Occurrences

Haribhaktivilāsa

Haribhaktivilāsa
HBhVil, 1, 4.1 jīyāsur ātyantikabhaktiniṣṭhāḥ śrīvaiṣṇavā māthuramaṇḍale'tra /
HBhVil, 1, 204.3 tāvatyaś ca catuṣkoṣṭhacatuṣkaṃ maṇḍalaṃ bhavet //
HBhVil, 2, 52.2 yathāvidhi likhed dīkṣāmaṇḍalaṃ vedikopari //
HBhVil, 2, 86.1 naivedyārpaṇataḥ paścān maṇḍalasya ca sarvataḥ /
HBhVil, 2, 89.2 ullikhya cāsmin yonyādisahitaṃ maṇḍalaṃ likhet //
HBhVil, 2, 192.1 dṛṣṭvā tu maṇḍale devi devaṃ devyā samanvitam /
HBhVil, 2, 204.1 guruś ca maṇḍalaṃ bhūmau kalpitāyāṃ tu vartayet /
HBhVil, 2, 207.1 navanābhaṃ yadā kuryān maṇḍalaṃ varṇakair budhaḥ /
HBhVil, 2, 214.2 diṅmaṇḍale ca vinyasya cāṣṭau kumbhān vidhānataḥ /
HBhVil, 2, 239.1 evaṃ yo vetti tattvena yaś ca paśyati maṇḍalam /
HBhVil, 2, 241.1 sumuhūrte'tha samprāpte sarvatobhadramaṇḍale /
HBhVil, 3, 266.2 āvāhayed bhagavatīṃ gaṅgām ādityamaṇḍalāt //
HBhVil, 3, 309.1 dhyātvārkamaṇḍalagatāṃ sāvitrīṃ tāṃ japed budhaḥ /
HBhVil, 3, 315.3 arcanti sūrayo nityaṃ japena ravimaṇḍale //
HBhVil, 3, 318.1 dhyānoddiṣṭasvarūpāya sūryamaṇḍalavartine /
HBhVil, 3, 320.1 athārkamaṇḍale kṛṣṇaṃ dhyātvaitāṃ daśadhā japet /
HBhVil, 3, 326.1 athāmbho 'ñjalim ādāya sūryamaṇḍalavartine /
HBhVil, 3, 330.1 rāsakrīḍārataṃ kṛṣṇaṃ dhyātvā cādityamaṇḍale /
HBhVil, 4, 7.2 sammārjanopalepābhyāṃ sekamaṇḍalavartanaiḥ /
HBhVil, 4, 33.1 aṇumātraṃ tu yaḥ kuryān maṇḍalaṃ keśavāgrataḥ /
HBhVil, 4, 35.1 maṇḍalaṃ kurute nityaṃ yā nārī keśavāgrataḥ /
HBhVil, 4, 36.1 gṛhītvā gomayaṃ yā tu maṇḍalaṃ keśavāgrataḥ /
HBhVil, 4, 41.2 rajāṃsi pañcavarṇāni maṇḍalārthaṃ hi kārayet /
HBhVil, 5, 69.2 sampūrṇamaṇḍalaṃ śuddhaṃ cintayed amṛtātmakam //
HBhVil, 5, 74.1 virecya pavanaṃ pūrvaṃ saṃkocya gudamaṇḍalam /
HBhVil, 5, 122.2 kalāvyāpteti pūrvaṃ ca sūryacandrāgnimaṇḍalam /
HBhVil, 5, 131.10 vāmahastena vāmajānumaṇḍalasya prādakṣiṇyena sparśakālo vā /
HBhVil, 5, 136.2 maṇḍalāni kramād varṇaiḥ praṇavāṃśaiḥ sabindukaiḥ //
HBhVil, 5, 223.1 svasya vāmāgrato bhūmāv ullikhya tryasramaṇḍalam /
HBhVil, 5, 225.1 sabindunā makāreṇa tadādhāre'gnimaṇḍalam /
HBhVil, 5, 225.2 sampūjayed akāreṇa śaṅkhe cādityamaṇḍalam //
HBhVil, 5, 226.1 ukāreṇa jale somamaṇḍalaṃ ca tathārcayet /
HBhVil, 5, 226.2 tīrthamantreṇa tīrthāny āvāhayec cārkamaṇḍalam //