Occurrences

Lalitavistara
Mahābhārata
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Matsyapurāṇa
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Lalitavistara
LalVis, 3, 24.1 apara evamāhuḥ iyaṃ mathurā nagarī ṛddhā ca sphītā ca kṣemā ca subhikṣā cākīrṇabahujanamanuṣyā ca /
Mahābhārata
MBh, 2, 13, 44.2 punar ānanditāḥ sarve mathurāyāṃ vasāmahe //
MBh, 2, 13, 65.2 mathurāṃ samparityajya gatā dvāravatīṃ purīm /
MBh, 2, 17, 24.9 tiṣṭhato mathurāyāṃ vai kṛṣṇasyādbhutakarmaṇaḥ /
MBh, 2, 17, 24.12 gadāvasānaṃ tat khyātaṃ mathurāyāṃ samīpataḥ //
MBh, 12, 102, 5.1 tathā yavanakāmbojā mathurām abhitaśca ye /
MBh, 12, 326, 82.2 prādurbhāvaḥ kaṃsahetor mathurāyāṃ bhaviṣyati //
Agnipurāṇa
AgniPur, 11, 7.1 abhūt pūrmathurā kācit rāmokto bharato 'vadhīt /
AgniPur, 12, 22.2 rathastho mathurāṃ cāgāt kaṃsoktākrūrasaṃstutaḥ //
AgniPur, 12, 27.1 mathurādhipatiṃ kaṃsaṃ hatvā tatpitaraṃ hariḥ /
AgniPur, 12, 28.2 cakre sa mathurārodhaṃ yādavair yuyudhe śaraiḥ //
AgniPur, 12, 29.1 rāmakṛṣṇau ca mathurāṃ tyaktvā gomantamāgatau /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 179.1 śrūyatāṃ vā purāvṛttaṃ mathurāyām abhūn nṛpaḥ /
BKŚS, 18, 353.1 itaś ca pāṇḍyamathurā grāmān mṛduni yojane /
BKŚS, 18, 368.1 prātaś ca pāṇḍyamathurām āścaryaśataśālinīm /
BKŚS, 18, 390.1 mathurāyāṃ ca maryādā gṛhaṃ yasya pradīpyate /
BKŚS, 18, 399.1 atha taiḥ saspṛhaiḥ pṛṣṭaṃ mathurāyāṃ tvayā yadi /
BKŚS, 18, 403.2 adhyāste pāṇḍyamathurāṃ kṛtakarpāsasaṃgrahaḥ //
Daśakumāracarita
DKCar, 2, 6, 230.1 so 'hamabravam asti śūraseneṣu mathurā nāma nagarī //
Harivaṃśa
HV, 25, 14.1 akṣauhiṇyā tu sainyasya mathurām abhyayāt tadā /
HV, 25, 16.2 vihāya mathurāṃ ramyāṃ mānayantaḥ pinākinam /
Matsyapurāṇa
MPur, 13, 38.1 devakī mathurāyāṃ tu pātāle parameśvarī /
Trikāṇḍaśeṣa
TriKŚ, 2, 15.2 mathurā tu madhūpaghnaṃ jitvarī tu tapaḥsthalī //
Viṣṇupurāṇa
ViPur, 4, 4, 99.1 śatrughnenāpy amitabalaparākramo madhuputro lavaṇo nāma rākṣaso nihato mathurā ca niveśitā //
ViPur, 5, 3, 16.2 mathurādvārapālāśca vrajatyānakadundubhau //
ViPur, 5, 15, 24.2 niścakrāma tadā puryā mathurāyā madhupriyaḥ //
ViPur, 5, 18, 9.1 ahaṃ rāmaśca mathurāṃ śvo yāsyāvaḥ samaṃ tvayā /
ViPur, 5, 18, 12.2 akrūreṇa samaṃ gantumudyatau mathurāṃ prati //
ViPur, 5, 18, 14.1 mathurāṃ prāpya govindaḥ kathaṃ gokulameṣyati /
ViPur, 5, 18, 19.1 eṣaeṣa rathamāruhya mathurāṃ yāti keśavaḥ /
ViPur, 5, 18, 24.1 suprabhātādya rajanī mathurāvāsiyoṣitām /
ViPur, 5, 18, 26.1 mathurānagarīpauranayanānāṃ mahotsavaḥ /
ViPur, 5, 19, 8.1 tatkim etena mathurāṃ prayāmo madhusūdana /
ViPur, 5, 19, 9.2 samprāptaścātisāyāhne so 'krūro mathurāṃ purīm //
ViPur, 5, 19, 10.1 vilokya mathurāṃ rāmaṃ rāmaṃ cāha sa yādavaḥ /
ViPur, 5, 19, 12.2 ityuktvā praviveśātha so 'krūro mathurāṃ purīm /
ViPur, 5, 20, 15.2 cakāra sumahāśabdaṃ mathurā yena pūritā //
ViPur, 5, 20, 79.2 avajñayā hataṃ dṛṣṭvā kṛṣṇena mathureśvaram //
ViPur, 5, 21, 31.1 mathurāṃ ca punaḥ prāptāvugrasenena pālitām /
ViPur, 5, 22, 3.1 upetya mathurāṃ so 'tha rurodha magadheśvaraḥ /
