Occurrences

Pāraskaragṛhyasūtra
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kātyāyanasmṛti
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Tantrāloka
Ānandakanda
Śivasūtravārtika
Śukasaptati
Kokilasaṃdeśa
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Pāraskaragṛhyasūtra
PārGS, 2, 5, 12.0 madhumāṃsamajjanoparyāsanastrīgamanānṛtādattādānāni varjayet //
Mahābhārata
MBh, 1, 98, 21.2 apaśyan majjanagataḥ srotasābhyāśam āgatam //
MBh, 1, 123, 19.3 vegamajjana [... au5 Zeichenjh] ᄆaṃ vanaiḥ /
MBh, 12, 261, 13.2 dānaṃ gavāṃ paśūnāṃ vā piṇḍānāṃ cāpsu majjanam //
MBh, 12, 292, 35.2 mahad duḥkhaṃ hi mānuṣyaṃ niraye cāpi majjanam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 51.2 majjanaṃ jalapaṅkādau śīghreṇa srotasā hṛtiḥ //
AHS, Kalpasiddhisthāna, 6, 19.1 lehasya tantumattāpsu majjanaṃ saraṇaṃ na ca /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 6.1 tatra saṃkṣiptam āsevya majjanādi rahogataḥ /
BKŚS, 22, 212.2 apanīya ca taṃ veṣam ācaran majjanādikam //
Daśakumāracarita
DKCar, 1, 4, 27.2 tatra ayaṃ mama svāmikumāraḥ iti bandhupālādaye bandhujanāya kathayitvā tena rājavāhanāya bahuvidhāṃ saparyāṃ kārayan sakalakalākuśalo mahīsuravara iti puri prakaṭayan puṣpodbhavo 'muṣya rājño majjanabhojanādikamanudinaṃ svamandire kārayāmāsa //
Kātyāyanasmṛti
KātySmṛ, 1, 443.1 kṣipte tu majjanaṃ kāryaṃ gamanaṃ samakālikam /
Viṣṇusmṛti
ViSmṛ, 28, 5.1 apsu daṇḍavan majjanam //
ViSmṛ, 46, 4.1 triḥ pratisnānam apsu majjanam //
Śatakatraya
ŚTr, 2, 51.2 kāntākāradharā nadīyam abhitaḥ krūrātra nāpekṣate saṃsārārṇavamajjanaṃ yadi tadā dūreṇa saṃtyajyatām //
Bhāgavatapurāṇa
BhāgPur, 11, 11, 11.1 evaṃ viraktaḥ śayana āsanāṭanamajjane /
Garuḍapurāṇa
GarPur, 1, 168, 55.1 vāmākṣimajjanaṃ jihvā śyāmā nāsā vikāriṇī /
Rasaratnasamuccaya
RRS, 5, 51.2 viśudhyantyarkapatrāṇi nirguṃḍyārasamajjanāt //
RRS, 10, 48.2 anapsu majjanaṃ rekhāpūrṇatā puṭato bhavet //
Rasendracintāmaṇi
RCint, 3, 31.2 sṛṣṭyambujaṃ vinikṣipya tatra tanmajjanāvadhi //
Rasendracūḍāmaṇi
RCūM, 14, 48.1 viśudhyantyarkapatrāṇi nirguṇḍyā rasamajjanāt /
Rasendrasārasaṃgraha
RSS, 1, 46.2 sūte jalaṃ vinikṣipya tatra tanmajjanāvadhi //
Rasārṇava
RArṇ, 4, 53.2 chādanaṃ tu pratīvāpaḥ niṣekaṃ majjanaṃ viduḥ /
Tantrāloka
TĀ, 4, 117.1 sitabhasmani dehasya majjanaṃ snānamucyate /
TĀ, 11, 78.1 saṃkete pūrvapūrvāṃśamajjane pratibhābhidaḥ /
Ānandakanda
ĀK, 1, 26, 220.1 anapsu majjanaṃ rekhāpūrṇatā puṭato bhavet /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 5.1, 3.0 unmajjane sati kṣudrasiddhimajjanatatpare //
ŚSūtraV zu ŚSūtra, 3, 21.1, 5.0 majjanena praśamayan praviśet tat samāviśet //
Śukasaptati
Śusa, 23, 13.1 madhyāhne candanaṃ yeṣāṃ sāyaṃ majjanasevanam /
Kokilasaṃdeśa
KokSam, 2, 62.2 snānānte te mukhamupasakhi prekṣamāṇe mayi drāgvakṣodaghne payasi punarapyāvayormajjanaṃ tat //
Rasakāmadhenu
RKDh, 1, 2, 18.2 chādanaṃ tu pratīvāpo niṣekaṃ majjanaṃ viduḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 50.2, 13.0 tathāpsu prakṣiptasya tasya na majjanam uparitaraṇam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 227, 66.1 upavāsena sahitaṃ mahānadyāṃ hi majjanam /
Uḍḍāmareśvaratantra
UḍḍT, 9, 32.2 majjanasvastho bhavati /