Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 7, 12.1 tālayantre dvādaśāṅgule matsyatālavad ekatāladvitālake karṇanāsānāḍīśalyānām āharaṇārtham //
Su, Sū., 13, 11.2 tāsu añjanacūrṇavarṇā pṛthuśirāḥ kṛṣṇā varmimatsyavadāyatā chinnonnatakukṣiḥ karburā romaśā mahāpārśvā kṛṣṇamukhī alagardā indrāyudhavad ūrdhvarājibhiścitritā indrāyudhā īṣadasitapītikā vicitrapuṣpākṛticitrā sāmudrikā govṛṣaṇavadadhobhāge dvidhābhūtākṛtiraṇumukhī gocandaneti /
Su, Sū., 13, 14.0 tatra saviṣamatsyakīṭadarduramūtrapurīṣakothajātāḥ kaluṣeṣvambhaḥsu ca saviṣāḥ padmotpalanalinakumudasaugandhikakuvalayapuṇḍarīkaśaivalakothajātā vimaleṣvambhaḥsu ca nirviṣāḥ //
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 20, 14.1 ataḥ karmaviruddhān vakṣyāmaḥ kapotān sarṣapatailabhṛṣṭānnādyāt kapiñjalamayūralāvatittirigodhāś cairaṇḍadārvyagnisiddhā eraṇḍatailasiddhā vā nādyāt kāṃsyabhājane daśarātraparyuṣitaṃ sarpiḥ madhu coṣṇair uṣṇe vā matsyaparipacane śṛṅgaveraparipacane vā siddhāṃ kākamācīṃ tilakalkasiddhamupodikāśākaṃ nārikelena varāhavasāparibhṛṣṭāṃ balākāṃ bhāsam aṅgāraśūlyaṃ nāśnīyād iti //
Su, Sū., 29, 28.2 kanyā matsyāḥ phalaṃ cāmaṃ svastikaṃ modakā dadhi //
Su, Sū., 29, 61.1 yaṃ vā matsyo grasedyo vā jananīṃ praviśennaraḥ /
Su, Sū., 29, 77.1 māṃsaṃ matsyān srajaḥ śvetā vāsāṃsi ca phalāni ca /
Su, Sū., 31, 25.1 paṅkamatsyavasātailaghṛtagandhāṃś ca ye narāḥ /
Su, Sū., 40, 5.7 yathā tāvanmahatpañcamūlaṃ kaṣāyaṃ tiktānurasaṃ vātaṃ śamayati uṣṇavīryatvāt tathā kulatthaḥ kaṣāyaḥ kaṭukaḥ palāṇḍuḥ snehabhāvāc ca madhuraścekṣuraso vātaṃ vardhayati śītavīryatvāt kaṭukā pippalī pittaṃ śamayati mṛduśītavīryatvāt amlamāmalakaṃ lavaṇaṃ saindhavaṃ ca tiktā kākamācī pittaṃ vardhayati uṣṇavīryatvāt madhurā matsyāś ca kaṭukaṃ mūlakaṃ śleṣmāṇaṃ śamayati rūkṣavīryatvāt madhuraṃ kṣaudraṃ ca tadetannidarśanamātramuktam //
Su, Sū., 46, 93.2 tadyathā kūlacarāḥ plavāḥ kośasthāḥ pādino matsyāśceti //
Su, Sū., 46, 112.1 matsyāstu dvividhā nādeyāḥ sāmudrāśca //
Su, Sū., 46, 114.1 nādeyā madhurā matsyā guravo mārutāpahāḥ /
Su, Sū., 46, 124.1 adhastādguravo jñeyā matsyāḥ sarasijāḥ smṛtāḥ /
Su, Sū., 46, 135.1 matsyāśināṃ pittakaraṃ vātaghnaṃ dhānyacāriṇām /
