Occurrences

Vaikhānasagṛhyasūtra
Lalitavistara
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇusmṛti
Bhāgavatapurāṇa
Gītagovinda
Kālikāpurāṇa
Rasamañjarī
Rasendrasārasaṃgraha
Rasārṇava
Skandapurāṇa
Toḍalatantra
Ānandakanda
Haṭhayogapradīpikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Vaikhānasagṛhyasūtra
VaikhGS, 3, 7, 2.0 yathā heti maṇḍalaṃ pradakṣiṇam upalipya parimṛjyāgnaye svāhā somāya svāhetyuttaradakṣiṇayormadhye vyāhṛtīr viśvebhyo devebhyaḥ svāhā dhanvantaraye svāhā kuhvai svāhānumatyai svāhā prajāpataye svāhā dyāvāpṛthivībhyām svāhā vyāhṛtīr imā me agna iti caruṃ sedhmaṃ juhuyād agnihotrāya svāhā vaiśvadevayajñāya svāhā brahmayajñāya svāhā devayajñāya svāhā bhūtayajñāya svāhā manuṣyayajñāya svāhā pitṛyajñāya svadhā namaḥ svāhā pañcamahāyajñāya svāhā vyāhṛtīḥ sviṣṭakṛdvyāhṛtīḥ //
Lalitavistara
LalVis, 7, 86.14 sa imaṃ mahāpṛthivīmaṇḍalaṃ samudraparikhamadaṇḍenāśastreṇa svena dharmeṇa balenābhibhūyābhinirjitya rājyaṃ kariṣyatyaiśvaryādhipatyena /
LalVis, 12, 1.10 sa imaṃ pṛthivīmaṇḍalamadaṇḍenāśastreṇābhinirjityādhyāvasiṣyati saha dharmeṇeti /
LalVis, 12, 74.5 tadanantaraṃ devadattaḥ kumāro garvitaśca mānī ca balavāneva tabdhaḥ śākyamānena ca tabdho bodhisattvena sārdhaṃ vispardhamānaḥ sarvāvantaṃ raṅgamaṇḍalaṃ pradakṣiṇīkṛtya vikrīḍamāno bodhisattvamabhipatati sma /
Mahābhārata
MBh, 1, 1, 153.1 yadāśrauṣaṃ vividhāṃs tāta mārgān gadāyuddhe maṇḍalaṃ saṃcarantam /
MBh, 1, 203, 20.3 cakāra maṇḍalaṃ tatra vibudhānāṃ pradakṣiṇam //
MBh, 1, 203, 22.1 kurvantyā tu tayā tatra maṇḍalaṃ tat pradakṣiṇam /
MBh, 2, 23, 14.2 sumaṇḍalaṃ pāpajitaṃ kṛtavān anusainikam //
MBh, 6, 77, 21.1 maṇḍalaṃ tu samālokya vyūhaṃ paramadāruṇam /
MBh, 8, 57, 55.1 śarārciṣaṃ gāṇḍivacārumaṇḍalaṃ yugāntasūryapratimānatejasam /
MBh, 9, 64, 7.2 pūrṇacandram iva vyomni tuṣārāvṛtamaṇḍalam //
MBh, 12, 221, 10.2 pūrṇamaṇḍalam ālokya tāvutthāyopatasthatuḥ //
MBh, 15, 32, 18.1 yodheṣu cāpyāśramamaṇḍalaṃ taṃ muktvā niviṣṭeṣu vimucya patram /
Rāmāyaṇa
Rām, Ay, 106, 18.1 prāvṛṣi pravigāḍhāyāṃ praviṣṭasyābhramaṇḍalam /
Rām, Ay, 110, 27.1 tasya lāṅgalahastasya karṣataḥ kṣetramaṇḍalam /
Rām, Ay, 111, 20.2 vanaṃ sabhāryaḥ praviveśa rāghavaḥ salakṣmaṇaḥ sūrya ivābhramaṇḍalam //
Rām, Ār, 1, 1.2 dadarśa rāmo durdharṣas tāpasāśramamaṇḍalam //
Rām, Ār, 1, 2.2 yathā pradīptaṃ durdharṣaṃ gagane sūryamaṇḍalam //
Rām, Ār, 10, 20.1 evaṃ kathayamānasya dadarśāśramamaṇḍalam /
Rām, Ār, 42, 7.1 chinnābhrair iva saṃvītaṃ śāradaṃ candramaṇḍalam /
Rām, Ki, 29, 2.1 pāṇḍuraṃ gaganaṃ dṛṣṭvā vimalaṃ candramaṇḍalam /
Rām, Yu, 85, 25.1 dakṣiṇaṃ maṇḍalaṃ cobhau tau tūrṇaṃ saṃparīyatuḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 12, 8.1 liṅganāśaṃ malaḥ kurvaṃśchādayed dṛṣṭimaṇḍalam /
