Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kāṭhakasaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Ṛgveda
Arthaśāstra
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṛtusaṃhāra
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā
Mugdhāvabodhinī
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Uḍḍāmareśvaratantra
Yogaratnākara

Atharvaveda (Śaunaka)
AVŚ, 4, 15, 12.2 vadantu pṛśnibāhavo maṇḍūkā iriṇānu //
AVŚ, 4, 15, 13.2 vācam parjanyajinvitāṃ pra maṇḍūkā avādiṣuḥ //
AVŚ, 7, 116, 2.1 yo anyedyur ubhayadyur abhyetīmaṃ maṇḍūkam /
Baudhāyanadharmasūtra
BaudhDhS, 1, 19, 6.1 haṃsabhāsabarhiṇacakravākapracalākakākolūkamaṇḍūkaḍiḍḍikaḍerikāśvababhrunakulādīnāṃ vadhe śūdravat //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 6, 1.0 atha yady agāre sthūṇā virohet kapoto vāgāramadhye 'dhipatet vāyaso vā gṛhaṃ praviśet gaur vā gāṃ dhayet gaur ātmānaṃ pratidhayet anaḍvān vā divam ullikhet anagnau vā dhūmo jāyeta anagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta niryāsaṃ vopajāyeta chatrākaṃ vopajāyeta maṇḍūko vābbhriṇe vāśayet śvānaprasūto vā sarpo vā gṛhapatiṃ jāyāṃ vopatapadvindetānyeṣu adbhutotpāteṣu //
BaudhGS, 4, 9, 9.0 maṇḍūkasarpamūṣikamārjārāntarāgamane prāyaścittaṃ pañcahotāraṃ cānukhyāṃ ca juhoti //
Gautamadharmasūtra
GautDhS, 1, 1, 62.0 śvanakulasarpamaṇḍūkamārjārāṇāṃ tryaham upavāsovipravāsaś ca //
GautDhS, 3, 4, 19.1 maṇḍūkanakulakākabimbadaharamūṣakaśvahiṃsāsu ca //
Jaiminigṛhyasūtra
JaimGS, 2, 7, 2.1 atha yady agāre sthūṇā virohet kapoto vāgāraṃ gacched gaur vā gāṃ dhayed anaḍvān vā divam ullikhed anagnau vā dhūmo jāyetānagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta maṇḍūko vāmbhṛṇe vāśyecchvāno vā gṛhe paryaṭeyur ity etān anyāṃśca yata indra bhayāmahe /
Kauśikasūtra
KauśS, 4, 8, 17.0 namo rūrāyeti śakunīniveṣīkāñjimaṇḍūkaṃ nīlalohitābhyāṃ sūtrābhyāṃ sakakṣaṃ baddhvā //
KauśS, 5, 4, 4.0 ayaṃ vatsa itīṣīkāñjimaṇḍūkaṃ nīlalohitābhyāṃ sakakṣaṃ baddhvā //
KauśS, 6, 2, 40.0 ud asya śyāvāv itīṣīkāñjimaṇḍūkaṃ nīlalohitābhyāṃ sūtrābhyāṃ sakakṣaṃ baddhvoṣṇodake vyādāya pratyāhuti maṇḍūkam apanudatyabhinyubjati //
KauśS, 6, 2, 40.0 ud asya śyāvāv itīṣīkāñjimaṇḍūkaṃ nīlalohitābhyāṃ sūtrābhyāṃ sakakṣaṃ baddhvoṣṇodake vyādāya pratyāhuti maṇḍūkam apanudatyabhinyubjati //
KauśS, 13, 4, 1.1 atha ha gomāyū nāma maṇḍūkau yatra vadatas tad yanmanyante māṃ prati vadato māṃ prati vadata iti tad evam āśaṅkyam eva bhavati //
Kāṭhakasaṃhitā
KS, 21, 7, 19.0 maṇḍūkena vikarṣati //
