Occurrences

Hitopadeśa

Hitopadeśa
Hitop, 1, 52.2 vyomaikāntavihāriṇo 'pi vihagāḥ samprāpnuvanty āpadaṃ badhyante nipuṇair agādhasalilān matsyāḥ samudrād api /
Hitop, 1, 175.3 bhakṣyate salile matsyais tathā sarvatra vittavān //
Hitop, 4, 6.6 athaikadā dhīvarair āgatya tathoktaṃ yatatrāsmābhir adyoṣitvā prātar matsyakūrmādayo vyāpādayitavyāḥ /
Hitop, 4, 7.3 purāsmin eva sarasy evaṃvidheṣv eva dhīvareṣūpasthiteṣu matsyatrayeṇālocitam /
Hitop, 4, 7.4 tatrānāgatavidhātā nāmaiko matsyaḥ /
Hitop, 4, 7.7 apareṇa pratyutpannamatināmnā matsyenābhihitaṃ bhaviṣyadarthe pramāṇābhāvāt kutra mayā gantavyam tad utpanne yathākāryaṃ tad anuṣṭheyam /
Hitop, 4, 12.7 atha śokārtānāṃ vilāpaṃ śrutvā kenacid vṛddhabakenābhihitaṃ bho evaṃ kuruta yūyaṃ matsyān upādāya nakulavivarād ārabhya sarpavivaraṃ yāvatpaṅktikrameṇa ekaikaśo vikirata /
Hitop, 4, 17.4 bhakṣayitvā bahūn matsyān uttamādhamamadhyamān /
Hitop, 4, 18.7 bakenoktaṃ matsyā mama jīvanahetavaḥ /
Hitop, 4, 18.10 tato matsyair ālocitamiha samaye tāvad upakāraka evāyaṃ lakṣyate /
Hitop, 4, 19.1 matsyā ūcuḥ bho baka ko 'tra asmākaṃ rakṣaṇopāyaḥ /
Hitop, 4, 19.4 matsyā āhuḥ evam astu /
Hitop, 4, 19.5 tato 'sau duṣṭabakas tān matsyān ekaikaśo nītvā khādati /
Hitop, 4, 19.8 kulīro 'pi matsyakaṇṭakākīrṇaṃ taṃ sthalam ālokyācintayathā hato 'smi mandabhāgyaḥ /
Hitop, 4, 21.3 ato 'haṃ bravīmi bhakṣayitvā bahūn matsyān ityādi /