Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Mugdhāvabodhinī

Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 24, 51.1 samaṅgācavikābhārgīkāśmarīkarkaṭāhvayaiḥ /
Suśrutasaṃhitā
Su, Cik., 5, 18.6 vegāntareṣu cāvapīḍaṃ dadyāt tāmracūḍakarkaṭakṛṣṇamatsyaśiśumāravarāhavasāś cāseveta kṣīrāṇi vā vātaharasiddhāni yavakolakulatthamūlakadadhighṛtatailasiddhā vā yavāgūḥ snehavirecanāsthāpanānuvāsanaiścainaṃ daśarātrāhṛtavegam upakrameta vātavyādhicikitsitaṃ cāvekṣeta rakṣākarma ca kuryāditi //
Su, Utt., 9, 19.1 sakṣīraṃ karkaṭarase siddhaṃ cātra ghṛtaṃ pibet /
Su, Utt., 32, 7.2 karkaṭāsthi ghṛtaṃ cāpi dhūpanaṃ sarṣapaiḥ saha //
Tantrākhyāyikā
TAkhy, 1, 109.1 atilaulyād bakaḥ paścān mṛtaḥ karkaṭavigrahāt //
Viṣṇupurāṇa
ViPur, 2, 8, 68.1 karkaṭāvasthite bhānau dakṣiṇāyanam ucyate /
Rasaratnākara
RRĀ, R.kh., 5, 31.2 aśvatthabadarījhiṇṭīmākṣikaṃ karkaṭāsthi ca //
RRĀ, R.kh., 5, 44.1 kṛṣṇakarkaṭamāṃsena piṣṭitaṃ veṣṭayed bahiḥ /
RRĀ, Ras.kh., 3, 83.2 kāntapāṣāṇamākṣīkaṃ ṭaṅkaṇaṃ karkaṭāsthi ca //
RRĀ, Ras.kh., 3, 90.2 ṭaṅkaṇaṃ karkaṭāsthīni ūrṇā caiva śilājatu //
RRĀ, Ras.kh., 6, 85.1 bhārgīkarkaṭaśuṅgibhṛṅgatrikaṭu dvau jīrakau citrakaṃ cāturjātapunarnavāgajakaṇādrākṣāśaṇaṃ vāsakaḥ /
RRĀ, V.kh., 7, 15.2 jīradvayaṃ karkaṭāsthi strīrajomūtramiśritam //
RRĀ, V.kh., 9, 5.2 strīstanyaṃ karkaṭāsthīni śilājatu samaṃ samam /
RRĀ, V.kh., 9, 7.2 snukpayaḥkarkaṭāsthīni kācamarkapayaḥ samam //
Rasārṇava
RArṇ, 6, 102.1 aśvatthabadarībhiṇḍīmākṣīkaṃ karkaṭāsthi ca /
RArṇ, 6, 104.1 bālā cātibalā caiva gandhakaṃ karkaṭāsthi ca /
RArṇ, 14, 152.2 guñjāṭaṅkaṇakācaṃ ca karkaṭāsthi snuhīpayaḥ //
RArṇ, 15, 181.1 vākucī brahmabījāni karkaṭāsthīni sundari /
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 15.1 jhaṣamakaranakrakarkaṭakūrmapramukhā jaleśayāḥ kathitāḥ /
RājNigh, Sattvādivarga, 84.0 karkaṭakramaṇād ūrdhvaṃ dakṣiṇāyanam ucyate //
Ānandakanda
ĀK, 1, 23, 730.2 guñjāṭaṅkaṇakācaṃ ca karkaṭāsthi snuhīpayaḥ //
ĀK, 1, 24, 168.2 vākucī brahmabījāni karkaṭāsthīni sundari //
ĀK, 2, 8, 67.2 aśvatthabadarībhaṇḍīmākṣikaṃ karkaṭāsthi ca //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 5.2, 12.0 kālo devatārūpaḥ sa ca nityarūpo'pi prāṇināmadṛṣṭena nānārūpeṇa gṛhītaḥ san kadācit sūryabalavāyubalasomabalādīn karoti svabhāvaḥ sūryasya saumyāṃśakṣayakartṛtvādir vāyor virūkṣaṇādiḥ somasyāpyāyanādiḥ mārgo dakṣiṇa uttaraśca tatra dakṣiṇaḥ karkaṭādayo dhanurantāḥ makarādiruttaraḥ //
Mugdhāvabodhinī
MuA zu RHT, 3, 24.1, 4.0 kayā kṛtvā drutabalivasayā drutā dravībhūtā yā balivasā bhekamatsyakarkaṭaśiśumārāṇāṃ tailarūpā śarīrajātā tayā //
MuA zu RHT, 16, 5.2, 2.0 maṇḍūko bhekaḥ matsyo jalacaraviśeṣaḥ kacchapaḥ kamaṭhaḥ pratītaḥ jalaukāḥ pratītāḥ ahiḥ sarpaḥ sūkaro varāhaḥ ādiśabdād gomahiṣagajoṣṭrakharanarakarkaṭaśiśumārā api grāhyāḥ //