Occurrences

Gautamadharmasūtra
Gobhilagṛhyasūtra
Mānavagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Ṛgvedakhilāni
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Liṅgapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Ṭikanikayātrā
Garuḍapurāṇa
Kālikāpurāṇa
Parāśarasmṛtiṭīkā
Rasendracūḍāmaṇi
Rājanighaṇṭu
Ānandakanda
Bhāvaprakāśa
Haribhaktivilāsa
Kaiyadevanighaṇṭu
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Gautamadharmasūtra
GautDhS, 1, 9, 66.1 praśastamaṅgalyadevatāyatanacatuṣpadam pradakṣiṇam āvarteta //
Gobhilagṛhyasūtra
GobhGS, 2, 7, 12.0 vīrasūr jīvasūr jīvapatnīti brāhmaṇyo maṅgalyābhir vāgbhir upāsīran //
Mānavagṛhyasūtra
MānGS, 1, 8, 5.0 aṣṭau maṅgalyāny āvedayati //
MānGS, 1, 8, 6.0 maṅgalyāny uktvā dadāmi pratigṛhṇāmīti trir brahmadeyā pitā bhrātā vā dadyāt //
MānGS, 1, 13, 9.1 amaṅgalyaṃ ced atikrāmati anu mā yantv iti japati //
Vārāhaśrautasūtra
VārŚS, 3, 3, 3, 31.1 maṅgalyanāmno hvayati suślokāḥ sumaṅgalāḥ satyarājāna iti //
Āpastambaśrautasūtra
ĀpŚS, 18, 19, 6.1 maṅgalyanāmno rājāhvayati /
ĀpŚS, 19, 10, 2.1 atra rājasūyavan maṅgalyanāmna āhūya śiro me śrīr iti yathāliṅgam aṅgāni saṃmṛśya jaṅghābhyāṃ padbhyām iti pratyavaruhya prati kṣatre pratitiṣṭhāmi rāṣṭra iti japitvā trayā devā ity āhutīr hutvā lomāni prayatir mameti yathāliṅgam aṅgāni saṃmṛśate //
Ṛgvedakhilāni
ṚVKh, 2, 14, 7.2 saṃkīrṇanāgāśvapatir narāṇāṃ sumaṅgalyaṃ satataṃ dīrgham āyuḥ //
Carakasaṃhitā
Ca, Sū., 5, 97.1 dhanyaṃ maṅgalyamāyuṣyaṃ śrīmadvyasanasūdanam /
Ca, Cik., 2, 1, 20.2 maṅgalyo'yaṃ praśasyo'yaṃ dhanyo'yaṃ vīryavān ayam //
Lalitavistara
LalVis, 8, 2.8 tāḍyantāṃ maṅgalyaghaṇṭāḥ /
Mahābhārata
MBh, 1, 1, 23.1 maṅgalyaṃ maṅgalaṃ viṣṇuṃ vareṇyam anaghaṃ śucim /
MBh, 2, 49, 17.1 tatra sma dadhmuḥ śataśaḥ śaṅkhānmaṅgalyakāraṇāt /
MBh, 5, 81, 8.1 maṅgalyāḥ puṇyanirghoṣā vācaḥ śṛṇvaṃśca sūnṛtāḥ /
MBh, 5, 81, 24.1 pradakṣiṇānulomāśca maṅgalyā mṛgapakṣiṇaḥ /
MBh, 5, 81, 25.1 maṅgalyārthapadaiḥ śabdair anvavartanta sarvaśaḥ /
MBh, 7, 50, 11.1 nādya nandanti tūryāṇi maṅgalyāni janārdana /
MBh, 7, 50, 12.1 maṅgalyāni ca gītāni na gāyanti paṭhanti ca /
MBh, 7, 58, 21.1 maṅgalyān pakṣiṇaścaiva yaccānyad api pūjitam /
MBh, 7, 60, 22.1 tato vāditranirghoṣair maṅgalyaiśca stavaiḥ śubhaiḥ /
MBh, 8, 63, 38.1 īhāmṛgā vyāḍamṛgā maṅgalyāś ca mṛgadvijāḥ /
MBh, 12, 103, 11.1 maṅgalyaśabdāḥ śakunā vadanti haṃsāḥ krauñcāḥ śatapatrāśca cāṣāḥ /
MBh, 13, 8, 6.2 maṅgalyarūpā rucirā divyajīmūtaniḥsvanāḥ //
MBh, 13, 17, 23.1 sarvamaṅgalamaṅgalyaṃ sarvapāpapraṇāśanam /
MBh, 13, 86, 32.1 tasmāt suvarṇaṃ maṅgalyaṃ ratnam akṣayyam uttamam /
Manusmṛti
ManuS, 2, 31.1 maṅgalyaṃ brāhmaṇasya syāt kṣatriyasya balānvitam /
