Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 9, 10.1 madāndhakāritākṣo 'sau gandhākṛṣṭena vāraṇaḥ /
ViPur, 1, 9, 12.2 aiśvaryamadaduṣṭātmann atistabdho 'si vāsava /
ViPur, 1, 9, 92.2 babhūva vāruṇī devī madāghūrṇitalocanā //
ViPur, 1, 15, 151.1 viṣāṇabhaṅgam unmattā madahāniṃ ca diggajāḥ /
ViPur, 2, 5, 16.1 madāghūrṇitanetro 'sau yaḥ sadaivaikakuṇḍalaḥ /
ViPur, 2, 5, 17.1 nīlavāsā madotsiktaḥ śvetahāropaśobhitaḥ /
ViPur, 2, 5, 23.1 yadā vijṛmbhate 'nanto madāghūrṇitalocanaḥ /
ViPur, 4, 6, 9.1 tatprabhāvād atyutkṛṣṭādhipatyādhiṣṭhātṛtvāc cainaṃ mada āviveśa //
ViPur, 4, 6, 10.1 madāvalepāc ca sakaladevaguror bṛhaspates tārāṃ nāma patnīṃ jahāra //
ViPur, 4, 11, 19.1 māhiṣmatyāṃ digvijayābhyāgato narmadājalāvagāhanakrīḍātipānamadākulenāyatnenaiva tenāśeṣadevadaityagandharveśajayodbhūtamadāvalepo 'pi rāvaṇaḥ paśur iva baddhvā svanagaraikānte sthāpitaḥ //
ViPur, 4, 11, 19.1 māhiṣmatyāṃ digvijayābhyāgato narmadājalāvagāhanakrīḍātipānamadākulenāyatnenaiva tenāśeṣadevadaityagandharveśajayodbhūtamadāvalepo 'pi rāvaṇaḥ paśur iva baddhvā svanagaraikānte sthāpitaḥ //
ViPur, 4, 13, 84.1 na hi kaścid bhagavatā pādaprahāraparikampitajagattrayeṇa suraripuvanitāvaidhavyakāriṇā prabalaripucakrāpratihatacakreṇa cakriṇā madamuditanayanāvalokanākhilaniśātanenātiguruvairivāraṇāpakarṣaṇāvikṛtamahimorusīreṇa sīriṇā ca saha sakalajagadvandyānām amaravarāṇām api yoddhuṃ samarthaḥ //
ViPur, 5, 10, 3.1 mayūrā mauninastasthuḥ parityaktamadā vane /
ViPur, 5, 13, 32.1 kāpi tena samaṃ yātā kṛtapuṇyā madālasā /
ViPur, 5, 14, 1.3 trāsayansamado goṣṭhamariṣṭaḥ samupāgataḥ //
ViPur, 5, 20, 30.2 madāsṛganuliptāṅgau gajadantavarāyudhau //
ViPur, 5, 23, 6.1 sa tu vīryamadonmattaḥ pṛthivyāṃ balino nṛpān /
ViPur, 5, 25, 10.1 gṛhītvā tāṃ taṭe tena cakarṣa madavihvalaḥ /
ViPur, 5, 28, 15.2 dantānvidarśayanmūḍho rukmī cāha madoddhataḥ //
ViPur, 5, 35, 7.1 tānnivārya balaḥ prāha madalolakalākṣaram /
ViPur, 5, 35, 23.1 aho madāvalepo 'yamasārāṇāṃ durātmanām /
ViPur, 5, 35, 31.2 ityuktvā madaraktākṣaḥ karṣaṇādhomukhaṃ halam /
ViPur, 6, 1, 16.1 vittena bhavitā puṃsāṃ svalpenāḍhyamadaḥ kalau /
ViPur, 6, 1, 16.2 strīṇāṃ rūpamadaś caiva keśair eva bhaviṣyati //
ViPur, 6, 7, 7.2 ahaṃmānamahāpānamadamattā na mādṛśāḥ //