KS, 21, 7, 20.0 maṇḍūkasyāyuṣā vyeti //
Pañcaviṃśabrāhmaṇa
PB, 12, 4, 16.0 yathā maṇḍūka āṭ karoty evaṃ nidhanam upayanty ayātayāmatāyai //
Taittirīyasaṃhitā
TS, 5, 4, 4, 25.0 maṇḍūkena vikarṣati //
Vaitānasūtra
VaitS, 5, 2, 13.1 idaṃ va āpo himasya tvā upa dyām upa vetasam apām idam iti maṇḍūkāvakāvetasair dakṣiṇādi pratidiśaṃ vikṛṣyamāṇām //
Vārāhaśrautasūtra
VārŚS, 2, 2, 3, 17.1 avakāṃ vetasaśākhāṃ maṇḍūkam iti vaṃśe prabadhya samudrasya tvāvakayeti saptabhir agniṃ parikarṣati //
Āpastambadharmasūtra
ĀpDhS, 1, 25, 13.1 vāyasapracalākabarhiṇacakravākahaṃsabhāsamaṇḍūkanakulaḍerikāśvahiṃsāyāṃ śūdravat prāyaścittam //
Āpastambaśrautasūtra
ĀpŚS, 17, 12, 7.0 avakā vetasaśākhāṃ maṇḍūkaṃ ca dīrghavaṃśe prabadhya samudrasya tvāvakayeti saptabhir aṣṭābhir vāgniṃ vikarṣati //
ĀpŚS, 17, 12, 8.0 vikarṣann evānugamayitvā maṇḍūkasya prāṇān sarvān saṃlobhyotkara udasyati //
ĀpŚS, 20, 21, 9.1 haviṣā pracaryājyam avadānaṃ kṛtvā stegān daṃṣṭrābhyāṃ maṇḍūkāñ jambhyebhir ity etaiś caturdaśabhir anuvākaiḥ pratimantraṃ śarīrahomāñ juhoti //
Ṛgveda
ṚV, 7, 103, 1.2 vācam parjanyajinvitām pra maṇḍūkā avādiṣuḥ //
ṚV, 7, 103, 2.2 gavām aha na māyur vatsinīnām maṇḍūkānāṃ vagnur atrā sam eti //
ṚV, 7, 103, 4.2 maṇḍūko yad abhivṛṣṭaḥ kaniṣkan pṛśniḥ saṃpṛṅkte haritena vācam //
ṚV, 7, 103, 7.2 saṃvatsarasya tad ahaḥ pari ṣṭha yan maṇḍūkāḥ prāvṛṣīṇam babhūva //
ṚV, 7, 103, 10.2 gavām maṇḍūkā dadataḥ śatāni sahasrasāve pra tiranta āyuḥ //
ṚV, 9, 112, 4.2 śepo romaṇvantau bhedau vār in maṇḍūka icchatīndrāyendo pari srava //
ṚV, 10, 166, 5.2 adhaspadān ma ud vadata maṇḍūkā ivodakān maṇḍūkā udakād iva //
ṚV, 10, 166, 5.2 adhaspadān ma ud vadata maṇḍūkā ivodakān maṇḍūkā udakād iva //
Arthaśāstra
ArthaŚ, 14, 2, 20.1 pāribhadrakatvaṅmaṣī maṇḍūkavasayā yuktā gātraprajvālanam agninā //
ArthaŚ, 14, 2, 23.1 maṇḍūkavasādigdho 'gninā jvalati //
ArthaŚ, 14, 2, 25.1 maṇḍūkakulīrādīnāṃ vasayā samabhāgaṃ tailaṃ siddham abhyaṅgaṃ gātrāṇām agniprajvālanam //
ArthaŚ, 14, 2, 26.1 veṇumūlaśaivalaliptam aṅgaṃ maṇḍūkavasādigdham agninā jvalati //
ArthaŚ, 14, 2, 27.1 pāribhadrakapratibalāvañjulavajrakadalīmūlakalkena maṇḍūkavasāsiddhena tailenābhyaktapādo 'ṅgāreṣu gacchati //
ArthaŚ, 14, 2, 28.2 eteṣāṃ mūlakalkena maṇḍūkavasayā saha //
ArthaŚ, 14, 2, 32.1 strīpuṣpapāyitā māṣā vrajakulīmūlaṃ maṇḍūkavasāmiśraṃ cullyāṃ dīptāyām apācanam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 119.0 ḍhak ca maṇḍūkāt //
Mahābhārata
MBh, 1, 165, 12.8 maṇḍūkasyaivam ucchūne [... au2 Zeichenjh] yasyāḥ ṣaḍāyatām //
