Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 25, 11.2 vinivṛttāṃ karomy adya hṛtakarṇāgranāsikām //
Rām, Ay, 6, 14.2 manaḥkarṇasukhā vācaḥ śuśruvuś ca tatas tataḥ //
Rām, Ay, 95, 17.2 vākyāni tāni śroṣyāmi kutaḥ karṇasukhāny aham //
Rām, Ār, 3, 26.1 taṃ muktakaṇṭham utkṣipya śaṅkukarṇaṃ mahāsvanam /
Rām, Ār, 17, 21.2 uddhṛtya khaḍgaṃ cicheda karṇanāsaṃ mahābalaḥ //
Rām, Ār, 17, 22.1 nikṛttakarṇanāsā tu visvaraṃ sā vinadya ca /
Rām, Ār, 34, 12.2 karṇanāsāpahāreṇa bhaginī me virūpitā //
Rām, Ki, 39, 26.1 kirātāḥ karṇacūḍāś ca hemāṅgāḥ priyadarśanāḥ /
Rām, Su, 1, 35.2 nikuñcya karṇau hanumān utpatiṣyanmahābalaḥ /
Rām, Su, 3, 29.2 ekākṣānekakarṇāṃśca calallambapayodharān //
Rām, Su, 4, 7.1 tantrīsvanāḥ karṇasukhāḥ pravṛttāḥ svapanti nāryaḥ patibhiḥ suvṛttāḥ /
Rām, Su, 15, 5.1 ekākṣīm ekakarṇāṃ ca karṇaprāvaraṇāṃ tathā /
Rām, Su, 15, 5.1 ekākṣīm ekakarṇāṃ ca karṇaprāvaraṇāṃ tathā /
Rām, Su, 15, 5.2 akarṇāṃ śaṅkukarṇāṃ ca mastakocchvāsanāsikām //
Rām, Su, 15, 7.1 lambakarṇalalāṭāṃ ca lambodarapayodharām /
Rām, Su, 16, 24.1 kṣībo vicitrābharaṇaḥ śaṅkukarṇo mahābalaḥ /
Rām, Su, 20, 31.1 ekākṣīm ekakarṇāṃ ca karṇaprāvaraṇāṃ tathā /
Rām, Su, 20, 31.1 ekākṣīm ekakarṇāṃ ca karṇaprāvaraṇāṃ tathā /
Rām, Su, 61, 24.2 śrutvā karṇasukhāṃ vāṇīṃ sugrīvavadanāccyutām //
Rām, Yu, 17, 28.1 yastu karṇau vivṛṇute jṛmbhate ca punaḥ punaḥ /
Rām, Yu, 34, 10.2 rurodha karṇanetrāṇi yudhyatāṃ dharaṇīrajaḥ //
Rām, Yu, 36, 36.2 karṇe karṇe prakathitā harayo haripuṃgava //
Rām, Yu, 36, 36.2 karṇe karṇe prakathitā harayo haripuṃgava //
Rām, Yu, 38, 26.2 senā bhramati saṃkhyeṣu hatakarṇeva naur jale //
Rām, Yu, 48, 44.2 keśān anye pralulupuḥ karṇāvanye daśanti ca /
Rām, Yu, 53, 22.2 kumbhakarṇo bṛhatkarṇaḥ suhuto 'gnir ivābabhau //
Rām, Yu, 55, 28.2 nāsāpuṭābhyāṃ nirjagmuḥ karṇābhyāṃ caiva vānarāḥ //
Rām, Yu, 55, 67.2 nakhaiśca karṇau daśanaiśca nāsāṃ dadaṃśa pārśveṣu ca kumbhakarṇam //
Rām, Yu, 55, 68.1 sa kumbhakarṇo hṛtakarṇanāso vidāritastena vimarditaśca /
Rām, Yu, 55, 70.1 karṇanāsāvihīnastu kumbhakarṇo mahābalaḥ /
Rām, Yu, 55, 105.2 svalpāpi hi na me pīḍā karṇanāsāvināśanāt //
Rām, Yu, 75, 26.1 ityuktvā pañca nārācān ā karṇāpūritāñśarān /
Rām, Yu, 78, 32.1 ityuktvā bāṇam ā karṇaṃ vikṛṣya tam ajihmagam /
Rām, Yu, 81, 11.1 keśān karṇalalāṭāṃśca nāsikāśca plavaṃgamāḥ /
Rām, Yu, 86, 16.2 talenābhyahanat kruddhaḥ karṇamūle sakuṇḍale //
Rām, Yu, 101, 27.1 bhakṣaṇaiḥ karṇanāsānāṃ keśānāṃ luñcanaistathā /
Rām, Yu, 105, 7.2 aśvinau cāpi te karṇau candrasūryau ca cakṣuṣī //
Rām, Yu, 114, 17.1 pragṛhya khaḍgaṃ cicheda karṇanāse mahābalaḥ /
Rām, Utt, 34, 17.1 ityevaṃ matim āsthāya vālī karṇam upāśritaḥ /
Rām, Utt, 61, 34.1 ā karṇāt sa vikṛṣyātha tad dhanur dhanvināṃ varaḥ /