Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Pañcaviṃśabrāhmaṇa
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kathāsaritsāgara

Atharvaveda (Paippalāda)
AVP, 4, 34, 4.1 pra sumatiṃ savitar vāya ūtaye mahasvantaṃ matsaraṃ mādayethām /
Atharvaveda (Śaunaka)
AVŚ, 4, 25, 6.1 pra sumatiṃ savitar vāya ūtaye mahasvantaṃ matsaraṃ mādayāthaḥ /
AVŚ, 7, 77, 3.2 te asmat pāśān pra muñcantv enasas sāṃtapanā matsarā mādayiṣṇavaḥ //
Pañcaviṃśabrāhmaṇa
PB, 6, 10, 10.0 marutvate ca matsara iti maruto vai devānāṃ viśo viśam evāsmā anu niyunakty anapakrāmukāsmād viḍ bhavati //
PB, 13, 7, 4.0 madintamo matsara indriyo rasa itīndriyaṃ vai vīryaṃ rasaḥ paśavas tad eva tad abhivadati //
Vārāhaśrautasūtra
VārŚS, 3, 4, 3, 1.2 tasyādadhātu ratnaṃ svadhayor apīcyaṃ madintamo matsara indriyo rasaḥ /
Āpastambaśrautasūtra
ĀpŚS, 20, 13, 4.2 dadhāti ratnaṃ svadhayor apīcyaṃ madintamo matsara indriyo rasa ity aśvasya grīvāsu sauvarṇaniṣkaṃ pratimucyāgnis te vājin yuṅṅ anu tvārabha iti vāladhāv aśvam anvārabhya bahiṣpavamānaṃ sarpanty agnir mūrdheti //
Ṛgveda
ṚV, 1, 14, 4.1 pra vo bhriyanta indavo matsarā mādayiṣṇavaḥ /
ṚV, 1, 15, 1.2 matsarāsas tadokasaḥ //
ṚV, 1, 125, 3.2 aṃśoḥ sutam pāyaya matsarasya kṣayadvīraṃ vardhaya sūnṛtābhiḥ //
ṚV, 1, 137, 1.1 suṣumā yātam adribhir gośrītā matsarā ime somāso matsarā ime /
ṚV, 1, 137, 1.1 suṣumā yātam adribhir gośrītā matsarā ime somāso matsarā ime /
ṚV, 1, 175, 1.1 matsy apāyi te mahaḥ pātrasyeva harivo matsaro madaḥ /
ṚV, 1, 175, 2.1 ā nas te gantu matsaro vṛṣā mado vareṇyaḥ /
ṚV, 2, 41, 14.1 tīvro vo madhumāṁ ayaṃ śunahotreṣu matsaraḥ /
ṚV, 6, 17, 4.2 mahām anūnaṃ tavasaṃ vibhūtim matsarāso jarhṛṣanta prasāham //
ṚV, 7, 73, 4.2 sam andhāṃsy agmata matsarāṇi mā no mardhiṣṭam ā gataṃ śivena //
ṚV, 9, 13, 8.1 juṣṭa indrāya matsaraḥ pavamāna kanikradat /
ṚV, 9, 21, 1.2 matsarāsaḥ svarvidaḥ //
ṚV, 9, 26, 6.2 indav indrāya matsaram //
ṚV, 9, 27, 5.2 pavitre matsaro madaḥ //
ṚV, 9, 30, 6.2 cāruṃ śardhāya matsaram //
ṚV, 9, 34, 4.1 bhuvat tritasya marjyo bhuvad indrāya matsaraḥ /
ṚV, 9, 46, 6.2 indrāya matsaram madam //
ṚV, 9, 53, 4.2 indum indrāya matsaram //
ṚV, 9, 63, 10.1 parīto vāyave sutaṃ gira indrāya matsaram /
ṚV, 9, 63, 17.2 indum indrāya matsaram //
ṚV, 9, 63, 24.1 apaghnan pavase mṛdhaḥ kratuvit soma matsaraḥ /
ṚV, 9, 65, 10.1 vṛṣā pavasva dhārayā marutvate ca matsaraḥ /
ṚV, 9, 66, 7.1 pra soma yāhi dhārayā suta indrāya matsaraḥ /
ṚV, 9, 69, 6.1 sūryasyeva raśmayo drāvayitnavo matsarāsaḥ prasupaḥ sākam īrate /
ṚV, 9, 72, 7.2 indrasya vajro vṛṣabho vibhūvasuḥ somo hṛde pavate cāru matsaraḥ //
ṚV, 9, 86, 10.2 dadhāti ratnaṃ svadhayor apīcyam madintamo matsara indriyo rasaḥ //
ṚV, 9, 86, 21.2 ayaṃ triḥ sapta duduhāna āśiraṃ somo hṛde pavate cāru matsaraḥ //
ṚV, 9, 96, 8.1 sa matsaraḥ pṛtsu vanvann avātaḥ sahasraretā abhi vājam arṣa /
ṚV, 9, 96, 13.2 ava droṇāni ghṛtavānti sīda madintamo matsara indrapānaḥ //
ṚV, 9, 97, 11.2 indur indrasya sakhyaṃ juṣāṇo devo devasya matsaro madāya //
ṚV, 9, 107, 14.2 samudrasyādhi viṣṭapi manīṣiṇo matsarāsaḥ svarvidaḥ //
ṚV, 9, 107, 23.2 tvaṃ samudram prathamo vi dhārayo devebhyaḥ soma matsaraḥ //
ṚV, 9, 107, 25.2 marutvanto matsarā indriyā hayā medhām abhi prayāṃsi ca //
ṚV, 10, 30, 9.1 taṃ sindhavo matsaram indrapānam ūrmim pra heta ya ubhe iyarti /
Ṛgvedakhilāni
ṚVKh, 1, 7, 1.2 gobhiḥ śrīto matsaraḥ sāmagīto makṣū parvate pari vāṃ suśiprā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 40, 87.2 ato matsaram utsṛjya mādhyasthyam avalambyatām //
Daśakumāracarita
DKCar, 2, 3, 79.1 nātirocate ma eṣa bhartā viśeṣataścaiṣu vāsareṣu yadayamudyāne madantaraṅgabhūtāṃ puṣkarikām apy upāntavartinīm anādṛtya mayi baddhasāpatnyamatsarām anātmajñām ātmanāṭakīyāṃ ramayantikāṃ nāmāpatyanirviśeṣaṃ matsaṃvardhitāyāś campakalatāyāṃ svayamavacitābhiḥ sumanobhir alamakārṣīt //
Kathāsaritsāgara
KSS, 5, 1, 204.2 mithyā vadanti doṣaṃ hi durjanā guṇamatsarāḥ //