Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 24.1 adṛṣṭanaṣṭasūryeṣu maṇikuṭṭimakāntiṣu /
AHS, Sū., 13, 5.2 kaṇṭhe guṇānāṃ hārāṇāṃ maṇīnām urasā dhṛtiḥ //
AHS, Nidānasthāna, 9, 29.2 ākṣiptam alpaṃ mūtraṃ tad vastau nāle 'thavā maṇau //
AHS, Cikitsitasthāna, 1, 177.1 oṣadhayo maṇayaśca sumantrāḥ sādhugurudvijadaivatapūjāḥ /
AHS, Cikitsitasthāna, 7, 78.1 maṇikanakasamutthairāvaneyair vicitraiḥ sajalavividhalekhakṣaumavastrāvṛtāṅgaiḥ /
AHS, Cikitsitasthāna, 7, 88.2 drutam iva padmarāgamaṇim āsavarūpadharam /
AHS, Cikitsitasthāna, 7, 101.1 śītāḥ pradehā maṇayaḥ sekā vyajanamārutāḥ /
AHS, Utt., 1, 26.2 jīvatkhaḍgādiśṛṅgotthān sadā bālaḥ śubhān maṇīn //
AHS, Utt., 33, 18.1 piṇḍitaṃ granthitaṃ carma tat pralambam adho maṇeḥ /
AHS, Utt., 33, 19.2 vātena dūṣitaṃ carma maṇau saktaṃ ruṇaddhi cet //
AHS, Utt., 33, 20.2 maṇer vikāśarodhaśca sa niruddhamaṇir gadaḥ //
AHS, Utt., 34, 16.1 maṇiṃ prapīḍya śanakaiḥ praviṣṭe copanāhanam /
AHS, Utt., 34, 16.2 maṇau punaḥ punaḥ snigdhaṃ bhojanaṃ cātra śasyate //
AHS, Utt., 35, 32.1 pānanasyāñjanālepamaṇibandhādiyojitaḥ /
AHS, Utt., 36, 92.1 tathā droṇāṃ mahādroṇāṃ mānasīṃ sarpajaṃ maṇim /