Occurrences

Daśakumāracarita
Kūrmapurāṇa
Nāṭyaśāstra
Garuḍapurāṇa
Haribhaktivilāsa

Daśakumāracarita
DKCar, 1, 1, 15.1 tayoratha rathaturagakhurakṣuṇṇakṣoṇīsamudbhūte karighaṭākaṭasravanmadadhārādhautamūle navyavallabhavaraṇāgatadivyakanyājanajavanikāpaṭamaṇḍapa iva viyattalavyākule dhūlīpaṭale diviṣaddhvani dhikkṛtānyadhvanipaṭahadhvānabadhiritāśeṣadigantarālaṃ śastrāśastri hastāhasti parasparābhihatasainyaṃ janyam ajani //
DKCar, 2, 3, 146.1 punarasyāmeva pramadavanavāṭīśṛṅgāṭikāyām ātharvaṇikena vidhinā saṃjñapitapaśunābhihutya mukte hiraṇyaretasi dhūmapaṭena sampraviṣṭena mayāsmin eva latāmaṇḍape sthātavyam //
DKCar, 2, 5, 54.1 ahaṃ ca gatvā śrāvastīmadhvaśrānto bāhyodyāne latāmaṇḍape śayito 'smi //
DKCar, 2, 6, 2.1 tatra kvacidatimuktakalatāmaṇḍape kamapi vīṇāvādenātmānaṃ vinodayantamutkaṇṭhitaṃ yuvānamadrākṣam //
DKCar, 2, 8, 217.0 so 'brūta rājyamidaṃ mametyapāstaśaṅko rājāsthānamaṇḍapa eva tiṣṭhatyupāsyamānaḥ kuśīlavaiḥ iti //
Kūrmapurāṇa
KūPur, 1, 25, 41.1 suramye maṇḍape śubhre śaṅkhādyaiḥ parivāritaḥ /
Nāṭyaśāstra
NāṭŚ, 1, 120.6 kriyatāmadya vidhivadyajanaṃ nāṭyamaṇḍape //
Garuḍapurāṇa
GarPur, 1, 8, 1.2 bhūmiṣṭhe maṇḍape snātvā maṇḍale viṣṇumarcayet /
GarPur, 1, 48, 38.2 aiśānyām ānayet pīṭhamaṇḍape vinyasedguruḥ //
Haribhaktivilāsa
HBhVil, 2, 116.1 yāgālayād uttarasyām āśāyāṃ snānamaṇḍape /
HBhVil, 2, 130.1 paridhāyāṃśuke śiṣya ācānto yāgamaṇḍape /