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 48.1 kvacid uddāmagovargaṃ vaṭe gopālamaṇḍalam /
BKŚS, 20, 219.2 paritaḥ sphuritasphītamaṇḍalāgrāṃśumaṇḍalam //
Daśakumāracarita
DKCar, 1, 1, 16.1 tatra magadharājaḥ prakṣīṇasakalasainyamaṇḍalaṃ mālavarājaṃ jīvagrāhamabhigṛhya kṛpālutayā punarapi svarājye pratiṣṭhāpayāmāsa //
DKCar, 1, 1, 20.1 rājāpi sampannyakkṛtākhaṇḍalaḥ suhṛnnṛpamaṇḍalaṃ samāhūya nijasampanmanorathānurūpaṃ devyāḥ sīmantotsavaṃ vyadhatta //
DKCar, 1, 5, 23.1 tasminnavasare dharaṇīsura ekaḥ sūkṣmacitranivasanaṃ sphuranmaṇikuṇḍalamaṇḍito muṇḍitamastakamānavasametaś caturaveśamanoramo yadṛcchayā samāgataḥ samantato 'bhyullasattejomaṇḍalaṃ rājavāhanamāśīrvādapūrvakaṃ dadarśa /
Divyāvadāna
Divyāv, 3, 59.0 sa yāni tāni rājñāṃ kṣatriyāṇāṃ mūrdhnābhiṣiktānāṃ janapadaiśvaryasthāmavīryam anuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalam abhinirjityādhyāsatāṃ pṛthag bhavanti śilpasthānakarmasthānāni tadyathā hastiśikṣāyāmaśvapṛṣṭhe rathe śare dhanuṣi prayāṇe niryāṇe 'ṅkuśagrahe pāśagrahe tomaragrahe yaṣṭibandhe padabandhe śikhābandhe dūravedhe marmavedhe 'kṣuṇṇavedhe dṛḍhaprahāritāyāṃ pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ //
Divyāv, 8, 124.0 sa yāni tāni rājñāṃ kṣatriyāṇāṃ mūrdhnābhiṣiktānāṃ janapadaiśvaryasthāmavīryam anuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalamabhinirjityādhyāvasatāṃ pṛthagbhavanti śilpasthānakarmasthānāni tadyathā hastigrīvāyām aśvapṛṣṭhe rathe tsarudhanuḥṣu upayāne niryāṇe 'ṅkuśagrahe tomaragrahe chedye bhedye muṣṭibandhe padabandhe dūravedhe śabdavedhe'kṣuṇṇavedhe marmavedhe dṛḍhaprahāritāyām pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ //
Kūrmapurāṇa
KūPur, 1, 39, 24.1 vistīrṇaṃ maṇḍalaṃ kṛtvā tasyordhvaṃ carate śaśī /
Laṅkāvatārasūtra
LAS, 2, 1.1 atha khalu mahāmatir bodhisattvo mahāsattvo mahāmatibodhisattvasahitaḥ sarvabuddhakṣetrānucārī buddhānubhāvena utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantaṃ gāthābhirabhyaṣṭāvīt /
Liṅgapurāṇa
LiPur, 1, 25, 20.2 tattoye bhānusomāgnimaṇḍalaṃ ca smaredvaśī //
LiPur, 1, 77, 92.2 ante ca devadevāya dāpayeccūrṇamaṇḍalam //
LiPur, 1, 77, 94.1 evamālikhya yo bhaktyā sarvamaṇḍalamuttamam /
LiPur, 2, 30, 4.1 maṇḍalaṃ kalpayedvidvānpūrvavatsusamantataḥ /
Matsyapurāṇa
MPur, 1, 2.2 viṣṇormatsyāvatāre sakalavasumatīmaṇḍalaṃ vyaśnuvānās tasyāsyodīritānāṃ dhvanir apaharatād aśriyaṃ vaḥ śrutīnām /
MPur, 17, 39.2 maṇḍalaṃ brāhmaṇaṃ tadvatprītikāri tu yatpunaḥ //
MPur, 58, 21.2 añjasā maṇḍalaṃ kuryātpañcavarṇena tattvavit //
MPur, 101, 25.2 akṣatābhiḥ supuṣpābhiḥ kṛtvā gomayamaṇḍalam //
MPur, 104, 9.2 maṇḍalaṃ rakṣati harirdaivataiḥ saha saṃgataḥ //
MPur, 124, 17.1 vistāraṃ triguṇaṃ caiva pṛthivyantaramaṇḍalam /
