Occurrences

Gopathabrāhmaṇa
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Arthaśāstra
Mahābhārata
Suśrutasaṃhitā
Rājanighaṇṭu
Sarvāṅgasundarā

Gopathabrāhmaṇa
GB, 1, 5, 5, 35.1 etāvanta eva puruṣasyāsthīni ca majjānaś ceti //
Śatapathabrāhmaṇa
ŚBM, 10, 2, 6, 18.6 majjāno jyotiḥ /
ŚBM, 10, 5, 4, 12.5 majjāno yajuṣmatya iṣṭakāḥ /
ŚBM, 10, 5, 4, 12.7 ṣaṣṭiś ca ha vai trīṇi ca śatāni puruṣasya majjānaḥ /
ŚBM, 13, 4, 4, 9.0 asthibhya evāsya khadiraḥ samabhavat tasmāt sa dāruṇo bahusāro dāruṇamiva hyasthi tenaivainaṃ tad rūpeṇa samardhayaty antare bailvā bhavanti bāhye khādirā antare hi majjāno bāhyānyasthīni sva evaināṃs tad āyatane dadhāti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 1, 3.0 tasyaitasyātmanaḥ prāṇa ūṣmarūpam asthīni sparśarūpaṃ majjānaḥ svararūpaṃ māṃsaṃ lohitam ityetaccaturtham akṣararūpam iti //
ŚāṅkhĀ, 8, 2, 10.0 yān ūṣmaṇo 'dhidaivatam avocāma majjānas te 'dhyātmam //
Arthaśāstra
ArthaŚ, 2, 15, 13.1 sarpistailavasāmajjānaḥ snehāḥ //
ArthaŚ, 14, 2, 43.1 śyenakaṅkakākagṛdhrahaṃsakrauñcavīcīrallānāṃ majjāno retāṃsi vā yojanaśatāya siṃhavyāghradvīpakākolūkānāṃ majjāno retāṃsi vā //
ArthaŚ, 14, 2, 43.1 śyenakaṅkakākagṛdhrahaṃsakrauñcavīcīrallānāṃ majjāno retāṃsi vā yojanaśatāya siṃhavyāghradvīpakākolūkānāṃ majjāno retāṃsi vā //
Mahābhārata
MBh, 5, 74, 17.1 na me sīdanti majjāno na mamodvepate manaḥ /
MBh, 6, 19, 44.1 sraṃsanta iva majjāno yodhānāṃ bharatarṣabha /
MBh, 7, 76, 1.2 sraṃsanta iva majjānastāvakānāṃ bhayānnṛpa /
Suśrutasaṃhitā
Su, Sū., 45, 131.1 grāmyānūpaudakānāṃ ca vasāmedomajjāno gurūṣṇamadhurā vātaghnāḥ jāṅgalaikaśaphakravyādādīnāṃ laghuśītakaṣāyā raktapittaghnāḥ pratudaviṣkirāṇāṃ śleṣmaghnāḥ /
Su, Sū., 45, 131.2 tatra ghṛtatailavasāmedomajjāno yathottaraṃ guruvipākā vātaharāśca //
Su, Sū., 46, 310.1 tālanārikelakharjūraprabhṛtīnāṃ mastakamajjānaḥ //
Su, Śār., 3, 32.1 garbhasya khalu sambhavataḥ pūrvaṃ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāt pradhānendriyāṇāṃ hṛdayamiti kṛtavīryo buddhermanasaś ca sthānatvāt nābhir iti pārāśaryas tato hi vardhate deho dehinaḥ pāṇipādamiti mārkaṇḍeyas tanmūlatvācceṣṭāyā garbhasya madhyaśarīramiti subhūtir gautamas tannibaddhatvāt sarvagātrasambhavasya tattu na samyak sarvāṇyaṅgapratyaṅgāni yugapat sambhavantītyāha dhanvantarir garbhasya sūkṣmatvānnopalabhyante vaṃśāṅkuravac cūtaphalavacca tadyathā cūtaphale paripakve kesaramāṃsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāt tānyeva taruṇe nopalabhyante sūkṣmatvāt teṣāṃ sūkṣmāṇāṃ kesarādīnāṃ kālaḥ pravyaktatāṃ karoti etenaiva vaṃśāṅkuro 'pi vyākhyātaḥ /
Su, Cik., 13, 34.1 śodhayanti naraṃ pītā majjānastasya mātrayā /
Su, Cik., 22, 69.2 majjāno gugguludhyāmamāṃsīkālānusārivāḥ /
Su, Utt., 32, 7.1 gandhanākulikumbhīke majjāno badarasya ca /
Su, Utt., 42, 22.1 ānūpaudakamajjāno vasā tailaṃ ghṛtaṃ dadhi /
Su, Utt., 42, 23.2 tailaṃ jāṅgalamajjāna evaṃ gulme kaphotthite //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 95.1 rasāsṛṅmāṃsamedo'sthimajjānaḥ śukrasaṃyutāḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 3.1, 9.0 tailavasāmajjāno hi saṃskāravaśāt svaguṇāṃs tyajanti //