ViPur, 5, 23, 8.2 yādavān prati sāmarṣo maitreya mathurāṃ purīm //
ViPur, 5, 23, 15.1 mathurāvāsino lokāṃstatrānīya janārdanaḥ /
ViPur, 5, 23, 15.2 āsanne kālayavane mathurāṃ ca svayaṃ yayau //
ViPur, 5, 23, 16.1 bahir āvasite sainye mathurāyā nirāyudhaḥ /
ViPur, 5, 24, 6.2 jagrāha mathurāmetya hastyaśvasyandanojjvalam //
ViPur, 5, 38, 34.2 itthaṃ vadanyayau jiṣṇurmathurākhyaṃ purottamam /
ViPur, 6, 8, 31.2 mathurāyāṃ hariṃ dṛṣṭvā prāpnoti paramāṃ gatim //
ViPur, 6, 8, 34.1 samabhyarcyācyutaṃ samyaṅ mathurāyāṃ samāhitaḥ /
ViPur, 6, 8, 36.2 arcayiṣyati govindaṃ mathurāyām upoṣitaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 39.1 mathurāyāṃ tathā vajraṃ śūrasenapatiṃ tataḥ /
BhāgPur, 10, 1, 27.1 śūraseno yadupatirmathurāmāvasanpurīm /
BhāgPur, 10, 1, 28.2 mathurā bhagavānyatra nityaṃ saṃnihito hariḥ //
BhāgPur, 10, 5, 19.1 gopāngokularakṣāyāṃ nirūpya mathurāṃ gataḥ /
BhāgPur, 11, 12, 10.1 rāmeṇa sārdhaṃ mathurāṃ praṇīte śvāphalkinā mayy anuraktacittāḥ /
Garuḍapurāṇa
GarPur, 1, 81, 12.1 mathurā ca purī ramyā śoṇaścaiva mahānadaḥ /
GarPur, 1, 144, 11.3 mathurāyāṃ cograsenaṃ pālanaṃ ca divaukasām //
Kathāsaritsāgara
KSS, 2, 2, 105.2 nivāsahetor guptaṃ ca gacchāmo mathurāmitaḥ //
KSS, 2, 2, 107.2 vaṇijyāvyapadeśena jagāma mathurāṃ prati //
KSS, 2, 2, 157.2 mathurānikaṭaṃ grāmaṃ nītā nāgasthalaṃ mayā //
KSS, 2, 2, 162.2 mathurāyāṃ suhṛnme 'sti brāhmaṇo guṇināṃ priyaḥ //
KSS, 2, 2, 165.2 prātaḥ pratasthe prāpacca mathurāmapare dine //
KSS, 2, 2, 168.2 priyāṃ didṛkṣuḥ śrīdatto viveśa mathurāṃ purīm //
KSS, 2, 4, 78.1 astīha mathurā nāma purī kaṃsārijanmabhūḥ /
KSS, 2, 4, 126.2 vipro 'haṃ lohajaṅghākhyo mathurāyāṃ kṛtasthitiḥ //
KSS, 2, 4, 134.1 taṃ cāsmai lohajaṅghāya mathurāyāṃ gamiṣyate /
KSS, 2, 4, 145.2 vibhīṣaṇo dadāti sma mathurāṃ gantumicchate //
KSS, 2, 4, 146.1 bhaktyā ca devasya harer mathurāvartinaḥ kṛte /
KSS, 2, 4, 148.2 sa lohajaṅgho mathurāmakleśenājagāma tām //
KSS, 3, 1, 84.2 astīha bahuratnāḍhyā mathureti mahāpurī //
Gokarṇapurāṇasāraḥ
GokPurS, 11, 1.3 mathurāyāṃ dvijaḥ kaścit suhotra iti viśrutaḥ //
GokPurS, 12, 61.3 mathurāyāṃ dvijavaro hy atrigotrasamudbhavaḥ //
Haribhaktivilāsa
HBhVil, 1, 3.1 mathurānāthapādābjapremabhaktivilāsataḥ /
HBhVil, 5, 141.2 kramācchrīmathurāvṛndāvanaṃ tatkuñjanīpakāḥ //
HBhVil, 5, 426.1 kārttike mathurāyāṃ tu sārūpyaṃ diśate hariḥ /
Haṃsadūta
Haṃsadūta, 1, 10.1 ciraṃ vismṛtyāsmān virahadahanajvālavikalāḥ kalāvān sānandaṃ vasati mathurāyāṃ madhuripuḥ /
Haṃsadūta, 1, 52.2 chadadvaṃdve yasya dhvanati mathurāvāsivaṭavo vyudasyante sāmasvarakalitam anyonyakalaham //
Haṃsadūta, 1, 81.2 jagannetraśreṇī madhuramathurāyāṃ nivasataś cirādārtā vārttāmapi tava yadeṣā na labhate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 142, 75.2 mathurāyāṃ dvāravatyāṃ yodhanīpura eva ca //
SkPur (Rkh), Revākhaṇḍa, 198, 76.2 devakī mathurāyāṃ tu pātāle parameśvarī //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 144.1 mathurājanasaṃharṣī caṇḍakodaṇḍakhaṇḍakṛt /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 152.1 māgadhadhvajinīdhvaṃsī mathurāpurapālakaḥ /