Occurrences

Nāṭyaśāstra

Nāṭyaśāstra
NāṭŚ, 1, 82.2 āgatastvarito draṣṭuṃ druhiṇo nāṭyamaṇḍapam //
NāṭŚ, 1, 83.2 aṃśabhāgairbhavadbhistu rakṣyo 'yaṃ nāṭyamaṇḍapaḥ //
NāṭŚ, 1, 84.1 rakṣaṇe maṇḍapasyātha viniyuktastu candramāḥ /
NāṭŚ, 1, 120.6 kriyatāmadya vidhivadyajanaṃ nāṭyamaṇḍape //
NāṭŚ, 2, 3.1 ihādirnāṭyayogasya nāṭyamaṇḍapa eva hi /
NāṭŚ, 2, 6.1 śrūyatāṃ tadyathā yatra kartavyo nāṭyamaṇḍapaḥ /
NāṭŚ, 2, 8.1 vikṛṣṭaścaturaśraśca tryaśraścaiva tu maṇḍapaḥ /
NāṭŚ, 2, 20.1 catuḥṣaṣṭikarānkuryāddīrghatvena tu maṇḍapam /
NāṭŚ, 2, 21.1 ata ūrdhvaṃ na kartavyaḥ kartṛbhirnāṭyamaṇḍapaḥ /
NāṭŚ, 2, 22.1 maṇḍape viprakṛṣṭe tu pāṭhyamuccāritasvaram /
NāṭŚ, 2, 28.2 bhūmistatraiva kartavyaḥ kartṛbhirnāṭyamaṇḍapaḥ //
NāṭŚ, 2, 40.1 śubhe nakṣatrayoge ca maṇḍapasya niveśanam /
NāṭŚ, 2, 84.2 kāryaḥ śailaguhākāro dvibhūmirnāṭyamaṇḍapaḥ //
NāṭŚ, 2, 85.2 tasmānnivātaḥ kartavyaḥ kartṛbhirnāṭyamaṇḍapaḥ //
NāṭŚ, 2, 91.1 śubhabhūmivibhāgastho nāṭyajñairnāṭyamaṇḍapaḥ /
NāṭŚ, 2, 94.1 daśa prayoktṛbhiḥ stambhāḥ śaktā maṇḍapadhāraṇe /
NāṭŚ, 2, 97.1 vidhinā sthāpayettajjño dṛḍhānmaṇḍapadhāraṇe /
NāṭŚ, 2, 99.1 tatra stambhāḥ pradātavyāstajjñairmaṇḍapadhāraṇe /
NāṭŚ, 3, 15.1 evaṃ kṛtvā yathānyāyamupāsyaṃ nāṭyamaṇḍape /