Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Śāṅkhāyanāraṇyaka
Aṣṭādhyāyī
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Mātṛkābhedatantra
Rājanighaṇṭu
Tantrāloka
Āryāsaptaśatī
Agastīyaratnaparīkṣā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 4, 23, 5.1 asmin maṇāv ekaśataṃ vīryāṇi sahasraṃ prāṇā asminn astṛte /
Atharvaveda (Śaunaka)
AVŚ, 6, 30, 1.1 devā imaṃ madhunā saṃyutaṃ yavaṃ sarasvatyām adhi maṇāv acarkṛṣuḥ /
Gopathabrāhmaṇa
GB, 1, 5, 11, 7.0 yathā sūtre maṇir iva sūtram etāny ukthāhāni bhavanti sūtram iva vā maṇāv iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 18, 8.1 tān asyām ṛcy asvarāyām mṛtyur nirajānād yathā maṇau maṇisūtram paripaśyed evam //
JUB, 3, 4, 13.1 tad yathā ha vai maṇau maṇisūtraṃ samprotaṃ syāt //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 7, 3.1 anṛtaṃ me maṇau sūtram aśvināvapi nahyatām /
ŚāṅkhĀ, 12, 8, 2.0 bhūtikāmaḥ puṣpeṇa trirātropoṣito jīvato hastino dantān mātrām uddhṛtyāgnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācyottarato 'gneḥ kaṃse maṇiṃ kṛtvā hutvā homān maṇau saṃpātam ānayet //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 4, 30.0 lohitān maṇau //
Mahābhārata
MBh, 12, 199, 1.3 atha tad drakṣyase brahma maṇau sūtram ivārpitam //
MBh, 14, 81, 12.1 tasminnyaste maṇau vīra jiṣṇur ujjīvitaḥ prabhuḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 9, 29.2 ākṣiptam alpaṃ mūtraṃ tad vastau nāle 'thavā maṇau //
AHS, Utt., 33, 19.2 vātena dūṣitaṃ carma maṇau saktaṃ ruṇaddhi cet //
AHS, Utt., 34, 16.2 maṇau punaḥ punaḥ snigdhaṃ bhojanaṃ cātra śasyate //
Suśrutasaṃhitā
Su, Cik., 20, 41.1 praviṣṭe ca maṇau carma svedayedupanāhanaiḥ /
Su, Utt., 58, 15.1 bastau vāpyathavā nāle maṇau vā yasya dehinaḥ /
Śatakatraya
ŚTr, 3, 111.1 aho vā hāre vā balavati ripau vā suhṛdi vā maṇau vā loṣṭe vā kusumaśayane vā dṛṣadi vā /
Bhāgavatapurāṇa
BhāgPur, 8, 8, 6.2 tasmin maṇau spṛhāṃ cakre vakṣo'laṃkaraṇe hariḥ //
Bhāratamañjarī
BhāMañj, 7, 804.1 ityāgrahāt paramam āgrahamindrasūnoḥ prītyā vidhāya munimaulimaṇau prayāte /
Mātṛkābhedatantra
MBhT, 12, 1.3 śālagrāme maṇau yantre pratimāyāṃ ghaṭe jale /
MBhT, 12, 2.2 śālagrāme śataguṇaṃ maṇau tadvat phalaṃ labhet //
MBhT, 12, 6.1 maṇau sthite maheśāni na likhed yantram uttamam /
Rājanighaṇṭu
RājNigh, Śālm., 158.2 amuṣyāyaṃ vargo nṛharikṛtinaḥ kāṅkṣati kṛtau sthitiṃ śālmalyādir vasubhir abhidhāśekharamaṇau //
RājNigh, 12, 157.0 yasyoccaiś caritāni śītasurabhīṇy abhyasya satyātmano duścāritrajanā niṣaṅgajanitaṃ drāg dauḥstham āsthan svakam tasyāyaṃ kṛtinaḥ kṛtau narahareḥ śrīcandanādiḥ sthitiṃ vargo vāñchati nāmanaigamaśikhābhūṣāmaṇau dvādaśaḥ //
RājNigh, Siṃhādivarga, 189.2 tasya śrīnṛharīśituḥ khalu kṛtāv ekonaviṃśo 'bhidhācūḍāpīṭhamaṇāv agād avasitiṃ siṃhādivargo mahān //
RājNigh, Rogādivarga, 104.2 tasyāyaṃ kṛtivāci viṃśatitamaḥ śrīmannṛsiṃheśituḥ śāntiṃ nāmakirīṭamaṇḍanamaṇau vargo gadādirgataḥ //
RājNigh, Miśrakādivarga, 72.2 tasyāgād abhidhānaśekharamaṇau vargo nṛsiṃheśitur dvāviṃśo 'vasitiṃ kṛtau kṛtadhiyāṃ yo miśrakākhyo mataḥ //
Tantrāloka
TĀ, 11, 110.1 maṇāvindrāyudhe bhāsa iva nīlādayaḥ śive /
Āryāsaptaśatī
Āsapt, 2, 333.1 nakṣatre'gnāv indāv udare kanake maṇau dṛśi samudre /
Agastīyaratnaparīkṣā
AgRPar, 1, 32.2 caturthāṃśavihīnaṃ ca kartavyam ratnake maṇau //
Rasasaṃketakalikā
RSK, 1, 45.2 dante śṛṅge maṇau veṇau rakṣayetsādhitaṃ rasam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 89, 2.2 rājā prasenajinnāma tasyāṃ vakṣasthalān maṇau //