Occurrences

Arthaśāstra

Arthaśāstra
ArthaŚ, 1, 18, 8.1 ekacaraḥ suvarṇapākamaṇirāgahemarūpyapaṇyākarakarmāntān ājīvet //
ArthaŚ, 1, 20, 16.1 lājān madhuneti viṣeṇa paryasya devī kāśirājam viṣadigdhena nūpureṇa vairantyam mekhalāmaṇinā sauvīram jālūtham ādarśena veṇyāṃ gūḍhaṃ śastraṃ kṛtvā devī vidūrathaṃ jaghāna //
ArthaŚ, 1, 21, 7.1 annasya ūṣmā mayūragrīvābhaḥ śaityam āśu kliṣṭasyeva vaivarṇyaṃ saudakatvam aklinnatvaṃ ca vyañjanānām āśu śuṣkatvaṃ ca kvāthadhyāmaphenapaṭalavicchinnabhāvo gandhasparśarasavadhaśca draveṣu hīnātiriktacchāyādarśanaṃ phenapaṭalasīmantordhvarājīdarśanaṃ ca rasasya madhye nīlā rājī payasastāmrā madyatoyayoḥ kālī dadhnaḥ śyāmā madhunaḥ śvetā dravyāṇām ārdrāṇām āśu pramlānatvam utpakvabhāvaḥ kvāthanīlaśyāvatā ca śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam tadabhyāśe kṣudrasattvavadhaśca āstaraṇaprāvaraṇānāṃ dhyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca lohamaṇimayānāṃ paṅkamalopadehatā sneharāgagauravaprabhāvavarṇasparśavadhaśca iti viṣayuktasya liṅgāni //
ArthaŚ, 2, 4, 15.1 tataḥ paraṃ nagararājadevatālohamaṇikāravo brāhmaṇāścottarāṃ diśam adhivaseyuḥ //
ArthaŚ, 2, 6, 4.1 suvarṇarajatavajramaṇimuktāpravālaśaṅkhalohalavaṇabhūmiprastararasadhātavaḥ khaniḥ //
ArthaŚ, 2, 11, 16.1 eta eva maṇimadhyāstanmāṇavakā bhavanti //
ArthaŚ, 2, 11, 19.1 maṇimadhyo 'rdhamāṇavakaḥ //
ArthaŚ, 2, 11, 22.1 saiva maṇimadhyā yaṣṭiḥ //
ArthaŚ, 2, 11, 23.1 hemamaṇicitrā ratnāvalī //
ArthaŚ, 2, 11, 24.1 hemamaṇimuktāntaro 'pavartakaḥ //
ArthaŚ, 2, 11, 26.1 maṇimadhyaṃ vā maṇisopānakam //
ArthaŚ, 2, 11, 26.1 maṇimadhyaṃ vā maṇisopānakam //
ArthaŚ, 2, 11, 28.1 maṇiḥ kauṭo māleyakaḥ pārasamudrakaśca //
ArthaŚ, 2, 11, 32.2 iti maṇayaḥ //
ArthaŚ, 2, 11, 33.1 ṣaḍaśraś caturaśro vṛtto vā tīvrarāgaḥ saṃsthānavān acchaḥ snigdho gurur arciṣmān antargataprabhaḥ prabhānulepī ceti maṇiguṇāḥ //
ArthaŚ, 2, 11, 39.1 mārjārākṣakaṃ śirīṣapuṣpakaṃ gomūtrakaṃ gomedakaṃ śuddhasphaṭikaṃ mūlāṭīvarṇaṃ maṇivarṇānām anyatamavarṇam iti vajravarṇāḥ //
ArthaŚ, 2, 11, 103.1 pauṇḍrakaṃ śyāmaṃ maṇisnigdham //
ArthaŚ, 2, 11, 104.1 sauvarṇakuḍyakaṃ sūryavarṇaṃ maṇisnigdhodakavānaṃ caturaśravānaṃ vyāmiśravānaṃ ca //
ArthaŚ, 2, 12, 1.1 ākarādhyakṣaḥ śulbadhātuśāstrarasapākamaṇirāgajñas tajjñasakho vā tajjātakarmakaropakaraṇasampannaḥ kiṭṭamūṣāṅgārabhasmaliṅgaṃ vākaraṃ bhūtapūrvam abhūtapūrvaṃ vā bhūmiprastararasadhātum atyarthavarṇagauravam ugragandharasaṃ parīkṣeta //
ArthaŚ, 2, 12, 17.1 acchaḥ snigdhaḥ saprabho ghoṣavān śītastīvrastanurāgaśca maṇidhātuḥ //
ArthaŚ, 2, 12, 27.1 khanyadhyakṣaḥ śaṅkhavajramaṇimuktāpravālakṣārakarmāntān kārayet paṇanavyavahāraṃ ca //
ArthaŚ, 2, 13, 59.1 tasmād vajramaṇimuktāpravālarūpāṇām apaneyimānaṃ ca rūpyasuvarṇabhāṇḍabandhapramāṇāni ca //
ArthaŚ, 2, 14, 41.1 maṇayo rūpyaṃ suvarṇaṃ vā ghanasuṣirāṇāṃ piṅkaḥ //
ArthaŚ, 2, 14, 43.1 tasmād vajramaṇimuktāpravālarūpāṇāṃ jātirūpavarṇapramāṇapudgalalakṣaṇānyupalabheta //
ArthaŚ, 4, 2, 15.1 kāṣṭhalohamaṇimayaṃ rajjucarmamṛṇmayaṃ sūtravalkaromamayaṃ vā jātyam ityajātyaṃ vikrayādhānaṃ nayato mūlyāṣṭaguṇo daṇḍaḥ //
ArthaŚ, 14, 2, 34.1 pīlumayo maṇir agnigarbhaḥ suvarcalāmūlagranthiḥ sūtragranthir vā picupariveṣṭito mukhyād agnidhūmotsargaḥ //
ArthaŚ, 14, 4, 11.1 rukmagarbhaścaiṣāṃ maṇiḥ sarvaviṣaharaḥ //
ArthaŚ, 14, 4, 12.1 jīvantīśvetāmuṣkakapuṣpavandākānām akṣīve jātasyāśvatthasya maṇiḥ sarvaviṣaharaḥ //