Su, Sū., 46, 433.1 tatra pūrvaśasyajātīnāṃ badarāmlaṃ vaidalānāṃ dhānyāmlaṃ jaṅghālānāṃ dhanvajānāṃ ca pippalyāsavaḥ viṣkirāṇāṃ kolabadarāsavaḥ pratudānāṃ kṣīravṛkṣāsavaḥ guhāśayānāṃ kharjūranālikerāsavaḥ prasahānāmaśvagandhāsavaḥ parṇamṛgāṇāṃ kṛṣṇagandhāsavaḥ bileśayānāṃ phalasārāsavaḥ ekaśaphānāṃ triphalāsavaḥ anekaśaphānāṃ khadirāsavaḥ kūlacarāṇāṃ śṛṅgāṭakakaśerukāsavaḥ kośavāsināṃ pādināṃ ca sa eva plavānāmikṣurasāsavaḥ nādeyānāṃ matsyānāṃ mṛṇālāsavaḥ sāmudrāṇāṃ tu mātuluṅgāsavaḥ amlānāṃ phalānāṃ padmotpalakandāsavaḥ kaṣāyāṇāṃ dāḍimavetrāsavaḥ madhurāṇāṃ trikaṭukayuktaḥ khaṇḍāsavaḥ tālaphalādīnāṃ dhānyāmlaṃ kaṭukānāṃ dūrvānalavetrāsavaḥ pippalyādīnāṃ śvadaṃṣṭrāvasukāsavaḥ kūṣmāṇḍādīnāṃ dārvīkarīrāsavaḥ cuccuprabhṛtīnāṃ lodhrāsavaḥ jīvantyādīnāṃ triphalāsavaḥ kusumbhaśākasya sa eva maṇḍūkaparṇyādīnāṃ mahāpañcamūlāsavaḥ tālamastakādīnām amlaphalāsavaḥ saindhavādīnāṃ surāsava āranālaṃ ca toyaṃ vā sarvatreti //
Su, Nid., 11, 11.1 taṃ granthibhistvāmalakāsthimātrair matsyāṇḍajālapratimaistathānyaiḥ /
Su, Śār., 2, 22.1 tatra matsyakulatthāmlatilamāṣasurā hitāḥ /
Su, Śār., 4, 96.2 parasparābhimardaś ca matsyasattvasya lakṣaṇam //
Su, Śār., 5, 44.1 yathā rohitamatsyasya mukhaṃ bhavati rūpataḥ /
Su, Śār., 8, 20.3 matsyavat parivartante tasmād yatnena tāḍayet //
Su, Śār., 10, 30.2 athāsyāḥ kṣīrajananārthaṃ saumanasyamutpādya yavagodhūmaśāliṣaṣṭikamāṃsarasasurāsauvīrakapiṇyākalaśunamatsyakaśerukaśṛṅgāṭakabisavidārikandamadhukaśatāvarīnalikālābūkālaśākaprabhṛtīni vidadhyāt //
Su, Śār., 10, 51.1 atha kumāra udvijate trasyati roditi naṣṭasaṃjño bhavati nakhadaśanair dhātrīm ātmānaṃ ca pariṇudati dantān khādati kūjati jṛmbhate bhruvau vikṣipatyūrdhvaṃ nirīkṣate phenamudvamati saṃdaṣṭauṣṭhaḥ krūro bhinnāmavarcā dīnārtasvaro niśi jāgarti durbalo mlānāṅgo matsyacchucchundarimatkuṇagandho yathā purā dhātryāḥ stanyamabhilaṣati tathā nābhilaṣatīti sāmānyena grahopasṛṣṭalakṣaṇamuktaṃ vistareṇottare vakṣyāmaḥ //
Su, Cik., 5, 7.7 tatra cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu pratyekaśaḥ kākolīkṣīrakākolījīvakarṣabhakabalātibalābisamṛṇālaśṛgālavinnāmeṣaśṛṅgīpriyālaśarkarākaśerukasurabhivacākalkamiśreṣūpanāhārthaṃ sarpistailavasāmajjadugdhasiddhāḥ pañca pāyasā vyākhyātāḥ snaihikaphalasārotkārikā vā cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu matsyapiśitaveśavāro vā bilvapeśikātagaradevadārusaralārāsnāhareṇukuṣṭhaśatapuṣpailāsurādadhimastuyukta upanāho mātuluṅgāmlasaindhavaghṛtamiśraṃ madhuśigrumūlam ālepas tilakalko veti vātaprabale //
Su, Cik., 18, 25.2 vidārya matsyāṇḍanibhāni vaidyo niṣkṛṣya jālānyanalaṃ vidadhyāt //
