Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 1, 2.2 viṣṇormatsyāvatāre sakalavasumatīmaṇḍalaṃ vyaśnuvānās tasyāsyodīritānāṃ dhvanir apaharatād aśriyaṃ vaḥ śrutīnām /
MPur, 11, 46.2 strītvameṣyati tatsarvaṃ daśayojanamaṇḍale //
MPur, 11, 57.2 bahir vanasyāntaritaḥ kila pādapamaṇḍale //
MPur, 13, 46.1 devadāruvane puṣṭirmedhā kāśmīramaṇḍale /
MPur, 15, 16.1 marīcigarbhā nāmnā tu lokā mārtaṇḍamaṇḍale /
MPur, 16, 28.1 gomayenopaliptāyāṃ gomūtreṇa tu maṇḍalam /
MPur, 17, 39.2 maṇḍalaṃ brāhmaṇaṃ tadvatprītikāri tu yatpunaḥ //
MPur, 23, 14.1 vedadhāmarasaṃ cāpi yadidaṃ candramaṇḍalam /
MPur, 58, 21.2 añjasā maṇḍalaṃ kuryātpañcavarṇena tattvavit //
MPur, 68, 26.3 ādityaścandramāḥ sārdhaṃ grahanakṣatramaṇḍalaiḥ //
MPur, 69, 61.1 snātaḥ purā maṇḍalameṣa tadvattejomayaṃ vedaśarīramāpa /
MPur, 81, 12.2 tatastu maṇḍalaṃ kṛtvā sthaṇḍilaṃ kārayenmudā //
MPur, 98, 4.2 nama uṣṇārciṣe yāmye namo ṛṅmaṇḍalāya ca //
MPur, 101, 25.2 akṣatābhiḥ supuṣpābhiḥ kṛtvā gomayamaṇḍalam //
MPur, 104, 9.2 maṇḍalaṃ rakṣati harirdaivataiḥ saha saṃgataḥ //
MPur, 108, 9.1 pañcayojanavistīrṇaṃ prayāgasya tu maṇḍalam /
MPur, 111, 8.1 pañcayojanavistīrṇaṃ prayāgasya tu maṇḍalam /
MPur, 111, 10.3 rakṣanti maṇḍalaṃ nityaṃ pāpakarmanivāraṇāt //
MPur, 113, 7.2 vistaraṃ maṇḍalaṃ yacca yojanaistānnibodhata //
MPur, 114, 56.2 trigartā maṇḍalāścaiva kirātāścāmaraiḥ saha //
MPur, 116, 15.1 taraṃgavrātasaṃkrāntasūryamaṇḍaladurdṛśam /
MPur, 121, 10.1 mahīmaṇḍalamadhye tu praviṣṭe tu mahodadhim /
MPur, 121, 29.2 divyaśchāyāpathas tatra nakṣatrāṇāṃ tu maṇḍalam //
MPur, 122, 77.2 vistārānmaṇḍalāccaiva kṣīrodāddviguṇo mataḥ //
MPur, 123, 19.1 vistārānmaṇḍalāccaiva gomedāddviguṇena tu /
MPur, 123, 50.2 tiryakca maṇḍalo vāyurbhūtānyāveṣṭya dhārayan //
MPur, 123, 63.1 vistārānmaṇḍalāccaiva prasaṃkhyānena caiva hi /
MPur, 124, 6.2 maṇḍalaṃ bhāskarasyātha yojanaistannibodhata //
MPur, 124, 7.1 navayojanasāhasro vistāro maṇḍalasya tu /
MPur, 124, 7.2 vistārāttriguṇaścāpi pariṇāho'tra maṇḍale //
MPur, 124, 8.1 viṣkambhānmaṇḍalāccaiva bhāskarāddviguṇaḥ śaśī /
MPur, 124, 9.1 saptadvīpasamudrāyā vistāro maṇḍalasya tu /
MPur, 124, 17.1 vistāraṃ triguṇaṃ caiva pṛthivyantaramaṇḍalam /
MPur, 124, 18.2 ityetadvai prasaṃkhyātaṃ pṛthivyantaramaṇḍalam //
MPur, 124, 19.1 tārakāsaṃniveśasya divi yāvattu maṇḍalam /
MPur, 124, 19.2 paryāptasaṃniveśasya bhūmestāvattu maṇḍalam //
MPur, 124, 48.2 maṇḍalaṃ viṣuvaccāpi yojanaistannibodhata //
MPur, 124, 49.1 tisraḥ koṭyastu sampūrṇā viṣuvasyāpi maṇḍalam /
MPur, 124, 51.1 uttarāyāḥ pramāṇaṃ tu kāṣṭhāyā maṇḍalasya tu /
MPur, 124, 65.1 abhyantaraṃ sa paryeti maṇḍalānyuttarāyaṇe /
MPur, 124, 65.2 bāhyato dakṣiṇenaiva satataṃ sūryamaṇḍalam //
MPur, 124, 66.1 carannasāvudīcyāṃ ca hyaśītyā maṇḍalāñchatam /
MPur, 124, 66.2 abhyantaraṃ sa paryeti kramate maṇḍalāni tu //
MPur, 124, 67.1 pramāṇaṃ maṇḍalasyāpi yojanānāṃ nibodhata /
MPur, 124, 68.2 viṣkambho maṇḍalasyaiva tiryaksa tu vidhīyate //
MPur, 124, 69.1 ahastu carate nābheḥ sūryo vai maṇḍalaṃ kramāt /
