Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 225.1 dhṛṣṭadyumno 'nalāṃśaśca karṇo 'ṃśaścaṇḍadīdhiteḥ /
BhāMañj, 1, 511.2 asūta tanayaṃ karṇaṃ bhāsvatkanakakuṇḍalam //
BhāMañj, 1, 666.2 viveśa dhanvināṃ dhuryaḥ karṇaḥ kamalalocanaḥ //
BhāMañj, 1, 669.1 tataḥ spardhānubandhotthavairayoḥ karṇapārthayoḥ /
BhāMañj, 1, 673.1 kṛpasyeti vacaḥ śrutvā karṇaḥ kiṃcidadhomukhaḥ /
BhāMañj, 1, 677.1 ayaṃ mayāṅgaviṣaye kṛtaḥ karṇo mahīpatiḥ /
BhāMañj, 1, 682.2 praṇanāma tataḥ karṇo baddhābhinavaśekharaḥ //
BhāMañj, 1, 685.1 iti karṇaḥ samākarṇya niḥśvasya ravimaikṣata /
BhāMañj, 1, 689.2 karṇe manuṣyaśaṅkāpi kasya nāmāśayaṃ spṛśet //
BhāMañj, 1, 694.1 yayau duryodhanaḥ karṇaṃ līlayālambya pāṇinā /
BhāMañj, 1, 705.1 sa karṇasaubalasakhastatparābhavadīkṣitaḥ /
BhāMañj, 1, 832.1 tacchrutvā brāhmaṇaḥ karṇau pidhāya sahasābhyadhāt /
BhāMañj, 1, 1042.2 karṇo vikarṇo nāmnāpi jāyate yasya śātravaḥ //
BhāMañj, 1, 1082.1 prabhāvasadṛśākāraṃ karṇo vīkṣya kirīṭinaḥ /
BhāMañj, 1, 1083.2 na sehe samare karṇaḥ khalaḥ sādhuguṇāniva //
BhāMañj, 1, 1084.1 so 'bravītphālguṇaṃ karṇaḥ śaṅkitaḥ śauryasaṃpadā /
BhāMañj, 1, 1085.1 iti karṇavacaḥ śrutvā hasannūce dhanaṃjayaḥ /
BhāMañj, 1, 1178.1 etadākarṇya karṇo 'tha kiṃcid ākūṇitānanaḥ /
BhāMañj, 1, 1184.2 kuravaḥ karṇa darpāndhāḥ sarvajño 'tra tvameva ca //
BhāMañj, 1, 1191.1 ṛjuḥ karṇo navaiśvaryamūḍho duryodhanaḥ śiśuḥ /
BhāMañj, 1, 1281.2 kurvāṇāṃ dṛgvibhāgena karṇotpalamivātmanaḥ //
BhāMañj, 5, 29.1 raṇalakṣmīkaṭākṣaiste yāvatkarṇāntagāmibhiḥ /
BhāMañj, 5, 93.1 bhīṣmakarṇakṛpadroṇaśalyabāhlikasevitām /
BhāMañj, 5, 102.1 iti bruvāṇe gāṅgeye karṇaḥ kopādabhāṣata /
BhāMañj, 5, 105.1 iti karṇavacaḥ śrutvā bhīṣmaḥ smitamukho 'bravīt /
BhāMañj, 5, 192.1 tataḥ karṇāntasaṃsarpi cāmaro madamantharaḥ /
BhāMañj, 5, 213.1 bhagnaṃ karṇarathaṃ dṛṣṭvā manorathamivātmanaḥ /
BhāMañj, 5, 220.1 karṇasya karṇamadhurāḥ samākarṇya giro muhuḥ /
BhāMañj, 5, 220.1 karṇasya karṇamadhurāḥ samākarṇya giro muhuḥ /
BhāMañj, 5, 224.1 haniṣyāmi raṇe pārthāngiraṃ karṇo bravīti yat /
BhāMañj, 5, 334.1 uvāha kuṇḍalacchāyāṃ karṇābhyāṃ mauktikojjvalām /
BhāMañj, 5, 415.2 hayānāṃ śyāmakarṇānāṃ himakundenduvarcasām //
BhāMañj, 5, 418.2 vicitya śyāmakarṇāṃstān aśvān gurvarthamāpnuhi //
BhāMañj, 5, 430.3 kva te mahyaṃ pratijñātāḥ śyāmakarṇā hayāstvayā //
BhāMañj, 5, 433.1 prāpyante draviṇenaiva śyāmakarṇāsturaṅgamāḥ /
BhāMañj, 5, 438.1 hayānāṃ śyāmakarṇānāṃ dehi tena nṛpātmajām /
BhāMañj, 5, 444.1 sahasraṃ śyāmakarṇānāmṛcīkatapasā purā /
BhāMañj, 5, 463.2 nirgatya karṇapramukhaiḥ saṃmantrya punarāviśat //
