayā kṛtvā drutabalivasayā drutā dravībhūtā yā balivasā bhekamatsyakarkaṭaśiśumārāṇāṃ tailarūpā śarīrajātā tayā //
MuA zu RHT, 3, 24.1, 6.2 bhekamatsyabhavā yā tu karkaṭasya vasāthavā /
MuA zu RHT, 16, 5.2, 2.0 maṇḍūko bhekaḥ matsyo jalacaraviśeṣaḥ kacchapaḥ kamaṭhaḥ pratītaḥ jalaukāḥ pratītāḥ ahiḥ sarpaḥ sūkaro varāhaḥ ādiśabdād gomahiṣagajoṣṭrakharanarakarkaṭaśiśumārā api grāhyāḥ //