Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 129, 18.17 sarveṣu jñātiṣu tathā madīyeṣu viśeṣataḥ /
MBh, 1, 213, 9.1 sa ca nāma rathastādṛṅ madīyāste ca vājinaḥ /
MBh, 1, 225, 12.2 madīyāni ca sarvāṇi grahīṣyasi dhanaṃjaya //
MBh, 3, 13, 38.1 mamaiva tvaṃ tavaivāhaṃ ye madīyās tavaiva te /
MBh, 3, 35, 10.1 caraiś cen no 'viditaḥ kālam etaṃ yukto rājan mohayitvā madīyān /
MBh, 3, 63, 14.2 viṣeṇa sa madīyena tvayi duḥkhaṃ nivatsyati //
MBh, 3, 163, 48.1 raudram astraṃ madīyaṃ tvām upasthāsyati pāṇḍava /
MBh, 5, 25, 3.2 sarve vācaṃ śṛṇutemāṃ madīyāṃ vakṣyāmi yāṃ bhūtim icchan kurūṇām //
MBh, 5, 26, 25.2 dhanaṃjaye nakule caiva sūta tathā vīre sahadeve madīye //
MBh, 5, 50, 61.2 gadāhastaḥ pāṇḍavastadvad eva hantā madīyān sahito 'rjunena //
MBh, 5, 69, 4.2 bruvantaṃ vācam anṛśaṃsarūpāṃ vṛṣṇiśreṣṭhaṃ mohayantaṃ madīyān //
MBh, 6, 46, 6.2 dṛṣṭvā vipradrutaṃ sainyaṃ madīyaṃ mārgaṇāhatam //
MBh, 6, 103, 32.2 madarthā bhavadarthā ye ye madīyāstavaiva te //
MBh, 7, 21, 16.2 madīyair āvṛto yodhaiḥ karṇa tarjayatīva mām //
MBh, 7, 52, 19.1 akṣauhiṇyo daśaikā ca madīyāstava rakṣaṇe /
MBh, 8, 12, 1.3 anyeṣāṃ ca madīyānāṃ pāṇḍavais tad bravīhi me //
MBh, 8, 22, 4.2 tenaikena jitāḥ sarve madīyā ugratejasaḥ /
MBh, 8, 24, 58.1 te yūyaṃ sahitāḥ sarve madīyenāstratejasā /
MBh, 9, 63, 10.1 ākhyātavyaṃ madīyānāṃ ye 'smiñ jīvanti saṃgare /
MBh, 9, 63, 34.1 etāṃścānyāṃśca subahūnmadīyāṃśca sahasraśaḥ /
MBh, 12, 112, 35.1 madīyā mānanīyāste śrotavyaṃ ca hitaṃ vacaḥ /
MBh, 12, 112, 38.2 madīyānāṃ ca kupito mā tvaṃ daṇḍaṃ nipātayeḥ //
MBh, 12, 192, 82.1 mā vā bhūt sahabhojyaṃ nau madīyaṃ phalam āpnuhi /
MBh, 13, 4, 31.2 etaṃ prayaccha mahyaṃ tvaṃ madīyaṃ tvaṃ gṛhāṇa ca //
MBh, 14, 9, 24.2 punar bhavān pārthivaṃ taṃ sametya vākyaṃ madīyaṃ prāpaya svārthayuktam /
MBh, 15, 14, 14.2 yadyanyena madīyena tad anujñātum arhatha //