Occurrences

Śatapathabrāhmaṇa
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kālikāpurāṇa
Kṛṣiparāśara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Tantrasāra
Ānandakanda
Gokarṇapurāṇasāraḥ
Haṭhayogapradīpikā
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)

Śatapathabrāhmaṇa
ŚBM, 10, 5, 2, 1.5 atha ya eṣa etasmin maṇḍale puruṣaḥ so 'gnis tāni yajūṃṣi /
ŚBM, 10, 5, 2, 3.1 sa eṣa eva mṛtyuḥ sa eṣa etasmin maṇḍale puruṣaḥ /
ŚBM, 10, 5, 2, 6.6 atha ya eṣa etasmin maṇḍale puruṣo 'yam eva sa yo 'yaṃ hiraṇmayaḥ puruṣaḥ /
ŚBM, 10, 5, 2, 7.4 atha ya eṣa etasmin maṇḍale puruṣo yaś caiṣa hiraṇmayaḥ puruṣo 'yam eva sa yo 'yaṃ dakṣiṇe 'kṣan puruṣaḥ //
ŚBM, 10, 5, 2, 13.1 sa eṣa eva mṛtyuḥ ya eṣa etasmin maṇḍale puruṣo yaś cāyaṃ dakṣiṇe 'kṣan puruṣaḥ /
ŚBM, 10, 5, 2, 23.1 sa eṣa eva mṛtyuḥ ya eṣa etasmin maṇḍale puruṣo yaś cāyaṃ dakṣiṇe 'kṣan puruṣaḥ /
Carakasaṃhitā
Ca, Vim., 3, 3.0 janapadamaṇḍale pañcālakṣetre dvijātivarādhyuṣite kāmpilyarājadhānyāṃ bhagavān punarvasurātreyo 'ntevāsigaṇaparivṛtaḥ paścime gharmamāse gaṅgātīre vanavicāram anuvicarañchiṣyam agniveśam abravīt //
Lalitavistara
LalVis, 11, 28.1 vyāvṛtte timiranudasya maṇḍale 'pi vyomābhaṃ śubhavaralakṣaṇāgradhārim /
Mahābhārata
MBh, 3, 283, 1.2 tasyāṃ rātryāṃ vyatītāyām udite sūryamaṇḍale /
MBh, 14, 91, 32.1 tad dhanaugham aparyantaṃ pārthaḥ pārthivamaṇḍale /
Manusmṛti
ManuS, 7, 207.1 pārṣṇigrāhaṃ ca samprekṣya tathākrandaṃ ca maṇḍale /
Rāmāyaṇa
Rām, Ār, 10, 21.2 tadā tasmin sa kākutsthaḥ śrīmaty āśramamaṇḍale //
Rām, Ār, 10, 69.1 tasyāṃ rātryāṃ vyatītāyāṃ vimale sūryamaṇḍale /
Rām, Yu, 31, 9.2 ādityamaṇḍale nīlaṃ lakṣma lakṣmaṇa dṛśyate //
Rām, Yu, 63, 47.2 sa ca muṣṭir mahāvegaḥ pratijaghne 'sthimaṇḍale //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 181.2 rasanmayūrasāraṅgameghamaṇḍūkamaṇḍale //
BKŚS, 14, 14.2 bhadrāsanastham ātmānaṃ dadarśa ādarśamaṇḍale //
Daśakumāracarita
DKCar, 2, 1, 76.1 prathamasamavatīrṇenāpahāravarmaṇā ca svahastasatvarasamīkṛte mātaṅga iva bhāgīrathīpulinamaṇḍale sukhaṃ niṣasāda //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Laṅkāvatārasūtra
LAS, 2, 127.15 sarvajinasutakṣetramaṇḍale ca tvayā svacittadṛśyayogopadeśaḥ karaṇīyaḥ /
Liṅgapurāṇa
LiPur, 1, 86, 130.1 bhīmaḥ suṣiranāke 'sau bhāskare maṇḍale sthitaḥ /