MBh, 1, 165, 13.2 maṇḍūkanetrāṃ svākārāṃ pīnodhasam aninditām //
MBh, 2, 25, 6.1 tatra tittirikalmāṣānmaṇḍūkākṣān hayottamān /
MBh, 3, 190, 30.1 vāpīm api niḥsrāvya maṇḍūkaṃ śvabhramukhe dṛṣṭvā kruddha ājñāpayāmāsa /
MBh, 3, 190, 30.2 sarvamaṇḍūkavadhaḥ kriyatām iti /
MBh, 3, 190, 30.3 yo mayārthī sa mṛtakair maṇḍūkair upāyanair mām upatiṣṭhed iti //
MBh, 3, 190, 31.1 atha maṇḍūkavadhe ghore kriyamāṇe dikṣu sarvāsu maṇḍūkān bhayam āviśat /
MBh, 3, 190, 31.1 atha maṇḍūkavadhe ghore kriyamāṇe dikṣu sarvāsu maṇḍūkān bhayam āviśat /
MBh, 3, 190, 31.2 te bhītā maṇḍūkarājñe yathāvṛttaṃ nyavedayan //
MBh, 3, 190, 32.1 tato maṇḍūkarāṭ tāpasaveṣadhārī rājānam abhyagacchat //
MBh, 3, 190, 33.4 nārhasi maṇḍūkānām anaparādhināṃ vadhaṃ kartum iti //
MBh, 3, 190, 34.1 mā maṇḍūkāñ jighāṃsa tvaṃ kopaṃ saṃdhārayācyuta /
MBh, 3, 190, 35.2 alaṃ kṛtvā tavādharmaṃ maṇḍūkaiḥ kiṃ hatair hi te //
MBh, 3, 190, 36.5 sarvathaiva me vadhyā maṇḍūkāḥ /
MBh, 3, 190, 37.3 aham āyur nāma maṇḍūkarājaḥ /
MBh, 3, 190, 41.1 sa ca rājā tām upalabhya tasyāṃ surataguṇanibaddhahṛdayo lokatrayaiśvaryam ivopalabhya harṣabāṣpakalayā vācā praṇipatyābhipūjya maṇḍūkarājānam abravīt /
MBh, 3, 190, 42.1 sa ca maṇḍūkarājo jāmātaram anujñāpya yathāgatam agacchat //
MBh, 7, 131, 119.1 pravṛddhadhvajamaṇḍūkāṃ bherīvistīrṇakacchapām /
MBh, 12, 37, 17.2 catuṣpāt kacchapād anyo maṇḍūkā jalajāśca ye //
MBh, 12, 99, 30.1 yasya tomarasaṃghāṭā bherīmaṇḍūkakacchapā /
MBh, 12, 139, 78.2 pibantyevodakaṃ gāvo maṇḍūkeṣu ruvatsvapi /
MBh, 12, 159, 53.2 mārjāracāṣamaṇḍūkān kākaṃ bhāsaṃ ca mūṣakam //
MBh, 12, 173, 17.2 na sarpo na ca maṇḍūko na cānyaḥ pāpayonijaḥ //
MBh, 13, 84, 22.3 uvāca devānmaṇḍūko rasātalatalotthitaḥ //
MBh, 13, 84, 26.2 etāvad uktvā maṇḍūkastvarito jalam āviśat //
MBh, 13, 84, 27.1 hutāśanastu bubudhe maṇḍūkasyātha paiśunam /
MBh, 13, 84, 28.1 taṃ sa saṃyujya śāpena maṇḍūkaṃ pāvako yayau /
MBh, 13, 84, 29.1 devāstvanugrahaṃ cakrur maṇḍūkānāṃ bhṛgūdvaha /
Manusmṛti
ManuS, 4, 126.1 paśumaṇḍūkamārjāraśvasarpanakulākhubhiḥ /
ManuS, 11, 132.1 mārjāranakulau hatvā cāṣaṃ maṇḍūkam eva ca /
Rāmāyaṇa
Rām, Ki, 33, 15.2 na tvāṃ rāmo vijānīte sarpaṃ maṇḍūkarāviṇam //
Amarakośa
AKośa, 1, 282.2 bheke maṇḍūkavarṣābhūśālūraplavadardurāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 181.2 rasanmayūrasāraṅgameghamaṇḍūkamaṇḍale //
BKŚS, 10, 26.2 na tubhyaṃ sthalamaṇḍūka na hi bhasmani hūyate //
Kūrmapurāṇa
KūPur, 2, 32, 50.1 maṇḍūkaṃ nakulaṃ kākaṃ dandaśūkaṃ ca mūṣikam /
