Occurrences

Āpastambaśrautasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Divyāvadāna
Laṅkāvatārasūtra
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Garuḍapurāṇa
Kathāsaritsāgara
Maṇimāhātmya
Rasaratnasamuccaya
Rasaratnākara
Rasendrasārasaṃgraha
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Mugdhāvabodhinī

Āpastambaśrautasūtra
ĀpŚS, 20, 15, 9.1 sahasraṃ sahasraṃ maṇayaḥ suvarṇarajatasāmudrāḥ //
Arthaśāstra
ArthaŚ, 2, 11, 32.2 iti maṇayaḥ //
ArthaŚ, 2, 14, 41.1 maṇayo rūpyaṃ suvarṇaṃ vā ghanasuṣirāṇāṃ piṅkaḥ //
Carakasaṃhitā
Ca, Sū., 1, 70.2 manaḥśilāle maṇayo lavaṇaṃ gairikāñjane //
Ca, Śār., 8, 62.0 maṇayaśca dhāraṇīyāḥ kumārasya khaḍgarurugavayavṛṣabhāṇāṃ jīvatāmeva dakṣiṇebhyo viṣāṇebhyo'grāṇi gṛhītāni syuḥ aindryādyāścauṣadhayo jīvakarṣabhakau ca yāni cānyānyapi brāhmaṇāḥ praśaṃseyur atharvavedavidaḥ //
Mahābhārata
MBh, 2, 53, 24.2 santi me maṇayaścaiva dhanāni vividhāni ca /
MBh, 3, 79, 5.1 ākṣiptasūtrā maṇayaś chinnapakṣā iva dvijāḥ /
MBh, 13, 20, 36.2 svayaṃprabhāśca maṇayo vajrair bhūmiśca bhūṣitā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 1, 177.1 oṣadhayo maṇayaśca sumantrāḥ sādhugurudvijadaivatapūjāḥ /
AHS, Cikitsitasthāna, 7, 101.1 śītāḥ pradehā maṇayaḥ sekā vyajanamārutāḥ /
Bhallaṭaśataka
BhallŚ, 1, 59.1 maulau sanmaṇayo gṛhaṃ giriguhā tyāgitvam ātmatvaco niryatnopanataś caiva vṛttir anilair ekatra caryedṛśī /
Divyāvadāna
Divyāv, 2, 629.0 ekenāṃśena putro mātaraṃ dvitīyena pitaraṃ pūrṇavarṣaśataṃ paricaret yadvā asyāṃ mahāpṛthivyāṃ maṇayo muktā vaidūryaśaṅkhaśilāpravālaṃ rajataṃ jātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvarta iti evaṃrūpe vā vividhaiśvaryādhipatye pratiṣṭhāpayen neyatā putreṇa mātāpitroḥ kṛtaṃ vā syādupakṛtaṃ vā //
Divyāv, 8, 415.0 imāni ca te 'nnagṛhāṇi pānagṛhāṇi vastragṛhāṇi śayanagṛhāṇyārāmaramaṇīyāni prabhūtāni ca jāmbudvīpakāni ratnāni tadyathā maṇayo muktā vaidūryaśaṅkhaśilāpravālarajatajātarūpamaśmagarbhamusāragalvo lohitikā dakṣiṇāvartāḥ //
Divyāv, 8, 437.0 jāmbudvīpakāni ratnāni tadyathāmaṇayo muktā vaidūryaśaṅkhaśilāpravālarajatajātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvartā etāni ca //
Divyāv, 8, 467.0 prabhūtāni ca jāmbudvīpakāni ratnāni tadyathā maṇayo muktā vaiḍūryaśaṅkhaśilāpravālarajataṃ jātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvartāḥ //
Divyāv, 18, 7.1 yato karṇadhāra udghoṣayituṃ pravṛttaḥ śṛṇvantu bhavanto jambudvīpakā manuṣyāḥ santyasmin mahāsamudre evaṃvidhāni ratnāni tadyathā maṇayo muktā vaiḍūryaśaṅkhaśilā pravālo rajataṃ jātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvartāḥ //
Divyāv, 18, 23.1 sa taṃ pradeśamanuprāptānāṃ karṇadhāraḥ kathayati santyasmin ratnadvīpe kācamaṇayo ratnasadṛśās te bhavadbhirupaparīkṣyopaparīkṣya gṛhītavyāḥ //
Divyāv, 19, 398.1 santi tāni puṣpāṇi yāni rātrau vikasanti divā mlāyanti santi yāni divā vikasanti rātrau mlāyanti santi te maṇayo ye rātrau jvalanti na divā santi ye divā jvalanti na rātrau santi te śakunayo ye rātrau kūjanti na divā santi ye divā kūjanti na rātrau rājā vismayamāpannaḥ kathayati kumāra avitathavādī bhagavān //
