Occurrences

Atharvaveda (Paippalāda)
Baudhāyanadharmasūtra
Vasiṣṭhadharmasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Divyāvadāna
Kirātārjunīya
Vaiśeṣikasūtravṛtti
Garuḍapurāṇa
Maṇimāhātmya
Āyurvedadīpikā
Haṃsadūta

Atharvaveda (Paippalāda)
AVP, 10, 5, 11.1 tvaṃ maṇīnām adhipā vṛṣāsi tvayi puṣṭaṃ puṣṭapatir jajāna /
Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 44.1 taijasavad upalamaṇīnām //
Vasiṣṭhadharmasūtra
VasDhS, 3, 50.1 taijasavad upalamaṇīnām //
Carakasaṃhitā
Ca, Sū., 26, 70.1 maṇīnāṃ dhāraṇīyānāṃ karma yadvividhātmakam /
Ca, Cik., 3, 262.1 hemaśaṅkhapravālānāṃ maṇīnāṃ mauktikasya ca /
Ca, Cik., 3, 309.2 maṇīnāmoṣadhīnāṃ ca maṅgalyānāṃ viṣasya ca //
Mahābhārata
MBh, 7, 144, 39.1 śastrāṇāṃ kavacānāṃ ca maṇīnāṃ ca mahātmanām /
Manusmṛti
ManuS, 5, 111.1 taijasānāṃ maṇīnāṃ ca sarvasyāśmamayasya ca /
ManuS, 9, 283.2 maṇīnām apavedhe ca daṇḍaḥ prathamasāhasaḥ //
ManuS, 11, 57.2 bhūmivajramaṇīnāṃ ca rukmasteyasamaṃ smṛtam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 13, 5.2 kaṇṭhe guṇānāṃ hārāṇāṃ maṇīnām urasā dhṛtiḥ //
Bhallaṭaśataka
BhallŚ, 1, 66.1 āhūteṣu vihaṅgameṣu maśako nāyān puro vāryate madhevāridhi vā vasaṃstṛṇamaṇir dhatte maṇīnāṃ rucam /
Divyāvadāna
Divyāv, 19, 397.1 kumāra kathaṃ rātrirjñāyate divaso vā deva puṣpāṇāṃ saṃkocavikāsānmaṇīnāṃ jvalanājvalanayogācchakunīnāṃ ca kūjanākūjanāt //
Kirātārjunīya
Kir, 5, 38.2 iha navaśukakomalā maṇīnāṃ ravikarasaṃvalitāḥ phalanti bhāsaḥ //
Kir, 7, 16.2 ātenus tridaśavadhūjanāṅgabhājāṃ saṃdhānaṃ suradhanuṣaḥ prabhā maṇīnām //
Kir, 7, 23.1 saṃbhinnām aviralapātibhir mayūkhair nīlānāṃ bhṛśam upamekhalaṃ maṇīnām /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 1, 15.1, 1.0 maṇīnāṃ taskaraṃ prati gamanaṃ sūcīnāṃ cāyaskāntaṃ prati dharmādharmakṛtam ityarthaḥ //
Garuḍapurāṇa
GarPur, 1, 70, 17.2 arciṣmattā mahattā ca maṇīnāṃ guṇasaṃgrahaḥ //
GarPur, 1, 73, 16.2 mūlyametanmaṇīnāṃ tu na sarvatra mahītale //
Maṇimāhātmya
MaṇiMāh, 1, 2.2 maṇīnāṃ lakṣaṇaṃ deva kathayasva prasādataḥ /
MaṇiMāh, 1, 19.2 maṇīnāṃ lakṣaṇaṃ brūhi yathāsti vṛṣabhadhvaja /
MaṇiMāh, 1, 25.2 atha teṣāṃ maṇīnāṃ tu kartavyaṃ suparīkṣaṇam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 13, 2.0 dravyaprabhāvād yathā dantyā virecakatvaṃ tathā maṇīnāṃ viṣādihantṛtvam ityādi //
Haṃsadūta
Haṃsadūta, 1, 43.1 cirān mṛgyantīnāṃ paśuparamaṇīnāmapi kulair alabdhaṃ kālindīpulinavipine līnamabhitaḥ /