Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 44.1 mātsyaṃ matsyena yatproktaṃ manave ṣoḍaśaṃ kramāt /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 24.2 tatrastho'haṃ mahāmatsyam apaśyaṃ madasaṃyutam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 25.2 paraṃ pradhānaḥ sarveṣāṃ matsyarūpo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 7, 17.2 nānāvihaṃgasaṃghuṣṭāṃ matsyakūrmasamākulām //
SkPur (Rkh), Revākhaṇḍa, 13, 9.1 athānyadivase rājanmatsyānāṃ rūpam uttamam /
SkPur (Rkh), Revākhaṇḍa, 13, 10.1 tāndṛṣṭvā vismayāviṣṭā matsyāṃstatra maharṣayaḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 11.1 tānmatsyasaṅghānsamprāpya mahādevyāḥ prasādataḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 12.2 matsyānāṃ sañcayaṃ dṛṣṭvā vismitāścābhavaṃstadā //
SkPur (Rkh), Revākhaṇḍa, 56, 102.2 kuśāḥ śākaṃ payo matsyā gandhāḥ puṣpākṣatā dadhi /
SkPur (Rkh), Revākhaṇḍa, 97, 43.1 matsyena gilitaṃ tacca bījaṃ vasumahīpateḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 43.2 kanyā matsyodare jātā tena bījena sundari //
SkPur (Rkh), Revākhaṇḍa, 97, 44.1 prāpto 'sau lubdhakairmatsya ānītaḥ svagṛhaṃ tataḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 44.2 yāvad vidārito matsyas tāvad dṛṣṭā tvam uttame //
SkPur (Rkh), Revākhaṇḍa, 97, 49.1 uvāca sādhu me brahmanmatsyagandho 'nu vartate /
SkPur (Rkh), Revākhaṇḍa, 103, 134.1 matsyāśvaprakarāścaiva kūrmagrāhādayo 'pi vā /
SkPur (Rkh), Revākhaṇḍa, 151, 4.1 matsyaḥ kūrmo varāhaśca narasiṃho 'tha vāmanaḥ /
SkPur (Rkh), Revākhaṇḍa, 151, 5.2 matsyena kiṃ kṛtaṃ tāta kūrmeṇa munisattama /
SkPur (Rkh), Revākhaṇḍa, 159, 21.2 jalaprasravaṇaṃ yastu bhindyānmatsyo bhavennaraḥ //