KūPur, 2, 33, 14.1 kokilaṃ caiva matsyāṃśca maṇḍūkaṃ bhujagaṃ tathā /
KūPur, 2, 33, 33.3 bhāsamaṇḍūkakurare viṣkire kṛcchramācaret //
Liṅgapurāṇa
LiPur, 1, 7, 51.1 ulūko vidyutaścaiva maṇḍūko hyāśvalāyanaḥ /
Matsyapurāṇa
MPur, 58, 18.2 tāmrau kulīramaṇḍūkāvāyasaḥ śiśumārakaḥ /
Suśrutasaṃhitā
Su, Sū., 1, 30.2 tatra paśumanuṣyavyālādayo jarāyujāḥ khagasarpasarīsṛpaprabhṛtayo 'ṇḍajāḥ kṛmikīṭapipīlikāprabhṛtayaḥ svedajāḥ indragopamaṇḍūkaprabhṛtaya udbhijjāḥ //
Su, Cik., 26, 31.2 nakramūṣikamaṇḍūkacaṭakāṇḍakṛtaṃ ghṛtam //
Su, Ka., 3, 5.1 tatra dṛṣṭiniḥśvāsaviṣā divyāḥ sarpāḥ bhaumāstu daṃṣṭrāviṣāḥ mārjāraśvavānaramakaramaṇḍūkapākamatsyagodhāśambūkapracalākagṛhagodhikācatuṣpādakīṭās tathānye daṃṣṭrānakhaviṣāḥ cipiṭapicciṭakakaṣāyavāsikasarṣapakatoṭakavarcaḥkīṭakauṇḍinyakāḥ śakṛnmūtraviṣāḥ mūṣikāḥ śukraviṣāḥ lūtā lālāmūtrapurīṣamukhasaṃdaṃśanakhaśukrārtavaviṣāḥ vṛścikaviśvambharavaraṭīrājīvamatsyocciṭiṅgāḥ samudravṛścikāścālaviṣāḥ citraśiraḥsarāvakurdiśatadārukārimedakasārikāmukhā mukhasaṃdaṃśaviśardhitamūtrapurīṣaviṣāḥ makṣikākaṇabhajalāyukā mukhasaṃdaṃśaviṣāḥ viṣahatāsthi sarpakaṇṭakavaraṭīmatsyāsthi cetyasthiviṣāṇi śakulīmatsyaraktarājivaraṭīmatsyāśca pittaviṣāḥ sūkṣmatuṇḍocciṭiṅgavaraṭīśatapadīśūkavalabhikāśṛṅgibhramarāḥ śūkatuṇḍaviṣāḥ kīṭasarpadehā gatāsavaḥ śavaviṣāḥ śeṣāstvanuktā mukhasaṃdaṃśaviṣeṣveva gaṇayitavyāḥ //
Su, Ka., 3, 7.2 maṇḍūkamatsyaṃ mriyate vihaṅgā mattāśca sānūpacarā bhramanti //
Su, Ka., 8, 31.1 maṇḍūkāḥ kṛṣṇaḥ sāraḥ kuhako harito rakto yavavarṇābho bhṛkuṭī koṭikaścetyaṣṭau tair daṣṭasya daṃśe kaṇḍūrbhavati pītaphenāgamaśca vaktrāt bhṛkuṭīkoṭikābhyāmetadeva dāhaśchardirmūrcchā cātimātram //
Su, Ka., 8, 50.2 sarvamaṇḍūkadaṣṭānāmagado 'yaṃ viṣāpahaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
Viṣṇusmṛti
ViSmṛ, 50, 31.1 hatvā mūṣakamārjāranakulamaṇḍūkaḍuṇḍubhājagarāṇām anyatamam upoṣitaḥ kṛsaraṃ brāhmaṇaṃ bhojayitvā lohadaṇḍaṃ dakṣiṇāṃ dadyāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 147.1 paśumaṇḍūkanakulaśvāhimārjāramūṣakaiḥ /
YāSmṛ, 3, 270.1 mārjāragodhānakulamaṇḍūkāṃś ca patatriṇaḥ /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 20.2 viṣāgnisūryātapatāpitaḥ phaṇī na hanti maṇḍūkakulaṃ tṛṣākulaḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 359.2 maṇḍūko darduro bhekaḥ kākāhis toyasarpakaḥ //
Bhāratamañjarī
BhāMañj, 13, 766.1 aho dhanyo 'si yannākhurna maṇḍūko na kukkuṭaḥ /
Garuḍapurāṇa
GarPur, 1, 96, 50.1 paśumaṇḍūkanakulaśvāhimārjārasūkaraiḥ /
