Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 62, 6.3 anugṛhṇīṣva bhadraṃ te madanena sumohitam //
Rām, Ār, 10, 15.2 nīto madanavaśyatvaṃ surāṇāṃ kāryasiddhaye //
Rām, Ār, 16, 17.1 sābravīd vacanaṃ śrutvā rākṣasī madanārditā /
Rām, Su, 4, 16.2 bhartuḥ priyā dharmaparā niviṣṭā dadarśa dhīmān madanābhiviṣṭāḥ //
Rām, Su, 4, 21.1 sanātane vartmani saṃniviṣṭāṃ rāmekṣaṇīṃ tāṃ madanābhiviṣṭām /
Rām, Su, 9, 32.1 tāsāṃ nidrāvaśatvācca madanena vimūrchitam /
Rām, Su, 13, 47.2 kāruṇyenānṛśaṃsyena śokena madanena ca //
Rām, Su, 13, 48.2 patnī naṣṭeti śokena priyeti madanena ca //
Rām, Su, 16, 5.1 bhṛśaṃ niyuktastasyāṃ ca madanena madotkaṭaḥ /
Rām, Su, 20, 41.2 vihāya sītāṃ madanena mohitaḥ svam eva veśma praviveśa bhāsvaram //
Rām, Su, 56, 67.1 uktaśca madhurāṃ vāṇīṃ tayā sa madanārditaḥ /
Rām, Yu, 5, 8.2 rātriṃ divaṃ śarīraṃ me dahyate madanāgninā //
Rām, Utt, 32, 14.2 madaraktāntanayanaṃ madanākāravarcasaṃ //