Occurrences

Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Hitopadeśa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 39, 12.1 viprendra yad viṣaṃ hanyā mama vā madvidhasya vā /
MBh, 1, 43, 24.2 kiṃ punar dharmaśīlasya mama vā madvidhasya vā /
MBh, 1, 87, 17.2 na madvidho dharmabuddhiḥ prajānan kuryād evaṃ kṛpaṇaṃ māṃ yathāttha /
MBh, 1, 92, 51.2 madvidhā mānuṣī dhātrī na caivāstīha kācana //
MBh, 1, 122, 9.3 tvadvidhair madvidhānāṃ hi vihīnārthair na jātucit /
MBh, 1, 139, 28.2 mātaraṃ ca naro gacchet kāmārta iva madvidhaḥ /
MBh, 2, 10, 19.1 ahaṃ ca bahuśastasyāṃ bhavantyanye ca madvidhāḥ /
MBh, 2, 67, 17.2 kathaṃ vai madvidho rājā svadharmam anupālayan /
MBh, 3, 19, 23.1 dhig vācā parihāso 'pi mama vā madvidhasya vā /
MBh, 3, 30, 24.2 atikramo madvidhasya kathaṃ svit syād anindite //
MBh, 3, 279, 10.3 na madvidhe yujyati vākyam īdṛśaṃ viniścayenābhigato 'smi te nṛpa //
MBh, 3, 284, 28.1 madvidhasyāyaśasyaṃ hi na yuktaṃ prāṇarakṣaṇam /
MBh, 5, 91, 1.3 yathā vācyastvadvidhena suhṛdā madvidhaḥ suhṛt //
MBh, 5, 94, 7.1 asti kaścid viśiṣṭo vā madvidho vā bhaved yudhi /
MBh, 5, 125, 20.2 dharmāya caiva praṇamed brāhmaṇebhyaśca madvidhaḥ //
MBh, 5, 178, 37.1 na tadā jāyate bhīṣmo madvidhaḥ kṣatriyo 'pi vā /
MBh, 7, 57, 12.2 pratijñāyāṃ ca hīnāyāṃ kathaṃ jīveta madvidhaḥ //
MBh, 12, 52, 13.2 prabrūyānmadvidhaḥ kaścid gurau śiṣya iva sthite //
MBh, 12, 62, 1.3 brūhi dharmān sukhopāyānmadvidhānāṃ sukhāvahān //
MBh, 12, 65, 15.2 madvidhaiśca kathaṃ sthāpyāḥ sarve te dasyujīvinaḥ //
MBh, 12, 105, 4.2 alabdhvā madvidho rājyaṃ brahman kiṃ kartum arhati //
MBh, 12, 136, 181.1 dhik śabdo hi budhair dṛṣṭo madvidheṣu manasviṣu /
MBh, 12, 220, 38.1 nityaṃ kālaparītasya mama vā madvidhasya vā /
MBh, 12, 294, 19.2 hṛdayastho 'ntarātmeti jñeyo jñastāta madvidhaiḥ //
MBh, 12, 308, 184.1 sāhaṃ tasmin kule jātā bhartaryasati madvidhe /
MBh, 12, 313, 46.1 vyavasāyena śuddhena madvidhaiśchinnasaṃśayaḥ /
MBh, 13, 100, 4.2 gārhasthyaṃ dharmam āśritya mayā vā madvidhena vā /
Rāmāyaṇa
Rām, Ay, 28, 7.1 kausalyā bibhṛyād āryā sahasram api madvidhān /
Rām, Ay, 57, 20.2 kathaṃ nu śastreṇa vadho madvidhasya vidhīyate //
Rām, Ay, 57, 23.2 mātaraṃ pitaraṃ cobhāv anuśocāmi madvidhe //
Rām, Ay, 76, 10.2 dharme prayatamānasya ko rājyaṃ madvidho haret //
Rām, Ār, 41, 43.2 madvidhaṃ yo 'timanyeta dharmanityaṃ jitendriyam //
Rām, Ki, 18, 27.2 pratijñā ca kathaṃ śakyā madvidhenānavekṣitum //
Rām, Ki, 58, 17.2 nīceṣvapi janaḥ kaścit kim aṅga bata madvidhaḥ //
Rām, Yu, 2, 15.2 madvidhaiḥ sacivaiḥ sārdham ariṃ jetum ihārhasi //
Rām, Yu, 12, 12.2 kapoto vānaraśreṣṭha kiṃ punar madvidho janaḥ //
Bodhicaryāvatāra
BoCA, 9, 155.1 sarvamākāśasaṃkāśaṃ parigṛhṇantu madvidhāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 29.2 ajñānacchadmanā channaḥ krīḍituṃ madvidhair iti //
BKŚS, 22, 73.2 abravīt tvadvidheyaiḥ kiṃ madvidhaiḥ prārthitair iti //
Divyāvadāna
Divyāv, 2, 505.2 jarayā hi nipīḍitayauvanāḥ ṣaḍabhijñā hi bhavanti madvidhāḥ /
Liṅgapurāṇa
LiPur, 1, 30, 13.1 atīva bhavabhaktānāṃ madvidhānāṃ mahātmanām /
LiPur, 1, 36, 71.2 bhaktirbhaktimatāṃ śreṣṭha madvidhaiḥ kṣatriyādhamaiḥ //
Matsyapurāṇa
MPur, 41, 17.2 na madvidho dharmabuddhirhi rājā hy evaṃ kuryātkṛpaṇaṃ māṃ yathāttha //
MPur, 150, 23.2 madvidhe vastuni puṃsi prabhoḥ paribhavodayāt //
Viṣṇupurāṇa
ViPur, 1, 11, 19.2 bhāryeti procyate cānyā madvidhā puṇyavarjitā //
Bhāratamañjarī
BhāMañj, 13, 885.2 iti vastusvabhāve 'sminko nu śocati madvidhaḥ //
BhāMañj, 13, 947.1 kathaṃ tava sutā deva ghore karmaṇi madvidhā /
BhāMañj, 13, 1793.1 kā nāma jananī pāpā madvidhānyā bhaviṣyati /
Hitopadeśa
Hitop, 1, 192.8 yasmāt madvidhasya vacasi tvayā viśvāsaḥ kṛtaḥ tasya phalam etat /
Hitop, 3, 103.12 jāyante ca mriyante ca madvidhāḥ kṣudrajantavaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 60.2 śiśupeyaṃ stanaṃ bhadre kathaṃ vai madvidhaḥ pibet //