Occurrences

Buddhacarita
Mahābhārata
Daśakumāracarita
Kumārasaṃbhava
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Kathāsaritsāgara
Sarvāṅgasundarā

Buddhacarita
BCar, 8, 72.1 samāptajāpyaḥ kṛtahomamaṅgalo nṛpastu devāyatanādviniryayau /
Mahābhārata
MBh, 2, 1, 18.2 puṇye 'hani mahātejāḥ kṛtakautukamaṅgalaḥ //
MBh, 4, 27, 24.1 tyaktavākyānṛtastāta śubhakalyāṇamaṅgalaḥ /
Daśakumāracarita
DKCar, 2, 3, 201.1 uṣasi snātvā kṛtamaṅgalo mantribhiḥ saha samagacche //
Kumārasaṃbhava
KumSaṃ, 8, 85.2 mūrcchanāparigṛhītakaiśikaiḥ kinnarair uṣasi gītamaṅgalaḥ //
Matsyapurāṇa
MPur, 109, 7.1 aśraddadhāno hyaśucirdurmatistyaktamaṅgalaḥ /
Suśrutasaṃhitā
Su, Cik., 29, 12.1 sāyaṃ vā bhuktavānupaśrutaśāntiḥ kuśaśayyāyāṃ kṛṣṇājinottarāyāṃ suhṛdbhir upāsyamānaḥ śayīta tṛṣito vā śītodakamātrāṃ pibet tataḥ prātarutthāyopaśrutaśāntiḥ kṛtamaṅgalo gāṃ spṛṣṭvā tathaivāsīta /
Su, Cik., 29, 13.4 tataścaturthe māse paurṇamāsyāṃ śucau deśe brāhmaṇānarcayitvā kṛtamaṅgalo niṣkramya yathoktaṃ vrajediti //
Bhāgavatapurāṇa
BhāgPur, 3, 21, 25.1 prajāpatisutaḥ samrāṇ manur vikhyātamaṅgalaḥ /
BhāgPur, 4, 12, 28.3 kṛtābhiṣekaḥ kṛtanityamaṅgalo munīnpraṇamyāśiṣamabhyavādayat //
BhāgPur, 4, 14, 29.3 anunīyamānastadyācñāṃ na cakre bhraṣṭamaṅgalaḥ //
BhāgPur, 11, 7, 4.1 yarhy evāyaṃ mayā tyakto loko 'yaṃ naṣṭamaṅgalaḥ /
Kathāsaritsāgara
KSS, 3, 1, 88.1 tataḥ sa ca vaṇikputraḥ pratasthe kṛtamaṅgalaḥ /
KSS, 3, 4, 23.2 svamandiraṃ sadevīkaḥ prāviśatkṛtamaṅgalaḥ //
KSS, 3, 6, 27.1 saṃyojyātha balīvardayugaṃ racitamaṅgalaḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 10.2, 1.0 atha kṛtamaṅgalaḥ śubhe divase śuciḥ pūjyān gurumitrādīn sampūjya tāṃ pūrvopavarṇitāṃ kuṭīṃ praviśet //