MPur, 124, 71.2 trayodaśārdhamṛkṣāṇāṃ madhye carati maṇḍalam //
MPur, 124, 76.2 ubhayoḥ kāṣṭhayormadhye bhramate maṇḍalāni tu //
MPur, 125, 2.2 bhramanti kathametāni jyotīṃṣi ravimaṇḍale /
MPur, 125, 36.2 grahannivṛttyā sūryāttu carate ṛkṣamaṇḍalam //
MPur, 125, 52.1 maṇḍalāni bhramante'sya khecarasya rathasya tu /
MPur, 125, 52.2 kulālacakrabhramavanmaṇḍalaṃ sarvatodiśam //
MPur, 125, 53.2 saṃkramete dhruvamaho maṇḍale sarvatodiśam //
MPur, 125, 54.1 bhramatastasya raśmī te maṇḍale tūttarāyaṇe /
MPur, 125, 54.2 vardhete dakṣiṇeṣvatra bhramato maṇḍalāni tu //
MPur, 125, 56.2 tadā so'bhyantare sūryo bhramate maṇḍalāni tu //
MPur, 125, 57.1 aśītimaṇḍalaśataṃ kāṣṭhayorubhayoścaran /
MPur, 125, 58.1 tathaiva bāhyataḥ sūryo bhramate maṇḍalāni tu /
MPur, 125, 58.2 udveṣṭayanvai vegena maṇḍalāni tu gacchati //
MPur, 126, 44.2 bāhyato'nantaraṃ caiva maṇḍalaṃ divasakramāt //
MPur, 126, 58.2 paurṇamāsyāṃ pradṛśyeta śuklaḥ sampūrṇamaṇḍalaḥ //
MPur, 128, 9.2 yaścāsau maṇḍale śukle nirūṣmā na prakāśate //
MPur, 128, 27.2 ityevaṃ maṇḍalaṃ śuklaṃ bhāsvaraṃ lokasaṃjñitam //
MPur, 128, 38.1 sūryācandramasordivye maṇḍale bhāsvare khage /
MPur, 128, 57.2 maṇḍalaṃ triguṇaṃ cāsya vistāro bhāskarasya tu //
MPur, 128, 58.2 triguṇaṃ maṇḍalaṃ cāsya vaipulyācchaśinaḥ smṛtam //
MPur, 128, 59.1 sarvopari nisṛṣṭāni maṇḍalāni tu tārakāḥ /
MPur, 128, 60.2 uddhūtya pārthivīṃ chāyāṃ nirmitāṃ maṇḍalākṛtim //
MPur, 128, 63.2 viṣkambhānmaṇḍalāccaiva yojanānāṃ tu sa smṛtaḥ //
MPur, 128, 65.1 vistāramaṇḍalābhyāṃ tu pādahīnastayorbudhaḥ /
MPur, 128, 66.1 budhena samarūpāṇi vistārānmaṇḍalāttu vai /
MPur, 128, 67.2 sarvopari nisṛṣṭāni maṇḍalāni tu tārakāḥ //
MPur, 128, 71.2 vistīrṇaṃ maṇḍalaṃ kṛtvā tasyordhvaṃ carate śaśī //
MPur, 128, 72.1 nakṣatramaṇḍalaṃ cāpi somād ūrdhvaṃ prasarpati /
MPur, 128, 74.1 śanaiścarāttathā cordhvaṃ jñeyaṃ saptarṣimaṇḍalam /
MPur, 128, 75.2 grahāntaram athaikaikamūrdhvaṃ nakṣatramaṇḍalāt //
MPur, 139, 27.1 dṛṣṭvānanaṃ maṇḍaladarpaṇasthaṃ mahāprabhā me mukhajeti japtvā /
MPur, 141, 5.2 amāvāsyāṃ nivasata ekasminnatha maṇḍale //
MPur, 141, 25.1 paurṇamāsyāṃ sa dṛśyeta śuklaḥ sampūrṇamaṇḍalaḥ /
MPur, 141, 46.2 pratipacchuklapakṣasya candramāḥ sūryamaṇḍalāt //
MPur, 141, 47.1 nirmucyamānayormadhye tayormaṇḍalayostu vai /
MPur, 148, 101.2 viśālavastrāṃśuvitānabhūṣitaḥ prakīrṇakeyūrabhujāgramaṇḍalaḥ /
MPur, 150, 35.1 apare bahuśastasya lalamburbāhumaṇḍale /
MPur, 150, 61.1 pūrayāmāsa vegena saṃchādya ravimaṇḍalam /
MPur, 150, 216.2 athāpaśyanta daiteyā viyati jyotirmaṇḍalam //
MPur, 153, 17.2 śūlajvālāvaliptāṅgā bhujamaṇḍalabhairavāḥ //
MPur, 153, 106.1 vāyavyāstrabalenātha nirdhūte meghamaṇḍale /
MPur, 155, 4.3 avaśyamarthī prāpnoti khaṇḍanāṃ janamaṇḍale //
MPur, 158, 12.1 tapanamaṇḍalamaṇḍitakaṃdhare pṛthusuvarṇasuvarṇanagadyute /
MPur, 158, 14.1 vimalayogavinirmitadurjayasvatanutulyamaheśvaramaṇḍale /
MPur, 173, 6.1 hemakeyūravalayaṃ svarṇamaṇḍalakūbaram /
MPur, 175, 62.1 evamastviti taṃ so'gniḥ saṃvṛtajvālamaṇḍalaḥ /
MPur, 176, 4.1 kṣayavṛddhī tava vyakte sāgarasyeva maṇḍale /