Occurrences

Baudhāyanadharmasūtra
Vasiṣṭhadharmasūtra
Ṛgveda
Buddhacarita
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Kālikāpurāṇa
Rasārṇava
Tantrāloka
Ānandakanda
Haribhaktivilāsa
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 5.1 śiṣṭāḥ khalu vigatamatsarā nirahaṃkārāḥ kumbhīdhānyā alolupā dambhadarpalobhamohakrodhavivarjitāḥ //
Vasiṣṭhadharmasūtra
VasDhS, 10, 30.1 paiśunyamatsarābhimānāhaṅkārāśraddhānārjavātmastavaparagarhādambhalobhamohakrodhāsūyāvivarjanaṃ sarvāśramāṇāṃ dharma iṣṭaḥ //
Ṛgveda
ṚV, 9, 17, 3.1 atyūrmir matsaro madaḥ somaḥ pavitre arṣati /
ṚV, 9, 46, 4.2 gobhiḥ śrīṇīta matsaram //
Buddhacarita
BCar, 8, 63.2 samaṃ bubhukṣū parato 'pi tatphalaṃ tato 'sya jāto mayi dharmamatsaraḥ //
Mahābhārata
MBh, 1, 82, 5.6 jaihmyaṃ ca matsaraṃ vairaṃ sarvatraitan na kārayet /
MBh, 1, 86, 17.6 vihāya matsaraṃ stainyaṃ darpaṃ dambhaṃ ca paiśunam /
MBh, 2, 53, 24.3 matsaraśca na me 'rtheṣu jayāmyenaṃ durodaram //
MBh, 3, 148, 15.2 na bhayaṃ na ca saṃtāpo na cerṣyā na ca matsaraḥ //
MBh, 3, 157, 32.1 na glānir na ca kātaryaṃ na vaiklavyaṃ na matsaraḥ /
MBh, 3, 181, 15.2 pratyakṣāḥ sarvadharmāṇāṃ dāntā vigatamatsarāḥ //
MBh, 3, 189, 29.1 na me lobho 'sti viprendra na bhayaṃ na ca matsaraḥ /
MBh, 3, 198, 73.1 akrudhyanto 'nasūyanto nirahaṃkāramatsarāḥ /
MBh, 3, 203, 40.1 nityaṃ krodhāt tapo rakṣecchriyaṃ rakṣeta matsarāt /
MBh, 3, 245, 20.2 kāle pātre ca hṛṣṭātmā rājan vigatamatsaraḥ //
MBh, 3, 246, 6.1 darśaṃ ca paurṇamāsaṃ ca kurvan vigatamatsaraḥ /
MBh, 3, 247, 20.2 na teṣāṃ strīkṛtas tāpo na lokaiśvaryamatsaraḥ //
MBh, 4, 5, 24.33 apūrṇakāle praharet krodhasaṃjātamatsaraḥ /
MBh, 5, 33, 96.1 dambhaṃ mohaṃ matsaraṃ pāpakṛtyaṃ rājadviṣṭaṃ paiśunaṃ pūgavairam /
MBh, 5, 43, 16.2 matsaraśca vivitsā ca paritāpastathā ratiḥ //
MBh, 7, 55, 29.1 sāmnā ye sarvabhūtāni gacchanti gatamatsarāḥ /
MBh, 7, 90, 2.2 dvaidhībhāvaṃ tathā dharme pāṇḍaveṣu ca matsaram /
MBh, 10, 7, 40.2 nityānandapramuditā vāgīśā vītamatsarāḥ //
MBh, 12, 15, 27.1 grāmānniṣkramya munayo vigatakrodhamatsarāḥ /
MBh, 12, 18, 5.2 dhānāmuṣṭim upāsīnaṃ nirīhaṃ gatamatsaram //
MBh, 12, 30, 36.2 ityuktena mayā paścācchaptastvam api matsarāt /
MBh, 12, 57, 37.1 na yasya kūṭakapaṭaṃ na māyā na ca matsaraḥ /
MBh, 12, 152, 14.1 dambho drohaśca nindā ca paiśunyaṃ matsarastathā /
MBh, 12, 182, 10.1 nityaṃ krodhāt tapo rakṣecchriyaṃ rakṣeta matsarāt /
MBh, 12, 187, 47.2 aśocann aprahṛṣyaṃśca cared vigatamatsaraḥ //
MBh, 12, 220, 61.1 sarve yathārthadātāraḥ sarve vigatamatsarāḥ /
MBh, 12, 240, 13.2 aśocann aprahṛṣyaṃśca nityaṃ vigatamatsaraḥ //
