Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 2, 36.1 tanmadāmodam āghrāya rājyahastyapi māmakaḥ /
BKŚS, 5, 305.2 madāmodavibhinnāmbhas tad evāvataraṃ saraḥ //
BKŚS, 9, 1.1 tato madāndhavanitākapolasthalakauśalam /
BKŚS, 9, 44.1 vāruṇīpānasaṃjātamadabhṛṅgaviluptayā /
BKŚS, 10, 57.1 apravṛttamadasyāsya madaḥ sāntvaiḥ pravartate /
BKŚS, 10, 57.1 apravṛttamadasyāsya madaḥ sāntvaiḥ pravartate /
BKŚS, 10, 63.1 utkaṭākāracaritāḥ samadāḥ pramadāḥ kvacit /
BKŚS, 13, 15.1 balavadbhyām athākramya madena madanena ca /
BKŚS, 13, 27.1 tenoktaṃ mūrkha naivedaṃ madasāmarthyajṛmbhitam /
BKŚS, 16, 64.1 sarvathā dhig akāryajñam aiśvaryajanitaṃ madam /
BKŚS, 18, 28.1 goṣṭhīmaṇḍalamadhyasthā madopahatacetanā /
BKŚS, 18, 77.2 gatvā paśya suhṛdgoṣṭhīṃ madātiśayavihvalām //
BKŚS, 18, 92.2 madamandam ātmabhavanāni nāgarāḥ priyayā sahāham api tanniveśanam //
BKŚS, 18, 117.1 yathā yathā ca māṃ mandam ārohan madirāmadaḥ /
BKŚS, 19, 99.1 athaikadā madeneva mahāvyālo mataṅgajaḥ /
BKŚS, 19, 118.2 raktākṣaṃ śātakaumbhābhaṃ samadaṃ medurodaram //
BKŚS, 19, 204.2 madaṃ vidhatte madirā prakṛtyā kim aṅga kāntānanasaṅgaramyā //
BKŚS, 20, 53.1 athātītya tam uddeśam aśrauṣaṃ madaviddhayoḥ /
BKŚS, 22, 165.1 tatra kāpālikaṃ dṛṣṭvā suṣuptaṃ madamūrchayā /
BKŚS, 22, 167.2 ghūrṇamānā madād grāmaṃ bāhyaṃ niragamat purāt //
BKŚS, 25, 7.2 madamantharasaṃcāro bahujalpann upāgamat //
BKŚS, 25, 11.1 atha mām ayam āha sma na madaḥ pāramārthikaḥ /
BKŚS, 25, 12.2 dūṣayanti na vaktāram ato 'yaṃ kṛtrimo madaḥ //
BKŚS, 25, 13.2 madapracchādanopāyaḥ kiṃ nv adoṣo 'pi vidyate //
BKŚS, 28, 44.1 tām ādāya tataḥ pāṇau madapramadabādhitām /