LiPur, 2, 19, 6.1 maṇḍale cāgrataḥ paśyandevadevaṃ sahomayā /
LiPur, 2, 19, 15.1 vistārāṃ maṇḍale pūrve uttarāṃ dakṣiṇe sthitām /
LiPur, 2, 19, 42.2 yaḥ śivaṃ maṇḍale devaṃ sampūjyaivaṃ samāhitaḥ /
LiPur, 2, 24, 14.1 āsanaṃ parikalpyaivaṃ sarvopacārasahitaṃ bahiryogopacāreṇāntaḥkaraṇaṃ kṛtvā nābhau vahnikuṇḍe pūrvavadāsanaṃ parikalpya sadāśivaṃ dhyātvā binduto 'mṛtadhārāṃ śivamaṇḍale nipatitāṃ dhyātvā lalāṭe maheśvaraṃ dīpaśikhākāraṃ dhyātvā ātmaśuddhiritthaṃ prāṇāpānau saṃyamya suṣumṇayā vāyuṃ vyavasthāpya ṣaṣṭhena tālumudrāṃ kṛtvā digbandhaṃ kṛtvā ṣaṣṭhena sthānaśuddhir vastrādipūtāntararghyapātrādiṣu praṇavena tattvatrayaṃ vinyasya tadupari binduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā pādyapātrādiṣu teṣāmarghyavadāsanaṃ parikalpya saṃhitayābhimantryādyenābhyarcya dvitīyenāmṛtīkṛtvā tṛtīyena viśodhya caturthenāvaguṇṭhya pañcamenāvalokya ṣaṣṭhena rakṣāṃvidhāya caturthena kuśapuñjenārghyāṃbhasābhyukṣya ātmānamapi dravyāṇi punar arghyāṃbhasābhyukṣya sapuṣpeṇa sarvadravyāṇi pṛthakpṛthak śodhayet //
LiPur, 2, 29, 5.2 pūrvoktasthānamadhye 'tha vedikopari maṇḍale //
LiPur, 2, 32, 2.2 lakṣaṇena yathāpūrvaṃ kuṇḍe vā maṇḍale 'thavā //
LiPur, 2, 32, 5.2 pūrvavannikhilaṃ kṛtvā maṇḍale vedimadhyataḥ //
LiPur, 2, 33, 7.2 pūrvoktavedimadhye tu maṇḍale sthāpya pādapam //
LiPur, 2, 36, 1.3 pūrvoktamaṇḍape kāryaṃ vedikoparimaṇḍale //
LiPur, 2, 36, 3.2 maṇḍale vinyasellakṣmīṃ sarvālaṅkārasaṃyutām //
LiPur, 2, 41, 5.2 pūrvoktadeśakāle tu vedikoparimaṇḍale //
LiPur, 2, 43, 3.1 pūrvoktadeśakāle tu vedikoparimaṇḍale /
Matsyapurāṇa
MPur, 11, 46.2 strītvameṣyati tatsarvaṃ daśayojanamaṇḍale //
MPur, 11, 57.2 bahir vanasyāntaritaḥ kila pādapamaṇḍale //
MPur, 13, 46.1 devadāruvane puṣṭirmedhā kāśmīramaṇḍale /
MPur, 15, 16.1 marīcigarbhā nāmnā tu lokā mārtaṇḍamaṇḍale /
MPur, 124, 7.2 vistārāttriguṇaścāpi pariṇāho'tra maṇḍale //
MPur, 125, 2.2 bhramanti kathametāni jyotīṃṣi ravimaṇḍale /
MPur, 128, 9.2 yaścāsau maṇḍale śukle nirūṣmā na prakāśate //
MPur, 128, 38.1 sūryācandramasordivye maṇḍale bhāsvare khage /
MPur, 141, 5.2 amāvāsyāṃ nivasata ekasminnatha maṇḍale //
MPur, 150, 35.1 apare bahuśastasya lalamburbāhumaṇḍale /
MPur, 153, 106.1 vāyavyāstrabalenātha nirdhūte meghamaṇḍale /
MPur, 155, 4.3 avaśyamarthī prāpnoti khaṇḍanāṃ janamaṇḍale //
