Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 47.1 karṇanāsāmukhaśirovraṇe bhaṅge bhagandare /
AHS, Sū., 2, 4.2 tṛṣṇāsyapākahṛnnetraśiraḥkarṇāmayī ca tat //
AHS, Sū., 2, 18.1 snānam arditanetrāsyakarṇarogātisāriṣu /
AHS, Sū., 5, 40.1 madāpasmāramūrchāyaśiraḥkarṇākṣiyonijān /
AHS, Sū., 7, 68.2 abhyaṅgodvartanasnānamūrdhakarṇākṣitarpaṇam //
AHS, Sū., 16, 11.2 tathā dagdhāhatabhraṣṭayonikarṇaśiroruji //
AHS, Sū., 16, 15.1 nasyābhyañjanagaṇḍūṣamūrdhakarṇākṣitarpaṇaiḥ /
AHS, Sū., 20, 20.1 datte pādatalaskandhahastakarṇādi mardayet /
AHS, Sū., 21, 22.2 karṇāsyākṣisrāvakaṇḍvartijāḍyaṃ tandrā hidhmā dhūmapaṃ na spṛśanti //
AHS, Sū., 22, 12.1 manyāśiraḥkarṇamukhākṣirogāḥ prasekakaṇṭhāmayavaktraśoṣāḥ /
AHS, Sū., 22, 28.2 ā karṇabandhanasthānaṃ lalāṭe vastraveṣṭite //
AHS, Sū., 22, 32.1 dhārayet pūraṇaṃ karṇe karṇamūlaṃ vimardayan /
AHS, Sū., 22, 32.1 dhārayet pūraṇaṃ karṇe karṇamūlaṃ vimardayan /
AHS, Sū., 25, 10.2 tālayantre smṛte karṇanāḍīśalyāpahāriṇī //
AHS, Sū., 25, 14.1 vāraṅgasya dvikarṇasya tricchidrā tatpramāṇataḥ /
AHS, Sū., 25, 35.1 dve ṣaṭsaptāṅgule ghrāṇe dve karṇe 'ṣṭanavāṅgule /
AHS, Sū., 25, 35.2 karṇaśodhanam aśvatthapattraprāntaṃ sruvānanam //
AHS, Sū., 26, 8.1 sarpāsyaṃ ghrāṇakarṇārśaśchedane 'rdhāṅgulaṃ phale /
AHS, Sū., 26, 24.2 vyadhanaṃ karṇapālīnāṃ yūthikāmukulānanam //
AHS, Sū., 26, 26.1 karṇapālīṃ ca bahalāṃ bahalāyāśca śasyate /
AHS, Sū., 27, 10.1 apāṅgyām upanāsyāṃ vā karṇarogeṣu karṇajām /
AHS, Sū., 27, 10.1 apāṅgyām upanāsyāṃ vā karṇarogeṣu karṇajām /
AHS, Sū., 27, 11.2 jatrūrdhvagranthiṣu grīvākarṇaśaṅkhaśiraḥśritāḥ //
AHS, Sū., 28, 33.2 mṛditvā karṇināṃ karṇaṃ nāḍyāsyena nigṛhya vā //
AHS, Sū., 28, 41.1 karṇe 'mbupūrṇe hastena mathitvā tailavāriṇī /
AHS, Sū., 28, 41.2 kṣiped adhomukhaṃ karṇaṃ hanyād vā cūṣayeta vā //
AHS, Sū., 28, 42.1 kīṭe srotogate karṇaṃ pūrayellavaṇāmbunā /
AHS, Sū., 29, 49.2 medojāṃllikhitān granthīn hrasvāḥ pālīśca karṇayoḥ //
AHS, Sū., 29, 50.1 śiro'kṣikūṭanāsauṣṭhagaṇḍakarṇorubāhuṣu /
AHS, Sū., 29, 61.3 svastikaṃ karṇakakṣādistaneṣūktaṃ ca saṃdhiṣu /
AHS, Sū., 29, 62.2 śākhāvadanakarṇoraḥpṛṣṭhapārśvagalodare //
AHS, Sū., 30, 30.2 mātrā vidhāryaḥ pañcāśat tadvad arśasi karṇaje //
AHS, Śār., 3, 31.2 saptaivaṃ varjayet tāsāṃ karṇayoḥ ṣoḍaśātra tu //
AHS, Śār., 3, 40.2 srotāṃsi nāsike karṇau netre pāyvāsyamehanam //
AHS, Śār., 3, 108.2 karṇau nīconnatau paścān mahāntau śliṣṭamāṃsalau //
AHS, Śār., 4, 29.2 adhastāt karṇayor nimne vidhure śrutihāriṇī //
AHS, Śār., 4, 32.1 anukarṇaṃ lalāṭānte śaṅkhau sadyovināśanau /
AHS, Śār., 5, 35.1 niṣpīḍya karṇau śṛṇuyān na yo dhukadhukāsvanam /
AHS, Nidānasthāna, 2, 14.2 aśaktir bhakṣaṇe hanvor jṛmbhaṇaṃ karṇayoḥ svanaḥ //
AHS, Nidānasthāna, 2, 30.1 sasvanau sarujau karṇau kaṇṭhaḥ śūkairivācitaḥ /
AHS, Nidānasthāna, 3, 7.2 ūrdhvaṃ nāsākṣikarṇāsyair meḍhrayonigudairadhaḥ //
AHS, Nidānasthāna, 4, 15.2 śuṣkakaṇṭho muhur muhyan karṇaśaṅkhaśiro'tiruk //
AHS, Nidānasthāna, 7, 32.1 kāsaśvāsāgnivaiṣamyakarṇanādabhramāvahāḥ /
