Occurrences

Divyāvadāna

Divyāvadāna
Divyāv, 2, 485.0 tatastāni puṣpāṇi buddhānāṃ buddhānubhāvena devatānāṃ ca devatānubhāvenopari puṣpamaṇḍapaṃ kṛtvā jetavane gatvā sthitāni dhūpo 'bhrakūṭavadudakaṃ vaidūryaśalākāvat //
Divyāv, 12, 119.1 atha rājā prasenajit kauśalo bhagavantamidamavocat yadi bhagavānanujānīyāt ahaṃ bhagavataḥ prātihāryamaṇḍapaṃ kārayeyam //
Divyāv, 12, 123.1 atha rājā prasenajit kauśalo bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavantamidamavocat katamasmin bhadanta pradeśe prātihāryamaṇḍapaṃ kārayāmi antarā ca mahārāja śrāvastīmantarā ca jetavanam //
Divyāv, 12, 209.1 rājñā prasenajitā kauśalena antarā ca śrāvastīmantarā ca jetavanamatrāntarādbhagavataḥ prātihāryamaṇḍapaḥ kāritaḥ śatasahasrahastacaturṇāṃ maṇḍapo vitataḥ //
Divyāv, 12, 209.1 rājñā prasenajitā kauśalena antarā ca śrāvastīmantarā ca jetavanamatrāntarādbhagavataḥ prātihāryamaṇḍapaḥ kāritaḥ śatasahasrahastacaturṇāṃ maṇḍapo vitataḥ //
Divyāv, 12, 211.1 anyatīrthikaśrāvakairapi pūrṇādīnāṃ nirgranthānāṃ pratyekapratyekamaṇḍapaḥ kāritaḥ //
Divyāv, 12, 212.1 rājñā prasenajitā kauśalena saptame divase yāvajjetavanaṃ yāvacca bhagavataḥ prātihāryamaṇḍapo 'ntarāt sarvo 'sau pradeśo 'pagatapāṣāṇaśarkarakaṭhalyo vyavasthitaḥ //
Divyāv, 12, 215.1 antarāntarā ca puṣpamaṇḍapāḥ sajjīkṛtāḥ //
Divyāv, 12, 218.1 atha rājā prasenajit kauśalo 'nekaśataparivāro 'nekasahasraparivāro 'nekaśatasahasraparivāro yena bhagavataḥ prātihāryamaṇḍapastenopasaṃkrāntaḥ //
Divyāv, 12, 220.1 tīrthyā api mahājanakāyaparivṛtā yena maṇḍapastenopasaṃkrāntāḥ //
Divyāv, 12, 239.1 kiṃ tvaṃ jñāsyasi kenaitad vidarśitamasmābhirvā śramaṇena gautamena atha bhagavāṃstadrūpaṃ samādhiṃ samāpanno yathā samāhite citte 'rgaḍacchidreṇārciṣo nirgatya bhagavataḥ prātihāryamaṇḍape nipatitāḥ sarvaśca prātihāryamaṇḍapaḥ prajvalitaḥ //
Divyāv, 12, 239.1 kiṃ tvaṃ jñāsyasi kenaitad vidarśitamasmābhirvā śramaṇena gautamena atha bhagavāṃstadrūpaṃ samādhiṃ samāpanno yathā samāhite citte 'rgaḍacchidreṇārciṣo nirgatya bhagavataḥ prātihāryamaṇḍape nipatitāḥ sarvaśca prātihāryamaṇḍapaḥ prajvalitaḥ //
Divyāv, 12, 240.1 adrākṣustīrthyā bhagavataḥ prātihāryamaṇḍapaṃ prajvalitam dṛṣṭvā ca punaḥ prasenajitaṃ kauśalamidamavocan eṣa idānīṃ mahārāja śramaṇasya gautamasya prātihāryamaṇḍapaḥ prajvalitaḥ //
Divyāv, 12, 240.1 adrākṣustīrthyā bhagavataḥ prātihāryamaṇḍapaṃ prajvalitam dṛṣṭvā ca punaḥ prasenajitaṃ kauśalamidamavocan eṣa idānīṃ mahārāja śramaṇasya gautamasya prātihāryamaṇḍapaḥ prajvalitaḥ //
Divyāv, 12, 242.1 atha so 'gnir aspṛṣṭa eva vāriṇā sarvaprātihāryamaṇḍapam adagdhvā svayameva nirvṛto yathāpi tadbuddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena //
Divyāv, 12, 252.1 gaṇḍakenārāmikenottarakauravād dvīpāt karṇikāravṛkṣamādāya bhagavataḥ prātihāryamaṇḍapasyāgrataḥ sthāpitaḥ //
Divyāv, 12, 253.1 ratnakenāpyārāmikena gandhamādanādaśokavṛkṣamānīya bhagavataḥ prātihāryamaṇḍapasya pṛṣṭhataḥ sthāpitaḥ //
Divyāv, 12, 288.1 atha bhagavān divyamānuṣyeṇa pūjāsatkāreṇa satkṛto gurukṛto mānitaḥ pūjito 'rhannarhatparivāraḥ saptabhiśca nikāyaiḥ saṃpuraskṛto mahatā ca janaughena yena prātihāryamaṇḍapastenopasaṃkrāntaḥ //
Divyāv, 12, 290.1 bhagavataḥ kāyādraśmayo nirgatya sarvaṃ prātihāryamaṇḍapaṃ suvarṇavarṇāvabhāsaṃ kṛtavatyaḥ //
Divyāv, 12, 363.1 tumulena vātavarṣeṇa tīrthyāṇāṃ maṇḍapā adarśanapathe kṣiptāḥ //
Divyāv, 13, 91.1 te nairāśyamāpannā riktahastakā riktamallakāḥ śūnyadevakulamaṇḍapavṛkṣamūlānyāgatāḥ //
Divyāv, 13, 192.1 nairāśyamāpannā riktahastā riktamallakāḥ śūnyadevakulamaṇḍapavṛkṣamūlānyāgatāḥ //