Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Ṛtusaṃhāra
Kathāsaritsāgara
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Cik., 3, 245.1 āragvadhamuśīraṃ ca madanasya phalaṃ tathā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 38, 22.1 madanasya ca saṃcūrṇya dadhnā pītvā viṣaṃ vamet /
Kirātārjunīya
Kir, 9, 50.2 yoṣitāṃ rahasi gadgadavācām astratām upayayur madanasya //
Kumārasaṃbhava
KumSaṃ, 5, 53.2 arūpahāryaṃ madanasya nigrahāt pinākapāṇiṃ patim āptum icchati //
Liṅgapurāṇa
LiPur, 1, 2, 50.2 madanasyādidevasya brahmaṇaś cāmarāriṇām //
LiPur, 1, 48, 30.1 suyaśāyāḥ sunetrāyāḥ mātṝṇāṃ madanasya ca /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 3.2 sutantrigītaṃ madanasya dīpanaṃ śucau niśīthe'nubhavanti kāminaḥ //
Kathāsaritsāgara
KSS, 3, 6, 62.1 ācakāṅkṣa sutaprāptiṃ madanasya ca jīvitam /
Rasamañjarī
RMañj, 5, 66.1 āyuḥpradātā balavīryakartā rogasya hartā madanasya kartā /
Rasaratnasamuccaya
RRS, 4, 44.1 madanasya phalodbhūtarasena kṣoṇināgakaiḥ /
RRS, 5, 149.1 āyuṣpradātā balavīryakartā rogaprahartā madanasya kartā /
Rasaratnākara
RRĀ, Ras.kh., 5, 52.1 madanasya ca bījāni puṣpaṃ koraṇṭakasya ca /
Rasendracūḍāmaṇi
RCūM, 12, 39.1 madanasya phalodbhūtarasena kṣoṇināgakaiḥ /
Rasendrasārasaṃgraha
RSS, 1, 348.1 āyuḥpradātā balavīryyakartā rogāpahartā madanasya kartā /
Ānandakanda
ĀK, 1, 6, 14.1 madanasya phalaṃ caikaṃ pāṭhā ṣoḍaśikaṃ jalam /
Āryāsaptaśatī
Āsapt, 2, 98.2 dhanyena bhujamṛṇālaṃ grāhyaṃ madanasya rājyam iva //
Śukasaptati
Śusa, 14, 5.4 madanasya nṛpasyeva vasantena dharātale //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 150, 41.2 caitramāse caturdaśyāṃ madanasya dine 'thavā //