MPur, 176, 4.1 kṣayavṛddhī tava vyakte sāgarasyeva maṇḍale /
Suśrutasaṃhitā
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Ka., 7, 20.2 kuliṅgena rujaḥ śopho rājyaśca daṃśamaṇḍale //
Vaikhānasadharmasūtra
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
Yājñavalkyasmṛti
YāSmṛ, 2, 201.1 prāpte nṛpatinā bhāge prasiddhe dhūrtamaṇḍale /
Bhāgavatapurāṇa
BhāgPur, 1, 4, 15.2 vivikta eka āsīna udite ravimaṇḍale //
Bhāratamañjarī
BhāMañj, 6, 19.1 rājanviśāle śītāṃśormaṇḍale darpaṇākṛtau /
BhāMañj, 16, 8.2 atha mārjāravicchāye kabandhāvṛtamaṇḍale //
Garuḍapurāṇa
GarPur, 1, 10, 2.1 maṇḍale padmagarbhe ca caturdvāri rajo'nvite /
GarPur, 1, 22, 10.1 pūjayenmaṇḍale śambhuṃ padmagarbhe garāṅkitam /
GarPur, 1, 24, 9.2 padmagarbhe maṇḍale ca trikoṇe cintayeddhṛdi //
GarPur, 1, 30, 4.1 tatastaṃ pūjayeddevaṃ maṇḍale svastikādike /
GarPur, 1, 31, 17.1 āvāhya maṇḍale rudra pūjayet parameśvaram /
GarPur, 1, 83, 47.1 śrāddhī tatra tṛtīyāyāṃ niścirāyāśca maṇḍale /
GarPur, 1, 92, 15.2 ādityamaṇḍale saṃstho 'gnistho vārisaṃsthitaḥ //
Gītagovinda
GītGov, 10, 10.2 rasatu raśanā api tava ghanajaghanamaṇḍale ghoṣayatu manmathanideśam //
Kālikāpurāṇa
KālPur, 53, 2.1 oṃ hrīṃ śrīṃ itimantreṇa arghapātraṃ tu maṇḍale /
Kṛṣiparāśara
KṛṣiPar, 1, 18.1 nairujyaṃ supracāraśca subhikṣaṃ kṣitimaṇḍale /
Rasaratnasamuccaya
RRS, 3, 12.2 tenāyaṃ gandhako nāma vikhyātaḥ kṣitimaṇḍale //
RRS, 3, 155.1 sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale /
Rasaratnākara
RRĀ, R.kh., 2, 2.6 tāvadvaidyaḥ kva siddho bhavati vasubhujāṃ maṇḍale ślāghyayogyaḥ //
Rasendracūḍāmaṇi
RCūM, 11, 111.1 sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale /
Rasārṇava
RArṇ, 6, 66.1 pibatāṃ bindavo devi patitā bhūmimaṇḍale /
RArṇ, 7, 66.2 tenāyaṃ gandhako nāma vikhyātaḥ kṣitimaṇḍale //
Rājanighaṇṭu
RājNigh, 12, 56.2 yenāsau smaramaṇḍanaikavasatir bhāle kapole gale dormūle kucamaṇḍale ca kurute saṅgaṃ kuraṅgīdṛśām //
Skandapurāṇa
SkPur, 7, 38.1 tapodhanaiḥ siddhagaṇaiśca saṃstutaṃ diviṣṭhatulyadvijarājamaṇḍale /
Tantrasāra
TantraS, 3, 1.0 yad etat prakāśarūpaṃ śivatattvam uktam tatra akhaṇḍamaṇḍale yadā praveṣṭuṃ na śaknoti tadā svātantryaśaktim eva adhikāṃ paśyan nirvikalpam eva bhairavasamāveśam anubhavati ayaṃ ca asya upadeśaḥ sarvam idaṃ bhāvajātaṃ bodhagagane pratibimbamātraṃ pratibimbalakṣaṇopetatvāt idaṃ hi pratibimbasya lakṣaṇaṃ yat bhedena bhāsitam aśaktam anyavyāmiśratvenaiva bhāti tat pratibimbam mukharūpam iva darpaṇe rasa iva dantodake gandha iva ghrāṇe mithunasparśa iva ānandendriye śūlakuntādisparśo vā antaḥsparśanendriye pratiśrutkeva vyomni //
