Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 1, 113.2 nirgatya mahatī jyotsnā viveśādityamaṇḍalam /
KūPur, 1, 2, 105.1 brahmatejomayaṃ śuklaṃ yadetan maṇḍalaṃ raveḥ /
KūPur, 1, 9, 51.1 lalāṭanayano 'nanto jaṭāmaṇḍalamaṇḍitaḥ /
KūPur, 1, 11, 68.1 daṃṣṭrākarālaṃ durdharṣaṃ jaṭāmaṇḍalamaṇḍitam /
KūPur, 1, 11, 244.2 trikālahetuṃ parameṣṭhisaṃjñaṃ namāmi rūpaṃ ravimaṇḍalastham //
KūPur, 1, 11, 327.2 jñātvārkamaṇḍalagatāṃ saṃbhāvya parameśvarīm //
KūPur, 1, 15, 119.2 vimohayaṃllokamimaṃ jaṭāmaṇḍalamaṇḍitaḥ //
KūPur, 1, 19, 46.2 cāturvarṇyasamāyuktamaśeṣaṃ kṣitimaṇḍalam //
KūPur, 1, 19, 59.2 prādurāsīnmahāyogī bhānormaṇḍalamadhyataḥ //
KūPur, 1, 19, 60.1 taṃ dṛṣṭvā vedaviduṣaṃ maṇḍalasthaṃ sanātanam /
KūPur, 1, 19, 74.2 bhānoḥ sa maṇḍalaṃ śubhraṃ tato yāto maheśvaram //
KūPur, 1, 24, 62.1 tvaṃ brahmā hariratha viśvayoniragniḥ saṃhartā dinakaramaṇḍalādhivāsaḥ /
KūPur, 1, 31, 34.2 samāviśanmaṇḍalametadagryaṃ trayīmayaṃ yatra vibhāti rudraḥ //
KūPur, 1, 34, 24.2 maṇḍalaṃ rakṣati hariḥ sarvadevaiśca saṃmitam //
KūPur, 1, 38, 2.3 idānīṃ śrotumicchāmastrilokasyāsya maṇḍalam //
KūPur, 1, 39, 4.2 bhuvarloko 'pi tāvānsyānmaṇḍalād bhāskarasya tu //
KūPur, 1, 39, 5.1 ūrdhvaṃ yanmaṇḍalād vyoma dhruvo yāvad vyavasthitaḥ /
KūPur, 1, 39, 7.2 bhūmeryojanalakṣe tu bhānorvai maṇḍalaṃ sthitam //
KūPur, 1, 39, 8.1 lakṣe divākarasyāpi maṇḍalaṃ śaśinaḥ smṛtam /
KūPur, 1, 39, 8.2 nakṣatramaṇḍalaṃ kṛtsnaṃ tallakṣeṇa prakāśate //
KūPur, 1, 39, 9.1 dve lakṣe hyuttare viprā budho nakṣatramaṇḍalāt /
KūPur, 1, 39, 11.1 saurir dvilakṣeṇa guror grahāṇāmatha maṇḍalam /
KūPur, 1, 39, 11.2 saptarṣimaṇḍalaṃ tasmāllakṣamātre prakāśate //
KūPur, 1, 39, 12.1 ṛṣīṇāṃ maṇḍalādūrdhvaṃ lakṣamātre sthito dhruvaḥ /
KūPur, 1, 39, 13.2 triguṇastasya vistāro maṇḍalasya pramāṇataḥ //
KūPur, 1, 39, 15.1 uddhṛtya pṛthivīcchāyāṃ nirmito maṇḍalākṛtiḥ /
KūPur, 1, 39, 17.2 vistārānmaṇḍalāccaiva pādahīnastayorbudhaḥ //
KūPur, 1, 39, 18.2 budhena tāni tulyāni vistārānmaṇḍalāt tathā //
KūPur, 1, 39, 20.1 sarvāvaranikṛṣṭāni tārakāmaṇḍalāni tu /
KūPur, 1, 39, 24.1 vistīrṇaṃ maṇḍalaṃ kṛtvā tasyordhvaṃ carate śaśī /
KūPur, 1, 39, 24.2 nakṣatramaṇḍalaṃ kṛtsnaṃ somādūrdhvaṃ prasarpati //
KūPur, 1, 39, 26.1 tasmācchanaiścaro 'pyūrdhvaṃ tasmāt saptarṣimaṇḍalam /
KūPur, 1, 44, 28.1 viṣṇupādād viniṣkrāntā plāvayitvendumaṇḍalam /
KūPur, 1, 48, 12.1 tasyāḥ pareṇa śailastu maryādātmātmamaṇḍalaḥ /
KūPur, 2, 1, 29.1 vibhrājamānaṃ vimalaṃ prabhāmaṇḍalamaṇḍitam /
KūPur, 2, 9, 10.1 tadetat paramaṃ vyaktaṃ prabhāmaṇḍalamaṇḍitam /
KūPur, 2, 18, 27.1 dhyātvārkamaṇḍalagatāṃ sāvitrīṃ vai japan budhaḥ /
KūPur, 2, 22, 50.1 maṇḍalaṃ caturasraṃ vā dakṣiṇāvanataṃ śubham /
KūPur, 2, 31, 10.2 matpreritena bhavatā sṛṣṭaṃ bhuvanamaṇḍalam //
KūPur, 2, 31, 24.1 tanmadhyasaṃsthaṃ vimalaṃ maṇḍalaṃ tejasojjvalam /
KūPur, 2, 31, 25.2 tena tanmaṇḍalaṃ ghoramālokayadaninditam //
KūPur, 2, 31, 32.1 athānupaśyad giriśaṃ maṇḍalāntarasaṃsthitam /
KūPur, 2, 31, 42.1 vidyāsahāyo bhagavān yasyāsau maṇḍalāntaram /
KūPur, 2, 37, 37.1 yadetanmaṇḍalaṃ śuddhaṃ bhāti brahmamayaṃ sadā /
KūPur, 2, 44, 5.1 praviśya maṇḍalaṃ sauraṃ kṛtvāsau bahudhā punaḥ /
KūPur, 2, 44, 8.2 ādityacandrādigaṇaiḥ pūrayan vyomamaṇḍalam //
KūPur, 2, 44, 13.2 jyotiḥsvabhāvaṃ bhagavān dagdhvā brahmāṇḍamaṇḍalam //