Occurrences

Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Daśakumāracarita
Harṣacarita
Kūrmapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Mātṛkābhedatantra
Mṛgendraṭīkā
Rasaratnasamuccaya
Rasārṇava
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Haṃsadūta
Kokilasaṃdeśa
Sātvatatantra

Mahābhārata
MBh, 1, 2, 73.2 kṣīrodamathanaṃ caiva janmocchaiḥśravasas tathā //
MBh, 1, 15, 4.3 kāraṇaṃ cātha mathane kiṃ jātam amṛtāt param /
MBh, 1, 16, 15.6 mathanān mandareṇātha devadānavabāhubhiḥ /
MBh, 12, 329, 27.4 tasmād anantaraṃ viśvarūpagātramathanasaṃbhavaṃ tvaṣṭrotpāditam evāriṃ vṛtram indro jaghāna //
MBh, 12, 330, 50.2 asmin yuddhe tu vārṣṇeya trailokyamathane tadā /
Rāmāyaṇa
Rām, Bā, 44, 16.2 kṣīrodamathanaṃ kṛtvā rasaṃ prāpsyāma tatra vai //
Rām, Bā, 44, 17.1 tato niścitya mathanaṃ yoktraṃ kṛtvā ca vāsukim /
Rām, Bā, 55, 10.1 vāyavyaṃ mathanaṃ caiva astraṃ hayaśiras tathā /
Agnipurāṇa
AgniPur, 3, 3.2 kṣīrābdhimathanārthaṃ hi amṛtārthaṃ śriye 'surāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 2, 14.1 skandhayor mathanaṃ bāhvor bhedaḥ pīḍanam aṃsayoḥ /
Bodhicaryāvatāra
BoCA, 3, 31.2 saddharmakṣīramathanān navanītaṃ samutthitam //
Daśakumāracarita
DKCar, 1, 1, 3.1 tatra vīrabhaṭapaṭalottaraṅgaturaṅgakuñjaramakarabhīṣaṇasakalaripugaṇakaṭakajalanidhimathanamandarāyamāṇasamuddaṇḍabhujadaṇḍaḥ purandarapurāṅgaṇavanaviharaṇaparāyaṇataruṇagaṇikāgaṇajegīyamānayātimānayā śaradindukundaghanasāranīhārahāramṛṇālamarālasuragajanīrakṣīragiriśāṭṭahāsakailāsakāśanīkāśamūrtyā racitadigantarālapūrtyā kīrtyābhitaḥ surabhitaḥ svarlokaśikharoruruciraratnaratnākaravelāmekhalāyitadharaṇīramaṇīsaubhāgyabhogabhāgyavān anavaratayāgadakṣiṇārakṣitaśiṣṭaviśiṣṭavidyāsambhārabhāsurabhūsuranikaraḥ viracitārātisaṃtāpena pratāpena satatatulitaviyanmadhyahaṃsaḥ rājahaṃso nāma ghanadarpakandarpasaundaryasodaryahṛdyaniravadyarūpo bhūpo babhūva //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kūrmapurāṇa
KūPur, 2, 34, 34.2 kṛtvā yajñasya mathanaṃ dakṣasya tu visarjitaḥ //
Matsyapurāṇa
MPur, 72, 13.2 kṛtvāsau yajñamathanaṃ punarbhūtalasambhavaḥ /
MPur, 162, 22.1 vāyavyaṃ mathanaṃ caiva kāpālamatha kaiṅkaram /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 25, 3.0 mathanatvaṃ nāma balavṛttinirodhanam udadhimathanavat //
PABh zu PāśupSūtra, 2, 25, 3.0 mathanatvaṃ nāma balavṛttinirodhanam udadhimathanavat //
PABh zu PāśupSūtra, 2, 25, 10.0 āha keṣāṃ kālanavikaraṇamathanāni karoti //
