Occurrences

Baudhāyanadharmasūtra
Sāmavidhānabrāhmaṇa
Buddhacarita
Mahābhārata
Amarakośa
Matsyapurāṇa
Vaikhānasadharmasūtra
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Śukasaptati
Haṭhayogapradīpikā
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 3, 1, 17.2 tatra kuṭīṃ maṭhaṃ vā karoti kṛtaṃ vā praviśati //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 9, 1.1 caturo māsān payobhakṣo gā anugatvāraṇye śucau deśe maṭhaṃ kṛtvā tatra praviśet /
Buddhacarita
BCar, 7, 4.2 tapaḥpradhānāḥ kṛtabuddhayo 'pi taṃ draṣṭumīyurna maṭhānabhīyuḥ //
Mahābhārata
MBh, 12, 139, 29.2 sarpanirmokamālābhiḥ kṛtacihnakuṭīmaṭham //
MBh, 12, 139, 41.2 śanair utthāya bhagavān praviveśa kuṭīmaṭham //
Amarakośa
AKośa, 2, 28.1 maṭhaś chāttrādinilayo gañjā tu madirāgṛham /
Matsyapurāṇa
MPur, 139, 20.1 tadā maṭheṣu te dīpāḥ snehapūrṇāḥ pradīpitāḥ /
Vaikhānasadharmasūtra
VaikhDhS, 3, 6.0 bhikṣuḥ snātvā nityaṃ praṇavenātmānaṃ tarpayet tenaiva namaskuryāt ṣaḍavarān prāṇāyāmān kṛtvā śatāvarāṃ sāvitrīṃ japtvā saṃdhyām upāsīta appavitreṇotpūtābhir adbhir ācāmet kāṣāyadhāraṇaṃ sarvatyāgaṃ maithunavarjanam astainyādīn apyācaret asahāyo 'nagnir aniketano niḥsaṃśayī sammānāvamānasamo vivādakrodhalobhamohānṛtavarjī grāmād bahir vivikte maṭhe devālaye vṛkṣamūle vā nivaset cāturmāsād anyatraikāhād ūrdhvam ekasmin deśe na vased varṣāḥ śaraccāturmāsyam ekatraiva vaset tridaṇḍe kāṣāyāppavitrādīn yojayitvā kaṇṭhe vāmahastena dhārayan dakṣiṇena bhikṣāpātraṃ gṛhītvaikakāle viprāṇāṃ śuddhānāṃ gṛheṣu vaiśvadevānte bhikṣāṃ caret bhūmau vīkṣya jantūn pariharan pādaṃ nyased adhomukhas tiṣṭhan bhikṣām ālipsate //
Garuḍapurāṇa
GarPur, 1, 46, 3.1 prāsādārāmadurgeṣu devālayamaṭheṣu ca /
GarPur, 1, 47, 46.2 kiṃcid adūrataḥ kāryā maṭhāstatropajīvinām //
Kathāsaritsāgara
KSS, 3, 4, 105.2 bāhyaikāntasthitaṃ tatra guptaṃ vipramaṭhaṃ niśi //
KSS, 3, 4, 106.1 niśātivāhayogyaṃ ca taṃ sa dṛṣṭvā maṭhaṃ nṛpaḥ /
KSS, 3, 4, 109.1 raṭatsu teṣu tatraiko nirjagāma tato maṭhāt /
KSS, 3, 4, 112.2 nṛpaṃ praveśayāmāsa maṭhāntaḥ praśrayānataḥ //
KSS, 3, 4, 123.2 maṭhādānāyayāmāsa tasmātsarvairdvijaiḥ saha //
KSS, 3, 4, 127.2 tanmaṭhāśrayibhirvipraiḥ samaṃ sādhāraṇānvyadhāt //
KSS, 3, 4, 200.1 tataḥ saṃbhāvya satyaṃ tat tāṃś cānāyya maṭhadvijān /
KSS, 3, 4, 318.1 tatra ca praviveśaikaṃ maṭhamāryairadhiṣṭhitam /
KSS, 3, 4, 321.1 sāyaṃ ca tanmaṭhasthaḥ san pure śuśrāva tatra saḥ /
KSS, 3, 4, 324.1 ūcustaṃ maṭhaviprāste brahmanmā sāhasaṃ kṛthāḥ /
KSS, 5, 1, 219.1 viprāścāruruhustrāsāt taṃ dṛṣṭvaiva maṭhopari /
KSS, 5, 2, 63.2 sulabhātithisatkāraṃ dvijo vipramaṭhaṃ yayau //
KSS, 5, 3, 1.1 tatastatrotsthaladvīpe prabhāte taṃ maṭhasthitam /
KSS, 5, 3, 135.2 prāgvat tasyaiva nikaṭaṃ vastum icchāmi tanmaṭham //
Narmamālā
KṣNarm, 2, 36.1 malapatraṃ vahanmūrkho dadarśa maṭhadaiśikaḥ /
Śukasaptati
Śusa, 7, 5.2 anyadā sa nirjane pradeśe prasiddhe śivacatvare karālāyāḥ śmaśāne ca paribhramya pariśrāntaḥ kapilakamaṭham apaśyat /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 10.1 aśeṣatāpataptānāṃ samāśrayamaṭho haṭhaḥ /
HYP, Prathama upadeśaḥ, 10.2 aśeṣayogayuktānām ādhārakamaṭho haṭhaḥ //
HYP, Prathama upadeśaḥ, 13.2 bāhye maṇḍapavedikūparuciraṃ prākārasaṃveṣṭitaṃ proktaṃ yogamaṭhasya lakṣaṇam idaṃ siddhair haṭhābhyāsibhiḥ //
HYP, Prathama upadeśaḥ, 14.1 evaṃvidhe maṭhe sthitvā sarvacintāvivarjitaḥ /
Kokilasaṃdeśa
KokSam, 1, 25.1 dhūmastomaiḥ savanajanitairdhūsaropāntavṛkṣāḥ prauḍhaślāghyairmukharitamaṭhāḥ pāvanairbrahmaghoṣaiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 72.2 nāśitānyannapānāni maṭhārāmāśramāstathā //