Laṅkāvatārasūtra
LAS, 2, 153.24 te ca mahāmate udakabudbudakā na maṇayo nāmaṇayo grahaṇāgrahaṇataḥ /
Nāradasmṛti
NāSmṛ, 1, 2, 34.1 maṇayaḥ padmarāgādyā dīnārādi hiraṇmayam /
Suśrutasaṃhitā
Su, Sū., 46, 330.1 cakṣuṣyā maṇayaḥ śītā lekhanā viṣasūdanāḥ /
Su, Utt., 46, 14.1 sekāvagāhau maṇayaḥ sahārāḥ śītāḥ pradehā vyajanānilāśca /
Viṣṇupurāṇa
ViPur, 1, 17, 40.2 daṃṣṭrā viśīrṇā maṇayaḥ sphuṭanti /
ViPur, 2, 5, 6.1 āhlādakāriṇaḥ śubhrā maṇayo yatra suprabhāḥ /
Śatakatraya
ŚTr, 1, 15.2 tajjāḍyaṃ vasudhādhipasya kavayas tvarthaṃ vināpīśvarāḥ kutsyāḥ syuḥ kuparīkṣakā hi maṇayo yair arghataḥ pātitāḥ //
Garuḍapurāṇa
GarPur, 1, 68, 9.1 vajraṃ muktāmaṇayaḥ sapadmarāgāḥ samarakatāḥ proktāḥ /
GarPur, 1, 68, 49.2 vajrāṇi muktāmaṇayo ye ca kecana jātayaḥ //
GarPur, 1, 70, 12.2 ānīlaraktotpalacārubhāsaḥ saugandhikotthā maṇayo bhavanti //
GarPur, 1, 70, 18.2 na te praśastā maṇayo bhavanti samānato jātiguṇaiḥ samastaiḥ //
GarPur, 1, 72, 3.2 śuṣketaraiśca kusumair girikarṇikāyās tasmādbhavanti maṇayaḥ sadṛśāvabhāsaḥ //
GarPur, 1, 72, 5.2 jāyante maṇayastasmin indranīlā mahāguṇāḥ //
GarPur, 1, 72, 7.1 tata eva hi jāyante maṇayastatra bhūrayaḥ /
GarPur, 1, 73, 5.2 vaidūryaratnamaṇayo vividhāvabhāsastasmātsphuliṅganivahā iva saṃbabhūvuḥ //
GarPur, 1, 73, 14.2 guṇadoṣasamudbhavaṃ labhante maṇayo 'rthontaramūlyam eva bhinnāḥ //
GarPur, 1, 73, 15.2 yadi nāma bhavanti doṣahīnā maṇayaḥ ṣaḍguṇamāpnuvanti mūlyam //
Kathāsaritsāgara
KSS, 5, 1, 179.2 rītibaddhā ime naite maṇayo na ca kāñcanam //
Maṇimāhātmya
MaṇiMāh, 1, 18.1 tasyāḥ prabhāvato devi maṇayaḥ śubhalakṣaṇāḥ /
Rasaratnasamuccaya
RRS, 4, 1.0 maṇayo 'pi ca vijñeyāḥ sūtabandhasya kārakāḥ //
RRS, 4, 3.2 garuḍodgārakaścaiva jñātavyā maṇayastvamī //
RRS, 4, 4.2 vaiḍūryaṃ ca tathā nīlamete ca maṇayo matāḥ /
Rasaratnākara
RRĀ, R.kh., 7, 32.2 tena pādāvaśeṣeṇa kvāthe'ṣṭau maṇayaḥ śilā //
Rasendrasārasaṃgraha
RSS, 1, 362.2 tasminpādāvaśeṣe ca kvāthe'ṣṭau maṇayaḥ śilāḥ //
RSS, 1, 363.2 śudhyante sarvaratnāni maṇayaśca na saṃśayaḥ //
Skandapurāṇa
SkPur, 13, 64.1 ratnāni maṇayaścitrā hema mauktikameva ca /
Ānandakanda
ĀK, 1, 1, 15.2 tanmalā dhātavo jātā maṇayo divyavastu ca //
ĀK, 1, 2, 124.1 gomedaḥ puṣparāgaśca maṇayaḥ sarvasiddhidāḥ /
ĀK, 1, 7, 3.1 padmarāgādimaṇayo lohā hemādayastathā /
ĀK, 2, 8, 159.1 samudbhavanti vaiḍūryamaṇayaḥ prāvṛḍāgame /
Āryāsaptaśatī
Āsapt, 2, 295.1 dīpyantāṃ ye dīptyai ghaṭitā maṇayaś ca vīrapuruṣāś ca /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 4.0 maṇayo nānāvidhāste māṇikyapuṣparāganīlamaṇivaidūryagārutmataprabhṛtayaḥ //
Bhāvaprakāśa
BhPr, 7, 3, 249.1 maṇayo vīryataḥ śītā madhurāstuvarā rasāt /
Mugdhāvabodhinī
MuA zu RHT, 5, 29.2, 3.0 kiṃviśiṣṭaṃ netrahitaṃ netrahitaśabdena maṇitvaṃ darśitaṃ maṇayo netrahitā iti //