Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 15, 23.1 vāruṇīṃ madirāṃ pītvā madonmathitacetasām /
BhāgPur, 1, 17, 24.2 adharmāṃśaistrayo bhagnāḥ smayasaṅgamadaistava //
BhāgPur, 1, 17, 39.2 tato 'nṛtaṃ madaṃ kāmaṃ rajo vairaṃ ca pañcamam //
BhāgPur, 2, 9, 29.2 aviklavaste parikarmaṇi sthito mā me samunnaddhamado 'ja māninaḥ //
BhāgPur, 3, 17, 29.1 sa evam utsiktamadena vidviṣā dṛḍhaṃ pralabdho bhagavān apāṃ patiḥ /
BhāgPur, 3, 20, 29.1 tāṃ kvaṇaccaraṇāmbhojāṃ madavihvalalocanām /
BhāgPur, 3, 23, 3.1 visṛjya kāmaṃ dambhaṃ ca dveṣaṃ lobham aghaṃ madam /
BhāgPur, 3, 28, 37.2 daivād upetam atha daivavaśād apetaṃ vāso yathā parikṛtaṃ madirāmadāndhaḥ //
BhāgPur, 4, 3, 16.3 te yady anutpāditadoṣadṛṣṭayo balīyasānātmyamadena manyunā //
BhāgPur, 4, 4, 4.2 sapārṣadayakṣā maṇimanmadādayaḥ purovṛṣendrās tarasā gatavyathāḥ //
BhāgPur, 4, 6, 12.1 mayūrakekābhirutaṃ madāndhālivimūrchitam /
BhāgPur, 4, 14, 5.1 evaṃ madāndha utsikto niraṅkuśa iva dvipaḥ /
BhāgPur, 4, 25, 57.1 kvacitpibantyāṃ pibati madirāṃ madavihvalaḥ /
BhāgPur, 4, 27, 4.1 śayāna unnaddhamado mahāmanā mahārhatalpe mahiṣībhujopadhiḥ /
BhāgPur, 8, 7, 13.2 mamanthurabdhiṃ tarasā madotkaṭā mahādriṇā kṣobhitanakracakram //
BhāgPur, 10, 4, 27.1 śokaharṣabhayadveṣalobhamohamadānvitāḥ /
BhāgPur, 11, 13, 36.2 daivād apetam atha daivavaśād upetaṃ vāso yathā parikṛtaṃ madirāmadāndhaḥ //