GarPur, 1, 105, 35.1 mārjāragodhānakulapaśumaṇḍūkaghātanāt /
GarPur, 1, 115, 66.2 anūdake ca maṇḍūkānprājño dūreṇa varjayet //
Hitopadeśa
Hitop, 1, 167.2 nipānam iva maṇḍūkāḥ saraḥ pūrṇam ivāṇḍajāḥ /
Hitop, 3, 10.16 sa kathaṃ pṛthivīṃ śāsti rājyaṃ vā tasya kim tvaṃ ca kūpamaṇḍūkaḥ /
Hitop, 4, 67.3 yathā vṛddhena sarpeṇa maṇḍūkā vinipātitāḥ //
Hitop, 4, 68.5 tato dūrād eva kenacin maṇḍūkena dṛṣṭaḥ pṛṣṭaś ca kim iti tvām āhāraṃ nānviṣyati /
Hitop, 4, 97.2 tato 'haṃ tena śokākulena brāhmaṇena śapto yad adyārabhya maṇḍūkānāṃ vāhanaṃ bhaviṣyatīti /
Hitop, 4, 99.2 ato brāhmaṇaśāpān maṇḍūkān voḍhum atra tiṣṭhāmi /
Hitop, 4, 99.3 anantaraṃ tena maṇḍūkena gatvā maṇḍūkanāthasya jālapādanāmno 'gre tat kathitam /
Hitop, 4, 99.3 anantaraṃ tena maṇḍūkena gatvā maṇḍūkanāthasya jālapādanāmno 'gre tat kathitam /
Hitop, 4, 99.4 tato 'sāv āgatya maṇḍūkanāthas tasya sarpasya pṛṣṭham ārūḍhavān /
Hitop, 4, 99.6 paredyuś calitum asamarthaṃ taṃ maṇḍūkanātham avadatkim adya bhavān mandagatiḥ /
Hitop, 4, 99.8 maṇḍūkanātho 'vadad asmadājñayā maṇḍūkān bhakṣaya /
Hitop, 4, 99.8 maṇḍūkanātho 'vadad asmadājñayā maṇḍūkān bhakṣaya /
Hitop, 4, 99.9 tataḥ gṛhīto 'yaṃ mahāprasāda ity uktvā kramaśo maṇḍūkān khāditavān /
Hitop, 4, 99.10 atha nirmaṇḍūkaṃ saro vilokya maṇḍūkanātho 'pi tena khāditaḥ /
Rasahṛdayatantra
RHT, 6, 14.1 dhūmraściṭiciṭiśabdo maṇḍūkagatistathā sakampaśca /
RHT, 16, 2.1 maṇḍūkamatsyakacchapameṣajalaukāhisūkarādīnām /
Rasaprakāśasudhākara
RPSudh, 1, 123.2 matsyakacchapamaṇḍūkajalaukāmeṣasūkarāḥ //
RPSudh, 5, 11.2 kṣaṇaṃ cāgnau na tiṣṭheta maṃḍūkasadṛśāṃ gatim //
Rasaratnasamuccaya
RRS, 5, 17.1 maṃḍūkāsthivasāṭaṃkahayalālendragopakaiḥ /
RRS, 10, 30.1 maṇḍūkākāramūṣā yā nimnatāyāmavistarā /
RRS, 10, 30.2 ṣaḍaṅgulapramāṇena mūṣā maṇḍūkasaṃjñikā /
RRS, 10, 74.1 jambūkamaṇḍūkavasā vasā kacchapasambhavā /
Rasaratnākara
RRĀ, V.kh., 3, 62.1 maṇḍūkasaṃpuṭe ruddhvā samyaggajapuṭe pacet /
RRĀ, V.kh., 10, 38.2 tailamekaṃ samādāya maṇḍūkavasayā samam //
RRĀ, V.kh., 13, 83.2 maṇḍūkavasayā piṣṭvā mūṣālepaṃ tu kārayet //
RRĀ, V.kh., 17, 49.1 iṃdragopo 'śvalālā ca śaśamaṇḍūkayorvasā /
Rasendracintāmaṇi
RCint, 7, 59.1 maṇḍūkaṃ kāṃsyaje pātre nigṛhya sthāpayetsudhīḥ /
Rasārṇava
RArṇ, 7, 121.1 maṇḍūkāsthivasāṭaṅkahayalālendragopakaiḥ /
RArṇ, 8, 35.1 abhrakaṃ surasā śṛṅgaṃ maṇḍūkasya vasā viṣam /
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 95.1 maṇḍūko darduro maṇḍo harir bhekaśca lūlakaḥ /
Ānandakanda
ĀK, 1, 4, 205.2 jaurabhramaraśṛṅgaṃ ca maṇḍūkasya vasāmiṣam //