Su, Cik., 40, 4.1 tatrailādinā kuṣṭhatagaravarjyena ślakṣṇapiṣṭena dvādaśāṅgulaṃ śarakāṇḍamaṅgulipariṇāhaṃ kṣaumeṇāṣṭāṅgulaṃ veṣṭayitvā lepayedeṣā vartiḥ prāyogike snehaphalasāramadhūcchiṣṭasarjarasagugguluprabhṛtibhiḥ snehamiśraiḥ snaihike śirovirecanadravyair vairecane bṛhatīkaṇṭakārikātrikaṭukāsamardahiṅgviṅgudītvaṅmanaḥśilācchinnaruhākarkaṭaśṛṅgīprabhṛtibhiḥ kāsaharaiśca kāsaghne snāyucarmakhuraśṛṅgakarkaṭakāsthiśuṣkamatsyavallūrakṛmiprabhṛtibhir vāmanīyaiśca vāmanīye //
Su, Cik., 40, 11.1 tatra śokaśramabhayāmarṣauṣṇyaviṣaraktapittamadamūrcchādāhapipāsāpāṇḍurogatāluśoṣachardiśiro'bhighātodgārāpatarpitatimirapramehodarādhmānordhvavātārtā bālavṛddhadurbalaviriktāsthāpitajāgaritagarbhiṇīrūkṣakṣīṇakṣatoraskamadhughṛtadadhidugdhamatsyamadyayavāgūpītālpakaphāśca na dhūmamāseveran //
Su, Ka., 3, 5.1 tatra dṛṣṭiniḥśvāsaviṣā divyāḥ sarpāḥ bhaumāstu daṃṣṭrāviṣāḥ mārjāraśvavānaramakaramaṇḍūkapākamatsyagodhāśambūkapracalākagṛhagodhikācatuṣpādakīṭās tathānye daṃṣṭrānakhaviṣāḥ cipiṭapicciṭakakaṣāyavāsikasarṣapakatoṭakavarcaḥkīṭakauṇḍinyakāḥ śakṛnmūtraviṣāḥ mūṣikāḥ śukraviṣāḥ lūtā lālāmūtrapurīṣamukhasaṃdaṃśanakhaśukrārtavaviṣāḥ vṛścikaviśvambharavaraṭīrājīvamatsyocciṭiṅgāḥ samudravṛścikāścālaviṣāḥ citraśiraḥsarāvakurdiśatadārukārimedakasārikāmukhā mukhasaṃdaṃśaviśardhitamūtrapurīṣaviṣāḥ makṣikākaṇabhajalāyukā mukhasaṃdaṃśaviṣāḥ viṣahatāsthi sarpakaṇṭakavaraṭīmatsyāsthi cetyasthiviṣāṇi śakulīmatsyaraktarājivaraṭīmatsyāśca pittaviṣāḥ sūkṣmatuṇḍocciṭiṅgavaraṭīśatapadīśūkavalabhikāśṛṅgibhramarāḥ śūkatuṇḍaviṣāḥ kīṭasarpadehā gatāsavaḥ śavaviṣāḥ śeṣāstvanuktā mukhasaṃdaṃśaviṣeṣveva gaṇayitavyāḥ //
Su, Ka., 3, 5.1 tatra dṛṣṭiniḥśvāsaviṣā divyāḥ sarpāḥ bhaumāstu daṃṣṭrāviṣāḥ mārjāraśvavānaramakaramaṇḍūkapākamatsyagodhāśambūkapracalākagṛhagodhikācatuṣpādakīṭās tathānye daṃṣṭrānakhaviṣāḥ cipiṭapicciṭakakaṣāyavāsikasarṣapakatoṭakavarcaḥkīṭakauṇḍinyakāḥ śakṛnmūtraviṣāḥ mūṣikāḥ śukraviṣāḥ lūtā lālāmūtrapurīṣamukhasaṃdaṃśanakhaśukrārtavaviṣāḥ vṛścikaviśvambharavaraṭīrājīvamatsyocciṭiṅgāḥ samudravṛścikāścālaviṣāḥ citraśiraḥsarāvakurdiśatadārukārimedakasārikāmukhā mukhasaṃdaṃśaviśardhitamūtrapurīṣaviṣāḥ makṣikākaṇabhajalāyukā mukhasaṃdaṃśaviṣāḥ viṣahatāsthi sarpakaṇṭakavaraṭīmatsyāsthi cetyasthiviṣāṇi śakulīmatsyaraktarājivaraṭīmatsyāśca pittaviṣāḥ sūkṣmatuṇḍocciṭiṅgavaraṭīśatapadīśūkavalabhikāśṛṅgibhramarāḥ śūkatuṇḍaviṣāḥ kīṭasarpadehā gatāsavaḥ śavaviṣāḥ śeṣāstvanuktā mukhasaṃdaṃśaviṣeṣveva gaṇayitavyāḥ //
