Occurrences

Arthaśāstra
Carakasaṃhitā
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Liṅgapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Garuḍapurāṇa
Hitopadeśa
Kṛṣiparāśara
Nighaṇṭuśeṣa
Rasahṛdayatantra
Rasendracintāmaṇi
Rājanighaṇṭu
Mugdhāvabodhinī

Arthaśāstra
ArthaŚ, 1, 17, 5.1 karkaṭakasadharmāṇo hi janakabhakṣā rājaputrāḥ //
Carakasaṃhitā
Ca, Sū., 27, 40.1 kūrmaḥ karkaṭako matsyaḥ śiśumāras timiṅgilaḥ /
Mahābhārata
MBh, 12, 29, 24.1 kūrmān karkaṭakānnakrānmakarāñ śiṃśukān api /
Amarakośa
AKośa, 1, 279.2 syātkulīraḥ karkaṭakaḥ kūrme kamaṭhakacchapau //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 28, 22.2 dṛśyaṃ siṃhāhimakaravarmikarkaṭakānanaiḥ //
Daśakumāracarita
DKCar, 2, 2, 107.1 tanmukhena ca sārataḥ karmataḥ śīlataśca sakalameva nagaramavadhārya dhūrjaṭikaṇṭhakalmāṣakālatame tamasi nīlanivasanārdhorukaparihito baddhatīkṣṇakaukṣeyakaḥ phaṇimukhakākalīsaṃdaṃśakapuruṣaśīrṣakayogacūrṇayogavartikāmānasūtrakarkaṭakarajjudīpabhājanabhramarakaraṇḍakaprabhṛtyanekopakaraṇayukto gatvā kasyacillubdheśvarasya gṛhe saṃdhiṃ chittvā paṭabhāsasūkṣmacchidrālakṣitāntargṛhapravṛttir avyatho nijagṛhamivānupraviśya nīvīṃ sāramahatīmādāya niragām //
Divyāvadāna
Divyāv, 19, 229.1 ghaṇṭāvaghoṣaṇaṃ kāritaṃ nedaṃ kenacit viṣṭayā vā śiṭayā vā karkaṭakena vā gṛhītavyam //
Divyāv, 19, 423.1 te hi śiṭākarkaṭakaprayogenābhiroḍhum ārabdhāḥ //
Liṅgapurāṇa
LiPur, 1, 82, 75.1 meṣo vṛṣo'tha mithunas tathā karkaṭakaḥ śubhaḥ /
Nāradasmṛti
NāSmṛ, 2, 20, 9.2 śikyadvayaṃ samāsajya dhaṭe karkaṭake dṛḍhe //
Suśrutasaṃhitā
Su, Sū., 46, 109.1 kūrmakumbhīrakarkaṭakakṛṣṇakarkaṭakaśiśumāraprabhṛtayaḥ pādinaḥ //
Su, Cik., 40, 4.1 tatrailādinā kuṣṭhatagaravarjyena ślakṣṇapiṣṭena dvādaśāṅgulaṃ śarakāṇḍamaṅgulipariṇāhaṃ kṣaumeṇāṣṭāṅgulaṃ veṣṭayitvā lepayedeṣā vartiḥ prāyogike snehaphalasāramadhūcchiṣṭasarjarasagugguluprabhṛtibhiḥ snehamiśraiḥ snaihike śirovirecanadravyair vairecane bṛhatīkaṇṭakārikātrikaṭukāsamardahiṅgviṅgudītvaṅmanaḥśilācchinnaruhākarkaṭaśṛṅgīprabhṛtibhiḥ kāsaharaiśca kāsaghne snāyucarmakhuraśṛṅgakarkaṭakāsthiśuṣkamatsyavallūrakṛmiprabhṛtibhir vāmanīyaiśca vāmanīye //
Su, Utt., 58, 42.2 śvetaṃ karkaṭakaṃ caiva prātastu payasā pibet //
Viṣṇupurāṇa
ViPur, 2, 8, 31.2 rāśiṃ karkaṭakaṃ prāpya kurute dakṣiṇāyanam //
Garuḍapurāṇa
GarPur, 1, 59, 33.2 meṣe karkaṭake ṣaṣṭhī kanyāyāṃ mithune 'ṣṭamī //
GarPur, 1, 60, 7.2 mithunasya budho jñeyaḥ somaḥ karkaṭakasya ca //
Hitopadeśa
Hitop, 4, 17.5 atilobhād bakaḥ paścān mṛtaḥ karkaṭakagrahāt //
Kṛṣiparāśara
KṛṣiPar, 1, 27.1 yugmājagomatsyagate śaśāṅke raviryadā karkaṭakaṃ prayāti /
KṛṣiPar, 1, 218.1 dhānyakeśarasaṃyuktastṛṇakarkaṭakānvitaḥ /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 110.1 sūryaputrakarkaṭakau viṣagandho viṣodaraḥ /
Rasahṛdayatantra
RHT, 12, 4.1 ūrṇāṭaṅkaṇagirijatukarṇākṣimalendragopakarkaṭakaiḥ /
Rasendracintāmaṇi
RCint, 3, 135.0 ūrṇāṭaṅkaṇagirijatumahiṣīkarṇākṣimalendragopakarkaṭakā dvaṃdvamelāpakauṣadhāni //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 82.1 ikṣuḥ karkaṭako vaṃśaḥ kāntāraḥ sukumārakaḥ /
RājNigh, Siṃhādivarga, 94.1 karkaṭaḥ syāt karkaṭakaḥ kulīraśca kulīrakaḥ /
Mugdhāvabodhinī
MuA zu RHT, 12, 4.2, 3.0 ūrṇā pratītā ṭaṅkaṇaṃ saubhāgyaṃ girijatu śilājatu karṇākṣimalaṃ manuṣyasya indragopako jīvaviśeṣaḥ karkaṭakaścakulīraḥ syātkulīraḥ karkaṭakaḥ ityamaraḥ etaiḥ //
MuA zu RHT, 12, 4.2, 3.0 ūrṇā pratītā ṭaṅkaṇaṃ saubhāgyaṃ girijatu śilājatu karṇākṣimalaṃ manuṣyasya indragopako jīvaviśeṣaḥ karkaṭakaścakulīraḥ syātkulīraḥ karkaṭakaḥ ityamaraḥ etaiḥ //