Viṣṇupurāṇa
ViPur, 4, 5, 23.1 abhūd videho 'sya piteti vaidehaḥ mathanān mithir iti //
Śatakatraya
ŚTr, 3, 31.1 bhikṣāhāram adainyam apratisukhaṃ bhīticchidaṃ sarvato durmātsaryamadābhimānamathanaṃ duḥkhaughavidhvaṃsanam /
Bhāgavatapurāṇa
BhāgPur, 8, 7, 37.3 kṣīrodamathanodbhūtāt kālakūṭādupasthitam //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 4.1, 2.0 evaṃsāraṇike patanti ca sudhādhārāḥ punaḥ ṣaṇmukhagāndhārāpy atha tatkalāpamathanaṃ nāḍīmukhojjṛmbhaṇam //
Garuḍapurāṇa
GarPur, 1, 83, 77.2 devanadyāṃ lelihāne mathane jānugartake //
GarPur, 1, 142, 4.1 kṣīrodamathane vaidyo devo dhanvantarir hyabhūt /
Mātṛkābhedatantra
MBhT, 3, 13.2 yadaiva kālakūṭaṃ tu samudramathane priye //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 15.0 atha sakalalokasiddhā prasiddhir anapahnavanīyā vidyate yat sarvo hy ayam āvidvadaṅganābālo janaḥ parameśvarasyecchāvidhipreritaḥ pravartate daivam evātra kāraṇam iti bruvāṇo dṛśyate ca upākhyānāni ca dakṣamakhamathanakāladamanakāmadāhāndhakavadhatrailokyākramaṇādyuparacitāni bahuśaḥ paṭhantaḥ kathayantaḥ śṛṇvantaś copalabhyante taduddeśena cārthaviniyoganiyamajapatapaḥprabhṛtikleśakāriṇīm api karmapaddhatim anutiṣṭhanto 'smān avagamayanti yad uta santi devatāviśeṣā ity āha //
Rasaratnasamuccaya
RRS, 3, 9.2 kṣīrābdhimathane caitadamṛtena sahotthitam //
Rasārṇava
RArṇ, 7, 63.2 kṣīrābdhimathane caitadamṛtena sahotthitam /
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 5.1 samudramathane devi kālakūṭaṃ samutthitam /
Ānandakanda
ĀK, 1, 7, 103.1 triyāmamathanādeva kāntātsatvaṃ patecchuci /
ĀK, 1, 14, 7.1 mamajja kṣīrajaladhāvatyantamathanātpunaḥ /
ĀK, 1, 15, 319.2 asurāḥ prākṣipaṃścakrurmathanaṃ mandarādriṇā //
ĀK, 1, 15, 320.1 atīva mathanāttatra devyāgneyo mamāṃśakaḥ /
ĀK, 2, 1, 289.1 śrāntasya mathanākṣobhād vāsuker vadanotthitāḥ /
Āryāsaptaśatī
Āsapt, 2, 92.1 ārabdham abdhimathanaṃ svahastayitvā dvijihvam amarair yat /
Āsapt, 2, 178.1 kṛtavividhamathanayatnaḥ parābhāvāya prabhuḥ surāsurayoḥ /
Haṃsadūta
Haṃsadūta, 1, 8.1 amarṣāt premerṣyāṃ sapadi dadhatī kaṃsamathane pravṛttā haṃsāya khamabhilaṣitaṃ śaṃsitumasau /
Kokilasaṃdeśa
KokSam, 1, 78.2 draṣṭavyo 'sau kisalayamṛdurmuktipuryālayāyāḥ kātyāyanyā mahiṣamathanoḍḍāmaraḥ pādapadmaḥ //
Sātvatatantra
SātT, 2, 25.1 devāsure jalanidher mathanād viṣaṣṇe hastāc cyute girivare sahasārdracittaḥ /
SātT, 2, 39.2 tyaktvā vanasthavratavān abhavat tato vai gandharvakoṭimathanaṃ viharaṃś cakāra //