AHS, Nidānasthāna, 8, 20.2 ānaddhodaratā chardiḥ karṇakṣveḍo 'ntrakūjanam //
AHS, Nidānasthāna, 8, 22.1 tatrānilāt tāluśoṣas timiraṃ karṇayoḥ svanaḥ /
AHS, Nidānasthāna, 13, 7.1 sannasaktho jvarī śvāsī karṇakṣveḍī bhramī śramī /
AHS, Cikitsitasthāna, 1, 149.1 saṃnipātajvarasyānte karṇamūle sudāruṇaḥ /
AHS, Utt., 1, 2.1 aśmanor vādanaṃ cāsya karṇamūle samācaret /
AHS, Utt., 1, 2.2 athāsya dakṣiṇe karṇe mantram uccārayed imam //
AHS, Utt., 1, 29.1 karṇau himāgame vidhyeddhātryaṅkasthasya sāntvayan /
AHS, Utt., 3, 27.2 revatyāṃ śyāvanīlatvaṃ karṇanāsākṣimardanam //
AHS, Utt., 8, 20.2 savartmaśūlapaicchilyaḥ karṇanāsākṣimardanaḥ //
AHS, Utt., 9, 8.1 ūrdhvādhaḥ karṇayor dattvā piṇḍīṃ ca yavasaktubhiḥ /
AHS, Utt., 13, 9.1 sapippalīkaistat sarpir ghrāṇakarṇāsyarogajit /
AHS, Utt., 14, 8.2 nājīrṇibhīruvamitaśiraḥkarṇākṣiśūlinām //
AHS, Utt., 15, 4.1 adhimantho bhavet tatra karṇayor nadanaṃ bhramaḥ /
AHS, Utt., 17, 1.3 pratiśyāyajalakrīḍākarṇakaṇḍūyanair marut /
AHS, Utt., 17, 18.2 saṃkocayati rūḍhā ca sā dhruvaṃ karṇaśaṣkulīm //
AHS, Utt., 17, 20.2 karṇe śophaḥ saruk pālyām aruṇaḥ paripoṭavān //
AHS, Utt., 17, 23.2 durviddhe vardhite karṇe sakaṇḍūdāhapākaruk //
AHS, Utt., 17, 26.2 pañcaviṃśatirityuktāḥ karṇarogā vibhāgataḥ //
AHS, Utt., 18, 1.3 karṇaśūle pavanaje pibed rātrau rasāśitaḥ /
AHS, Utt., 18, 1.4 vātaghnasādhitaṃ sarpiḥ karṇaṃ svinnaṃ ca pūrayet //
AHS, Utt., 18, 10.2 yaṣṭyādibhiśca saghṛtaiḥ karṇau dihyāt samantataḥ //
AHS, Utt., 18, 17.1 pakve pūyavahe karṇe dhūmagaṇḍūṣanāvanam /
AHS, Utt., 18, 30.2 atha suptāviva syātāṃ karṇau raktaṃ haret tataḥ //
AHS, Utt., 18, 32.2 karṇaśodhanakenānu karṇaṃ tailasya pūrayet //
AHS, Utt., 18, 32.2 karṇaśodhanakenānu karṇaṃ tailasya pūrayet //
AHS, Utt., 18, 34.1 kramo 'yaṃ malapūrṇe 'pi karṇe kaṇḍvāṃ kaphāpaham /
AHS, Utt., 18, 35.1 karṇasrāvoditaṃ kuryāt pūtikṛmiṇakarṇayoḥ /
AHS, Utt., 18, 35.1 karṇasrāvoditaṃ kuryāt pūtikṛmiṇakarṇayoḥ /
AHS, Utt., 18, 36.1 vamipūrvā hitā karṇavidradhau vidradhikriyā /
AHS, Utt., 18, 36.2 pittotthakarṇaśūloktaṃ kartavyaṃ kṣatavidradhau //
AHS, Utt., 18, 37.1 arśo'rbudeṣu nāsāvad āmā karṇavidārikā /
AHS, Utt., 18, 37.2 karṇavidradhivat sādhyā yathādoṣodayena ca //
AHS, Utt., 18, 51.1 chinnaṃ tu karṇaṃ śuddhasya bandham ālocya yaugikam /
AHS, Utt., 18, 55.2 suvarṣmāṇam arogaṃ ca śanaiḥ karṇaṃ vivardhayet //
AHS, Utt., 18, 59.1 hastyaśvamūtreṇa param abhyaṅgāt karṇavardhanam /
AHS, Utt., 21, 27.2 dantānte kīlavacchopho hanukarṇarujākaraḥ //
AHS, Utt., 21, 44.2 taptāṅgāranibhā karṇarukkarī pittajākṛtiḥ //
AHS, Utt., 23, 11.1 tandrā śūnākṣikūṭatvaṃ karṇakaṇḍūyanaṃ vamiḥ /
AHS, Utt., 23, 15.1 tāmrācchasiṅghāṇakatā karṇanādaśca jantuje /
AHS, Utt., 26, 20.1 karṇe sthānāccyute syūte śrotastailena pūrayet /
AHS, Utt., 29, 22.1 pāṇināsauṣṭhakarṇeṣu vadantyeke tu pādavat /
AHS, Utt., 30, 32.1 ā gulphakarṇāt sumitasya jantostasyāṣṭabhāgaṃ khuḍakād vibhajya /
AHS, Utt., 31, 3.2 karṇasyordhvaṃ samantād vā piṭikā kaṭhinograruk //