ManuS, 2, 33.2 maṅgalyaṃ dīrghavarṇāntam āśīrvādābhidhānavat //
Rāmāyaṇa
Rām, Ay, 13, 11.1 aṣṭau kanyāś ca maṅgalyāḥ sarvābharaṇabhūṣitāḥ /
Rām, Yu, 100, 17.2 maṅgalyaṃ maṅgalaṃ sarvaṃ lakṣmaṇāya ca vīryavān //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 6, 31.1 balyaṃ maṅgalyam āyuṣyaṃ kāntisaubhāgyapuṣṭidam /
Divyāvadāna
Divyāv, 19, 529.1 bandhumato rājño maṅgalyābhiṣeko hastināgo vipaśyinaḥ samyaksambuddhasya śataśalākaṃ chatramupari mūrdhno dhārayati avaśiṣṭā hastināgā bhikṣūṇām //
Liṅgapurāṇa
LiPur, 1, 98, 62.2 sarvakarmācalastvaṣṭā maṅgalyo maṅgalāvṛtaḥ //
Suśrutasaṃhitā
Su, Sū., 45, 65.1 dadhi tu madhuramamlamatyamlaṃ ceti tatkaṣāyānurasaṃ snigdhamuṣṇaṃ pīnasaviṣamajvarātisārārocakamūtrakṛcchrakārśyāpahaṃ vṛṣyam prāṇakaraṃ maṅgalyaṃ ca //
Vaikhānasadharmasūtra
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
Viṣṇupurāṇa
ViPur, 3, 12, 31.1 maṅgalyapuṣparatnājyapūjyān anabhivādya ca /
Viṣṇusmṛti
ViSmṛ, 23, 57.2 gāvaḥ pavitramaṅgalyaṃ goṣu lokāḥ pratiṣṭhitāḥ //
ViSmṛ, 23, 59.1 ṣaḍaṅgam etat paramaṃ maṅgalyaṃ paramaṃ gavām /
ViSmṛ, 27, 6.1 maṅgalyaṃ brāhmaṇasya //
ViSmṛ, 100, 2.1 idaṃ pavitraṃ maṅgalyaṃ svargyam āyuṣyam eva ca /
Ṭikanikayātrā
Ṭikanikayātrā, 1, 8.1 praśne manoramā bhūr maṅgalyadravyadarśanaṃ śastam /
Garuḍapurāṇa
GarPur, 1, 32, 2.3 maṅgalyaṃ maṅgalaṃ divyaṃ rahasyaṃ kāmadaṃ param //
GarPur, 1, 77, 3.2 maṅgalyayuktā bahubhakticitrā vṛddhipradāste pulakā bhavanti //
GarPur, 1, 92, 12.1 santāpanāśano 'bhyarcyo maṅgalyo duṣṭanāśanaḥ /
Kālikāpurāṇa
KālPur, 55, 59.2 sarvamaṅgalamaṅgalye śive sarvārthasādhike //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 121.2 maṅgalyaṃ brāhmaṇasya syāt kṣatriyasya balānvitam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 123.2 maṅgalyaṃ dīrghavarṇāntam āśīrvādābhidhānavat //
Rasendracūḍāmaṇi
RCūM, 14, 123.2 balyaṃ vṛṣyaṃ suputrīyaṃ maṅgalyaṃ dīpanaṃ param //
Rājanighaṇṭu
RājNigh, Prabh, 120.1 haridruḥ śītalas tikto maṅgalyaḥ pittavāntijit /
Ānandakanda
ĀK, 2, 8, 154.1 maṅgalyaṃ kāntijananaṃ snigdhaṃ sarvaviṣāpaham /
ĀK, 2, 8, 163.1 maṅgalyaṃ dhāraṇāttaddhi sarvagrahaviṣāpaham /
Bhāvaprakāśa
BhPr, 6, 8, 186.3 maṅgalyāni manojñāni grahadoṣaharāṇi ca //
BhPr, 7, 3, 249.3 dhāraṇātte tu maṅgalyā grahadṛṣṭiharā api //
Haribhaktivilāsa
HBhVil, 3, 88.2 sarvamaṅgalamaṅgalyaṃ vareṇyaṃ varadaṃ śivam /
Kaiyadevanighaṇṭu
KaiNigh, 2, 144.2 maṅgalyā dhāraṇātte tu pāpālakṣmīviṣāpahāḥ //
Kokilasaṃdeśa
KokSam, 2, 47.1 amlānā te jayati kamanīyāṅgi maṅgalyabhūṣā patyuḥ pārśvāt suhṛdahamupeto 'smi sandeśahāraḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 39, 10.2 maṅgalye maṅgale devi triṣu lokeṣvanupame //
SkPur (Rkh), Revākhaṇḍa, 90, 92.1 idaṃ paramamāyuṣyaṃ maṅgalyaṃ kīrtivardhanam /