Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 1, 32.1 pārthivāḥ suvarṇarajatamaṇimuktāmanaḥśilāmṛtkapālādayaḥ //
Su, Sū., 6, 19.1 kadācidavyāpanneṣvapyṛtuṣu kṛtyābhiśāparakṣaḥkrodhādharmair upadhvasyante janapadāḥ viṣauṣadhipuṣpagandhena vāyunopanītenākramyate yo deśastatra doṣaprakṛtyaviśeṣeṇa kāsaśvāsavamathupratiśyāyaśirorugjvarair upatapyante grahanakṣatracaritair vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvair vā //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 45, 13.1 sauvarṇe rājate tāmre kāṃsye maṇimaye 'pi vā /
Su, Sū., 45, 17.2 tadyathā katakagomedakabisagranthiśaivālamūlavastrāṇi muktāmaṇiśceti //
Su, Sū., 46, 330.1 cakṣuṣyā maṇayaḥ śītā lekhanā viṣasūdanāḥ /
Su, Nid., 13, 49.2 maṇeradhastāt kośaśca granthirūpeṇa lambate //
Su, Nid., 13, 53.2 vātopasṛṣṭamevaṃ tu carma saṃśrayate maṇim //
Su, Nid., 13, 54.1 maṇiścarmopanaddhastu mūtrasroto ruṇaddhi ca /
Su, Nid., 13, 55.1 mūtraṃ pravartate jantor maṇirna ca vidīryate /
Su, Cik., 1, 100.1 tathā samudramaṇḍūkīmaṇicūrṇaṃ ca dāpayet /
Su, Cik., 17, 7.1 hrīveralāmajjakacandanāni srotojamuktāmaṇigairikāśca /
Su, Cik., 20, 40.2 tato 'bhyajya śanaiścarma cānayet pīḍayenmaṇim //
Su, Cik., 20, 41.1 praviṣṭe ca maṇau carma svedayedupanāhanaiḥ /
Su, Cik., 35, 12.1 tatra netrāṇi suvarṇarajatatāmrāyorītidantaśṛṅgamaṇitarusāramayāni ślakṣṇāni dṛḍhāni gopucchākṛtīnyṛjūni guṭikāmukhāni ca //
Su, Cik., 40, 25.1 atha puruṣāya śirovirecanīyāya tyaktamūtrapurīṣāya bhuktavate vyabhre kāle dantakāṣṭhadhūmapānābhyāṃ viśuddhavaktrasrotase pāṇitāpaparisvinnamṛditagalakapolalalāṭapradeśāya vātātaparajohīne veśmanyuttānaśāyine prasāritakaracaraṇāya kiṃcit pravilambitaśirase vastrācchāditanetrāya vāmahastapradeśinyagronnāmitanāsāgrāya viśuddhasrotasi dakṣiṇahastena snehamuṣṇāmbunā prataptaṃ rajatasuvarṇatāmramaṇimṛtpātraśuktīnāmanyatamasthaṃ śuktyā picunā vā sukhoṣṇaṃ sneham adrutam āsiñced avyavacchinnadhāraṃ yathā netre na prāpnoti //
Su, Utt., 39, 235.1 kapilāyā ghṛtaprasthaṃ suvarṇamaṇisaṃyutam /
Su, Utt., 39, 292.1 bibhratyo 'bjasrajaścitrā maṇiratnavibhūṣitāḥ /
Su, Utt., 42, 105.1 maṇirājatatāmrāṇi bhājanāni ca sarvaśaḥ /
Su, Utt., 46, 14.1 sekāvagāhau maṇayaḥ sahārāḥ śītāḥ pradehā vyajanānilāśca /
Su, Utt., 58, 15.1 bastau vāpyathavā nāle maṇau vā yasya dehinaḥ /
Su, Utt., 60, 19.2 svamaṇiṃ bhāskarasyosrā yathā dehaṃ ca dehadhṛk /