ĀK, 1, 12, 181.2 maṇḍūkābhāśca pāṣāṇāḥ santi ca sparśasaṃjñakāḥ //
ĀK, 2, 8, 130.1 maṇḍūkaṃ sampuṭe ruddhvā samyaggajapuṭe pacet /
ĀK, 2, 9, 95.2 maṇḍūkākāravatkandā maṇḍūkīdalavaddalā //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 1, 3, 2.2 kuliṅgakākamaṇḍūkagatiṃ pittasya kopataḥ //
ŚdhSaṃh, 2, 11, 84.2 maṇḍūkaṃ kāṃsyaje pātre nigṛhya sthāpayet sudhīḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 3.1, 5.0 kākamaṇḍūkau prasiddhau eteṣām utplavanagatir ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 85.2, 2.0 maṇḍūkānāṃ mūtravidhānamatra subodhaṃ jñātavyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 85.2, 3.0 tatrādau vajramagnau saṃtaptaṃ kṛtvā tanmaṇḍūkamūtre āvapet //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 1, 3, 3.1, 2.0 nāḍī pittasya kopataḥ kuliṅgakākamaṇḍūkagatiṃ dhatte //
Mugdhāvabodhinī
MuA zu RHT, 6, 15.2, 3.0 vahniyogāt prathamaṃ dhūmro dhūmrābho bhavati punaściṭiciṭiśabdo bhavati tato maṇḍūkagatirbhavati punastathā tena prakāreṇa dhṛte sati sakampo bhavati punarvahnau niṣkampaḥ svastho bhavati abhrasatvadrutasya lakṣaṇamiti //
MuA zu RHT, 7, 3.2, 3.1 punarbalivasayā balamukhyā yā jalaukā maṇḍūkādīnāṃ vasā yathā ca /
MuA zu RHT, 16, 5.2, 1.0 sāraṇāya vasātailamāha maṇḍūketyādi //
MuA zu RHT, 16, 5.2, 2.0 maṇḍūko bhekaḥ matsyo jalacaraviśeṣaḥ kacchapaḥ kamaṭhaḥ pratītaḥ jalaukāḥ pratītāḥ ahiḥ sarpaḥ sūkaro varāhaḥ ādiśabdād gomahiṣagajoṣṭrakharanarakarkaṭaśiśumārā api grāhyāḥ //
MuA zu RHT, 16, 26.2, 2.0 sūto vidhinoktavidhānena krāmaṇocitā yā vasā maṇḍūkādīnāṃ tā eva ādayo yeṣāṃ teṣāṃ yogātsarati sāraṇā syāt punarbījayuto'pi sūtaḥ capalatvātilaghutvāt capalatvaṃ cañcalatvaṃ ca atilaghutvaṃ ca tasmāddhetoḥ avipluṣaḥ sthiraḥ kāryaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 17.2 pittodreke tu sā nāḍī kākamaṇḍūkayorgatim /
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 11.1 maṇḍūkaṃ bhakṣayitvā tu mūṣikāmāṃsam eva ca /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 30.3, 1.0 maṇḍūkamūṣāmāha maṇḍūketi //
RRSBoṬ zu RRS, 10, 30.3, 2.0 maṇḍūkaḥ bhekaḥ tadākārā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 30.3, 1.0 maṇḍūkamūṣāmāha maṇḍūketi //
Uḍḍāmareśvaratantra
UḍḍT, 1, 58.1 śvetamaṇḍūkamāṃsaṃ ca mūtraṃ caiva gajoṣṭrayoḥ /
UḍḍT, 15, 11.5 tadaiva tailaṃ pūrvaprakāreṇa kṛṣṇāṣṭamyāṃ maṇḍūkatailāṅkitena sarvaṃ śātrava sarvaṃ bhavati /
Yogaratnākara
YRā, Dh., 309.1 maṇḍūkaṃ kāṃsyaje pātre nigṛhya sthāpayet sudhīḥ /