Ānandakanda
ĀK, 1, 21, 96.1 tato'ṣṭame maṇḍale tu rajanīcūrṇakarṣayuk /
ĀK, 1, 21, 97.2 maṇḍale pañcadaśake karṣāṃśau śṛṅgagandhakau //
ĀK, 1, 21, 100.2 ekonatriṃśati prāpte maṇḍale varayā yutām //
ĀK, 1, 21, 103.2 tricatvāriṃśanmaṇḍale tu prāpte pāradasaṃyutam //
ĀK, 2, 1, 271.1 sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 38.2 nivasāmi sadā devyā tathā gokarṇamaṇḍale //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 56.2 anena vidhinā satyaṃ yogīndro bhūmimaṇḍale //
Mugdhāvabodhinī
MuA zu RHT, 1, 9.2, 9.0 bhūtalavidheyatāyāḥ bhūtale pṛthivīmaṇḍale yā vidheyatā sarvakarmapravīṇatā tasyā arthāḥ kāryāṇi kathaṃbhūtāḥ vividhabhogaphalāḥ vividhāśca te bhogāśca vividhabhogāḥ nānābhogāḥ phalaṃ yeṣāṃ te tathoktāḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 3, 155.2, 1.0 gurjaramaṇḍale gurjaradeśe //
Rasasaṃketakalikā
RSK, 4, 59.2 prāpnuyācchrīyutaḥ samyaṅmanujo bhūmimaṇḍale //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 72, 52.2 sauparṇarūpiṇaste vai dṛśyante nāgamaṇḍale //
SkPur (Rkh), Revākhaṇḍa, 75, 1.3 śaṅkhacūḍasya nāmnā vai prasiddhaṃ bhūmimaṇḍale //
SkPur (Rkh), Revākhaṇḍa, 103, 195.1 tatsarvaṃ maṇḍale tyājyaṃ siddhyarthaṃ cātmanastadā /
SkPur (Rkh), Revākhaṇḍa, 115, 11.1 daśayojanavistīrṇe maṇḍale rūpavān bhavet /
SkPur (Rkh), Revākhaṇḍa, 125, 12.1 tisraḥ sandhyāstrayo devāḥ sāṃnidhyāḥ sūryamaṇḍale /
SkPur (Rkh), Revākhaṇḍa, 155, 67.2 avaśaḥ svavaśo vāpi jantustatkṣetramaṇḍale //
SkPur (Rkh), Revākhaṇḍa, 156, 34.2 avaśaḥ svavaśo vāpi jantustatkṣetramaṇḍale //
SkPur (Rkh), Revākhaṇḍa, 182, 7.2 śaste tu hyuttarāyoge kumbhasthe śaśimaṇḍale //
SkPur (Rkh), Revākhaṇḍa, 198, 10.1 nidhāya ca tadā līnāstatraivāśramamaṇḍale /
SkPur (Rkh), Revākhaṇḍa, 198, 84.2 devadāruvane puṣṭirmedhā kāśmīramaṇḍale //
SkPur (Rkh), Revākhaṇḍa, 209, 102.1 evaṃ te kiṃkarāḥ sarve paryaṭannarakamaṇḍale /
SkPur (Rkh), Revākhaṇḍa, 229, 11.1 deśe vā maṇḍale vāpi vā grāme nagare 'pi vā /
SkPur (Rkh), Revākhaṇḍa, 232, 28.2 deśe vā maṇḍale vāpi nagare grāmamadhyataḥ //