Occurrences

Amarakośa
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kūrmapurāṇa
Matsyapurāṇa
Sūryasiddhānta
Garuḍapurāṇa
Tantrāloka
Śyainikaśāstra
Haribhaktivilāsa
Saddharmapuṇḍarīkasūtra
Sātvatatantra
Uḍḍāmareśvaratantra

Amarakośa
AKośa, 2, 469.1 yeneṣṭaṃ rājasūyena maṇḍalasyeśvaraśca yaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 46.1 asmākaṃ tu dhanasyāsya medinīmaṇḍalasya ca /
Kirātārjunīya
Kir, 7, 9.1 atyarthaṃ durupasadād upetya dūraṃ paryantād ahimamayūkhamaṇḍalasya /
Kūrmapurāṇa
KūPur, 1, 39, 13.2 triguṇastasya vistāro maṇḍalasya pramāṇataḥ //
Matsyapurāṇa
MPur, 124, 51.1 uttarāyāḥ pramāṇaṃ tu kāṣṭhāyā maṇḍalasya tu /
Sūryasiddhānta
SūrSiddh, 2, 9.1 mahattvān maṇḍalasyārkaḥ svalpam evāpakṛṣyate /
Garuḍapurāṇa
GarPur, 1, 43, 24.1 devasya purataḥ sthāpyaṃ pratimāmaṇḍalasya vā /
Tantrāloka
TĀ, 16, 7.1 vartanā maṇḍalasyāgre saṃkṣepādupadekṣyate /
TĀ, 16, 9.1 maṇḍalasya purobhāge tadaiśānadiśaḥ kramāt /
Śyainikaśāstra
Śyainikaśāstra, 6, 28.1 mārgaṇe mandasañcāro maṇḍalasya sadeṣyate /
Haribhaktivilāsa
HBhVil, 2, 86.1 naivedyārpaṇataḥ paścān maṇḍalasya ca sarvataḥ /
HBhVil, 5, 131.10 vāmahastena vāmajānumaṇḍalasya prādakṣiṇyena sparśakālo vā /
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 20.1 taistairbuddhairbhagavadbhirasmin saddharmapuṇḍarīke dharmaparyāye bhāṣyamāṇe parṣanmaṇḍalasyopari vaihāyasaṃ tiṣṭhet //
Sātvatatantra
SātT, 3, 41.1 yathā bhānoḥ prakāśasya maṇḍalasyāpṛthaksthitiḥ /
Uḍḍāmareśvaratantra
UḍḍT, 8, 6.2 nirvraṇamaṇḍalasyāgre kamalaṃ sthāpayed budhaḥ //