MBh, 12, 241, 5.2 akrudhyan aprahṛṣyaṃśca nityaṃ vigatamatsaraḥ //
MBh, 12, 255, 17.2 utpannatyāginaḥ sarve janā āsannamatsarāḥ //
MBh, 12, 262, 6.1 akrudhyanto 'nasūyanto nirahaṃkāramatsarāḥ /
MBh, 12, 276, 44.1 yatra dharmam anāśaṅkāścareyur vītamatsarāḥ /
MBh, 12, 316, 11.1 nityaṃ krodhāt tapo rakṣecchriyaṃ rakṣeta matsarāt /
MBh, 13, 15, 36.1 kāmaḥ krodho bhayaṃ lobho madaḥ stambho 'tha matsaraḥ /
MBh, 13, 62, 12.1 krodham utpatitaṃ hitvā suśīlo vītamatsaraḥ /
MBh, 13, 70, 47.1 kāle śaktyā matsaraṃ varjayitvā śuddhātmānaḥ śraddhinaḥ puṇyaśīlāḥ /
MBh, 13, 80, 17.1 ye caitāḥ samprayacchanti sādhavo vītamatsarāḥ /
MBh, 14, 5, 26.1 bṛhaspativacaḥ śrutvā śakro vigatamatsaraḥ /
MBh, 14, 36, 18.2 matsaraścaiva bhūteṣu tāmasaṃ vṛttam iṣyate //
MBh, 14, 37, 5.2 lokacintā vicintā ca matsaraḥ paribhāṣaṇam //
MBh, 14, 93, 13.1 anasūyavo gatakrodhāḥ sādhavo gatamatsarāḥ /
Manusmṛti
ManuS, 11, 112.2 āsīnāsu tathāsīno niyato vītamatsaraḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 7.2 rājasaṃ bahubhāṣitvaṃ mānakruddambhamatsaram //
AHS, Śār., 3, 89.1 adhanyā matsarādhmātāḥ stenāḥ prodbaddhapiṇḍikāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 192.2 ko 'yaṃ vyākhyāyate grantha ity apṛcchat samatsarā //
BKŚS, 23, 55.1 iti praśasyamānaṃ māṃ tiryag dṛṣṭvā samatsaraḥ /
Daśakumāracarita
DKCar, 1, 3, 9.7 parasparamatsareṇa tumulasaṅgarakaramubhayasainyamatikramya samullasadbhujāṭopena bāṇavarṣaṃ tadaṅge vimuñcannarātīn prāharam //
DKCar, 2, 4, 74.0 sakhī me tārāvalī sapatnī ca kimapi kaluṣitāśayā rahasi bhartrā madgotrāpadiṣṭā praṇayamapyupekṣya praṇamyamānāpy asmābhir upoḍhamatsarā prāvasat //
DKCar, 2, 8, 119.0 pāne 'pi nānāvidharāgabhaṅgapaṭīyasāmāsavānām āsevanāt spṛhaṇīyavayovyavasthāpanam ahaṅkāraprakarṣād aśeṣaduḥkhatiraskaraṇam aṅgajarāgadīpanādaṅganopabhogaśaktisaṃdhukṣaṇam aparādhapramārjanānmanaḥśalyonmārjanam aśrāvyaśaṃsibhir anargalapralāpair viśvāsopabṛṃhaṇam matsarānanubandhād ānandaikatānatā śabdādīnāmindriyārthānāṃ sātatyenānubhavaḥ saṃvibhāgaśīlatayā suhṛdvargasaṃvargaṇam anupamānam aṅgalāvaṇyam anuttarāṇi vilasitāni bhayārtiharaṇācca sāṃgramikatvam iti //
Kirātārjunīya
Kir, 13, 7.2 paravṛddhiṣu baddhamatsarāṇāṃ kim iva hy asti durātmanām alaṅghyam //
Kumārasaṃbhava
KumSaṃ, 5, 17.1 virodhisattvojjhitapūrvamatsaraṃ drumair abhīṣṭaprasavārcitātithi /
KumSaṃ, 8, 83.1 kliṣṭakeśam avaluptacandanaṃ vyatyayārpitanakhaṃ samatsaram /
Liṅgapurāṇa
LiPur, 1, 20, 45.2 tvayā matsarabhāvena māṃ vaśīkartumicchatā //
LiPur, 1, 20, 58.1 evaṃ bhavatu cetyuktvā prītātmā gatamatsaraḥ /