Su, Ka., 3, 5.1 tatra dṛṣṭiniḥśvāsaviṣā divyāḥ sarpāḥ bhaumāstu daṃṣṭrāviṣāḥ mārjāraśvavānaramakaramaṇḍūkapākamatsyagodhāśambūkapracalākagṛhagodhikācatuṣpādakīṭās tathānye daṃṣṭrānakhaviṣāḥ cipiṭapicciṭakakaṣāyavāsikasarṣapakatoṭakavarcaḥkīṭakauṇḍinyakāḥ śakṛnmūtraviṣāḥ mūṣikāḥ śukraviṣāḥ lūtā lālāmūtrapurīṣamukhasaṃdaṃśanakhaśukrārtavaviṣāḥ vṛścikaviśvambharavaraṭīrājīvamatsyocciṭiṅgāḥ samudravṛścikāścālaviṣāḥ citraśiraḥsarāvakurdiśatadārukārimedakasārikāmukhā mukhasaṃdaṃśaviśardhitamūtrapurīṣaviṣāḥ makṣikākaṇabhajalāyukā mukhasaṃdaṃśaviṣāḥ viṣahatāsthi sarpakaṇṭakavaraṭīmatsyāsthi cetyasthiviṣāṇi śakulīmatsyaraktarājivaraṭīmatsyāśca pittaviṣāḥ sūkṣmatuṇḍocciṭiṅgavaraṭīśatapadīśūkavalabhikāśṛṅgibhramarāḥ śūkatuṇḍaviṣāḥ kīṭasarpadehā gatāsavaḥ śavaviṣāḥ śeṣāstvanuktā mukhasaṃdaṃśaviṣeṣveva gaṇayitavyāḥ //
Su, Ka., 3, 5.1 tatra dṛṣṭiniḥśvāsaviṣā divyāḥ sarpāḥ bhaumāstu daṃṣṭrāviṣāḥ mārjāraśvavānaramakaramaṇḍūkapākamatsyagodhāśambūkapracalākagṛhagodhikācatuṣpādakīṭās tathānye daṃṣṭrānakhaviṣāḥ cipiṭapicciṭakakaṣāyavāsikasarṣapakatoṭakavarcaḥkīṭakauṇḍinyakāḥ śakṛnmūtraviṣāḥ mūṣikāḥ śukraviṣāḥ lūtā lālāmūtrapurīṣamukhasaṃdaṃśanakhaśukrārtavaviṣāḥ vṛścikaviśvambharavaraṭīrājīvamatsyocciṭiṅgāḥ samudravṛścikāścālaviṣāḥ citraśiraḥsarāvakurdiśatadārukārimedakasārikāmukhā mukhasaṃdaṃśaviśardhitamūtrapurīṣaviṣāḥ makṣikākaṇabhajalāyukā mukhasaṃdaṃśaviṣāḥ viṣahatāsthi sarpakaṇṭakavaraṭīmatsyāsthi cetyasthiviṣāṇi śakulīmatsyaraktarājivaraṭīmatsyāśca pittaviṣāḥ sūkṣmatuṇḍocciṭiṅgavaraṭīśatapadīśūkavalabhikāśṛṅgibhramarāḥ śūkatuṇḍaviṣāḥ kīṭasarpadehā gatāsavaḥ śavaviṣāḥ śeṣāstvanuktā mukhasaṃdaṃśaviṣeṣveva gaṇayitavyāḥ //
Su, Ka., 3, 7.2 maṇḍūkamatsyaṃ mriyate vihaṅgā mattāśca sānūpacarā bhramanti //
Su, Ka., 5, 53.1 tailamatsyakulatthāmlavarjyair viṣaharāyutaiḥ /
Su, Ka., 8, 122.1 dhyāmaḥ sauvarṇikādaṃśaḥ sapheno matsyagandhakaḥ /
Su, Utt., 26, 6.2 svinnair vā matsyapiśitaiḥ kṛsarair vā sasaindhavaiḥ //
Su, Utt., 26, 29.2 pūtimatsyayutān dhūmān kṛmighnāṃśca prayojayet //
Su, Utt., 32, 8.2 matsyaudanaṃ ca kurvīta kṛśarāṃ palalaṃ tathā /
Su, Utt., 40, 147.2 khādecca matsyān rasamāpnuyācca vātaghnasiddhaṃ saghṛtaṃ satailam //
Su, Utt., 42, 75.2 vallūraṃ mūlakaṃ matsyān śuṣkaśākāni vaidalam //
Su, Utt., 60, 45.3 bastamūtreṇa sampiṣṭaṃ matsyapittena pūrvavat //