Occurrences
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Maitrāyaṇīsaṃhitā
Śatapathabrāhmaṇa
Ṛgveda
Atharvaveda (Paippalāda)
AVP, 4, 7, 3.2 yakṣmaṃ matasnābhyāṃ plīhno yaknas te vi vṛhāmasi //
Atharvaveda (Śaunaka)
AVŚ, 2, 33, 3.2 yakṣmaṃ matasnābhyāṃ plīhno yaknas te vi vṛhāmasi //
AVŚ, 10, 9, 16.1 yat te yakṛd ye matasne yad āntram yāś ca te gudāḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 4, 8, 3.0 atha pratiprasthātā paśuṃ viśāsti śamitar hṛdayaṃ jihvāṃ vakṣas tāni sārdhaṃ kurutāt tanima matasnau tāni sārdhaṃ savyaṃ dor ekacaraṃ kurutāt nānā pārśve avadhattāt dakṣiṇāṃ śroṇim adhyuddhiṃ kurutāt dakṣiṇaṃ doḥ savyāṃ śroṇim aṇimad gudasya tāni tryaṅgāni kurutāt vaniṣṭhuṃ ca jāghanīṃ cāvadhattāt bahu yūḥ kurutāt triḥ paśuṃ pracyāvayatāt triḥ pracyutasya paśor hṛdayam uttamaṃ kurutāt iti //
BaudhŚS, 4, 9, 12.0 atha hṛdayaṃ jihvāṃ vakṣas tanima matasnau vaniṣṭhum iti pātryāṃ samavadhāya yūṣṇopasiñcati //
Bhāradvājagṛhyasūtra
BhārGS, 2, 16, 5.1 saṃjñaptāyā adbhiḥ prāṇānāpyāyya tūṣṇīmeva vapām uddhṛtya hṛdayam uddharati prajñāte ca matasne /
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 15, 5.1 saṃjñaptāyai tūṣṇīm adbhiḥ prāṇānāpyāyya tūṣṇīṃ vapāṃ hṛdayaṃ matasne uddharati //
Maitrāyaṇīsaṃhitā
MS, 3, 10, 3, 14.0 matasnayor avadyati //
MS, 3, 11, 9, 6.2 yakṛt klomānaṃ varuṇo bhiṣajyan matasne vāyavyair na mināti pittam //
MS, 3, 15, 7, 1.0 indrasya kroḍo 'dityāḥ pājasyaṃ diśāṃ jatravo 'dityā bhasad jīmūtān hṛdayaupaśābhyām antarikṣaṃ pulītatā nabha udaryeṇa valmīkān klomnā glaubhir gulmāṃś cakravākau matasnābhyāṃ divaṃ vṛkkābhyāṃ hirābhiḥ sravantīr girīn plāśibhyām upalān plīhnā hradān kukṣibhyāṃ samudram udareṇa vaiśvānaraṃ bhasmanā //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 3, 25.2 tat samavattadhānyām ānayati taddhṛdayam prāsyati jihvāṃ vakṣas tanima matasne vaniṣṭhum athopariṣṭād dvirājyasyābhighārayati //
Ṛgveda
ṚV, 10, 163, 3.2 yakṣmam matasnābhyāṃ yaknaḥ plāśibhyo vi vṛhāmi te //