Matsyapurāṇa
MPur, 70, 24.1 yad akṛtvā praṇāmaṃ me rūpasaubhāgyamatsarāt /
Nāradasmṛti
NāSmṛ, 1, 1, 1.2 tadā na vyavahāro 'bhūn na dveṣo nāpi matsaraḥ //
NāSmṛ, 1, 1, 28.1 tasmād dharmāsanaṃ prāpya rājā vigatamatsaraḥ /
Viṣṇupurāṇa
ViPur, 1, 17, 88.2 dveṣerṣyāmatsarādyair vā rāgalobhādibhiḥ kṣayam //
ViPur, 3, 7, 23.1 sphaṭikagiriśilāmalaḥ kva viṣṇurmanasi nṛṇāṃ kva ca matsarādidoṣaḥ /
ViPur, 3, 9, 25.2 caturthamāśramasthānaṃ gacchennirdhūtamatsaraḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 268.2 āstikaḥ śraddadhānaś ca vyapetamadamatsaraḥ //
Śatakatraya
ŚTr, 1, 2.1 boddhāro matsaragrastāḥ prabhavaḥ smayadūṣitāḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 18, 29.2 brāhmaṇaṃ pratyabhūdbrahman matsaro manyureva ca //
BhāgPur, 3, 13, 10.2 śaktyāpramattair gṛhyeta sādaraṃ gatamatsaraiḥ //
BhāgPur, 4, 2, 9.2 sādhūnāṃ bruvato vṛttaṃ nājñānān na ca matsarāt //
BhāgPur, 4, 14, 28.1 tasmānmāṃ karmabhirviprā yajadhvaṃ gatamatsarāḥ /
BhāgPur, 8, 8, 41.1 iti svān pratyaṣedhan vai daiteyā jātamatsarāḥ /
Bhāratamañjarī
BhāMañj, 1, 521.1 putrārthinī ciradhṛte garbhe sā jātamatsarā /
BhāMañj, 5, 158.1 jīvitaṃ paṇamādāya tatastau jātamatsarau /
Kathāsaritsāgara
KSS, 3, 4, 405.2 tābhiḥ samaṃ vigatamatsaranirvṛtābhir bhadrāsakhaściramaraṃsta nijapriyābhiḥ //
KSS, 3, 6, 91.2 yodhayāmāsa gatvā ca kumāraṃ sa samatsaraḥ //
KSS, 4, 2, 37.1 tataḥ putraprathābaddhamūlaṃ rājyaṃ samatsarāḥ /
Kālikāpurāṇa
KālPur, 55, 79.1 sadā matsarasaṃyuktaṃ guruṃ mantreṣu varjayet /
Rasārṇava
RArṇ, 2, 3.1 dāntaḥ śiṣyopadeśajñaḥ śaktimān gatamatsaraḥ /
Tantrāloka
TĀ, 6, 91.2 alaṃ vānena nedaṃ vā mama prāṅmatamatsaraḥ //
Ānandakanda
ĀK, 1, 2, 10.1 dāntaḥ śiṣyaḥ sa vijñeyaḥ śaktimān gatamatsaraḥ /
ĀK, 1, 20, 16.2 kāmaṃ krodhaṃ bhayaṃ lobhaṃ madaṃ mohaṃ ca matsaram //
Haribhaktivilāsa
HBhVil, 1, 66.1 asūyāmatsaragrastāḥ śaṭhāḥ paruṣavādinaḥ /
HBhVil, 2, 250.1 yaḥ samaḥ sarvabhūteṣu virāgo vītamatsaraḥ /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 95.2 nirmatsarāṇāṃ vai sidhyen na tu matsaraśālinām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 79, 3.1 na vyādhirna jarā tasya na śoko naiva matsaraḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 73.2 śrāddhaṃ someśvare pārtha yaḥ kuryādgatamatsaraḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 80.1 snāpyamānaṃ ca paśyanti ye lokā gatamatsarāḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 48.1 na me kāmo na me krodho na vairaṃ na ca matsaraḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 61.2 kapilāṃ tu tato vipre dadyād vigatamatsaraḥ //