Occurrences

Ṛgveda
Divyāvadāna

Ṛgveda
ṚV, 1, 122, 8.1 asya stuṣe mahimaghasya rādhaḥ sacā sanema nahuṣaḥ suvīrāḥ /
ṚV, 4, 20, 7.1 na yasya vartā januṣā nv asti na rādhasa āmarītā maghasya /
ṚV, 5, 33, 6.2 sa na enīṃ vasavāno rayiṃ dāḥ prārya stuṣe tuvimaghasya dānam //
ṚV, 8, 1, 30.2 ninditāśvaḥ prapathī paramajyā maghasya medhyātithe //
ṚV, 8, 88, 6.1 nakiḥ pariṣṭir maghavan maghasya te yad dāśuṣe daśasyasi /
Divyāvadāna
Divyāv, 8, 316.0 ko me vyapadeśaṃ kariṣyati tasya badaradvīpamahāpattanasya gamanāyeti viditvā tvaritatvaritam yena maghasya sārthavāhasya niveśanaṃ tenopasaṃkrāntaḥ //
Divyāv, 8, 323.0 tato maghasya sārthavāhasya kṣemaṇīyataraṃ cābhūdyāpanīyataraṃ ca //