MPur, 150, 216.2 athāpaśyanta daiteyā viyati jyotirmaṇḍalam //
Suśrutasaṃhitā
Su, Sū., 5, 26.2 prajñāṃ te varuṇo rājā samudro nābhimaṇḍalam //
Su, Cik., 8, 24.2 sukhoṣṇenāṇutailena secayedgudamaṇḍalam //
Su, Utt., 17, 63.1 śalākāgreṇa tu tato nirlikheddṛṣṭimaṇḍalam /
Vaikhānasadharmasūtra
VaikhDhS, 1, 11.4 piṅgalayā nāḍikayādityamaṇḍalam anupraviśya tatrasthena puruṣeṇa saṃyujya tataś candramaṇḍalaṃ tatrasthena puruṣeṇa tato vidyutaṃ tatrasthena puruṣeṇa punaḥ krameṇa vaikuṇṭhasāyujyaṃ yanti /
VaikhDhS, 1, 11.4 piṅgalayā nāḍikayādityamaṇḍalam anupraviśya tatrasthena puruṣeṇa saṃyujya tataś candramaṇḍalaṃ tatrasthena puruṣeṇa tato vidyutaṃ tatrasthena puruṣeṇa punaḥ krameṇa vaikuṇṭhasāyujyaṃ yanti /
Viṣṇusmṛti
ViSmṛ, 1, 35.1 himavacchatasaṃkāśaṃ bhūmaṇḍalam ivāparam /
Bhāgavatapurāṇa
BhāgPur, 3, 4, 21.2 gamiṣye dayitaṃ tasya badaryāśramamaṇḍalam //
BhāgPur, 3, 21, 53.1 svasainyacaraṇakṣuṇṇaṃ vepayan maṇḍalaṃ bhuvaḥ /
BhāgPur, 3, 28, 32.2 sammohanāya racitaṃ nijamāyayāsya bhrūmaṇḍalaṃ munikṛte makaradhvajasya //
Gītagovinda
GītGov, 11, 44.1 śyāmalamṛdulakalevaramaṇḍalam adhigatagauradukūlam /
Kālikāpurāṇa
KālPur, 52, 22.1 nityāsu na hi pūjāsu rajobhirmaṇḍalaṃ likhet /
KālPur, 52, 30.1 ito'nyathā maṇḍalamugramasyāḥ karoti yo lakṣaṇabhāgahīnam /
Rasamañjarī
RMañj, 6, 267.1 dviniṣkabhakṣaṇāddhanti prasuptiṃ kuṣṭhamaṇḍalam /
Rasendrasārasaṃgraha
RSS, 1, 187.3 puṇḍarīkaṃ ca carmākhyaṃ visphoṭaṃ maṇḍalaṃ tathā //
Rasārṇava
RArṇ, 3, 15.2 gṛhītvā codakaṃ tena lepayedbhūmimaṇḍalam //
RArṇ, 12, 124.2 paśyecca tārakāyuktaṃ grahanakṣatramaṇḍalam /
RArṇ, 12, 190.1 śuklapakṣe pūrṇamāsyāṃ dṛṣṭvā pūrṇendumaṇḍalam /
RArṇ, 15, 35.2 bhakṣayenmaṇḍalaṃ devi jīveccandrārkatārakam //
Skandapurāṇa
SkPur, 5, 37.2 ādityamaṇḍalākāramadṛśyata ca maṇḍalam /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 70.2 aiśānyāṃ maṇḍalaṃ kṛtvā cāṇḍālyucchiṣṭapūrvikām //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 79.2 aiśānyāṃ maṇḍalaṃ kṛtvā cāṇḍālyucchiṣṭapūrvikām /
ToḍalT, Caturthaḥ paṭalaḥ, 18.1 udyadādityasaṃkāśaṃ jyotirmaṇḍalamuttamam /
ToḍalT, Caturthaḥ paṭalaḥ, 42.2 aiśānyāṃ maṇḍalaṃ kṛtvā nirmālyena prapūjayet //
Ānandakanda
ĀK, 1, 2, 84.2 tataḥ pātraṃ samādāya bhāvayetsūryamaṇḍalam //
ĀK, 1, 15, 523.1 somaḥ svayaṃ manuṣyāṇāṃ hitāyāvanimaṇḍalam /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 66.1 apāna ūrdhvage jāte prayāte vahnimaṇḍalam /
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 217.1 samanantaraniṣaṇṇaśca khalu punarbhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgatastasmin dharmāsane 'tha tāvadeva sarvāvantaṃ parṣanmaṇḍalamavalokya bhikṣusaṃgham āmantrayāmāsa /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 62, 5.2 hṛṣṭacittāḥ surāḥ sarve jagmurākāśamaṇḍalam //