BhāMañj, 5, 482.1 śrutaṃ kathayatorgūḍhaṃ karṇakeśavayormayā /
BhāMañj, 5, 482.2 anumānya muhuḥ karṇamidamūce janārdanaḥ //
BhāMañj, 5, 483.2 pāṇḍostvaṃ tanayaḥ karṇaḥ kṣetrajo dharmajāgrajaḥ //
BhāMañj, 5, 485.1 śrutvaitatsādaraṃ vīraḥ karṇaḥ kṛṣṇamabhāṣata /
BhāMañj, 5, 487.1 sahasraraśmestanayaḥ karṇo 'haṃ kathamacyuta /
BhāMañj, 5, 497.1 iti karṇena kathite svairaṃ vinayaśālinā /
BhāMañj, 5, 501.2 karṇaṃ japaparaṃ prāyātsthitaṃ bhāgīrathītaṭe //
BhāMañj, 5, 503.1 japānte tāṃ samālokya karṇo viracitāñjaliḥ /
BhāMañj, 5, 506.1 iti mātrārthitaḥ karṇastadevodīritaṃ divaḥ /
BhāMañj, 5, 521.1 karṇatālāniloddhūtagajasindūrareṇavaḥ /
BhāMañj, 5, 528.1 sa vilokya mahīpālāndroṇakarṇakṛpādibhiḥ /
BhāMañj, 5, 569.2 puruṣaḥ katthano nīcaḥ karṇa eva rathottamaḥ //
BhāMañj, 5, 570.1 śrutvaitatkrodhatāmrākṣaḥ karṇo nāga ivāśvasan /
BhāMañj, 5, 579.2 bhedaḥ saṃrakṣyate 'smābhiryena karṇa na hanyase //
BhāMañj, 5, 662.2 śaktaḥ kṣapayituṃ kiṃ vā droṇaḥ karṇaḥ kṛpo 'thavā //
BhāMañj, 5, 664.2 pañcabhirdivasaiḥ karṇaḥ pratijajñe ripukṣayam //
BhāMañj, 5, 665.1 tato vihasya sotprāśaṃ bhīṣmaḥ karṇaṃ vigarhayan /
BhāMañj, 6, 187.1 saṃtrāsasaṃkucitaniścalakarṇatāladikkuñjarākalitakampitasarvalokam /
BhāMañj, 6, 393.2 karṇam ānāyya pārthānāṃ parābhavamacintayat //
BhāMañj, 6, 396.1 etadākarṇya karṇoktaṃ harṣātkarmaśatairiva /
BhāMañj, 6, 404.2 tatkarṇamanujānīhi yuddhāya raṇakarkaśam //
BhāMañj, 6, 463.1 tamabhyadhāvad ākarṇākṛṣṭakodaṇḍamaṇḍalaḥ /
BhāMañj, 6, 492.2 karṇaḥ prasādayāmāsa tadabhyarcya kṛtāñjaliḥ //
BhāMañj, 7, 5.1 vāñchitaṃ samare śarma dadṛśuḥ karṇamāgatam /
BhāMañj, 7, 6.2 karṇasyānumate cakre droṇaṃ senāsu nāyakam //
BhāMañj, 7, 20.2 avārayansusaṃrabdhāndroṇikarṇakṛpādayaḥ //
BhāMañj, 7, 28.1 karṇasūnoratha śarair dṛṣasenasya pāṇḍavāḥ /
BhāMañj, 7, 67.2 karṇaduryodhanamukhā bhāradvājamapūjayan //
BhāMañj, 7, 83.2 itīva karṇatālābhyāṃ muhurmuhuravījayat //
BhāMañj, 7, 106.1 tataḥ karṇāntakṛṣṭena kumbhayoḥ kuñjareśvaram /
BhāMañj, 7, 126.1 tataḥ karṇaprabhṛtibhisteṣāṃ samaraśālinām /
BhāMañj, 7, 127.2 bhinnāṃ kurucamūṃ dṛṣṭvā karṇaḥ pārthamayodhayat //
BhāMañj, 7, 129.2 karṇaṃ śaraśataiścakrurghanavetravanopamam //
BhāMañj, 7, 130.2 karṇānujānyamapuraṃ prāhiṇotkapiketanaḥ //
BhāMañj, 7, 131.2 karṇapārśvaṃ samājagmurdīptāstragrāmaduḥsahāḥ //
BhāMañj, 7, 159.1 tamādravansasaṃrabdhāḥ drauṇikarṇakṛpādayaḥ /
BhāMañj, 7, 160.2 bhagne tataḥ kurubale droṇakarṇakṛpāḥ punaḥ //
BhāMañj, 7, 165.1 karṇasya bhrātaraṃ śūraṃ jaghāna ghanagarjitam /
BhāMañj, 7, 166.1 karṇaduḥśāsanamukhānsa cakre bhūbhujāṃ kṣayam /
BhāMañj, 7, 187.2 tataḥ karṇamabhidrutya śarairaśanidāruṇaiḥ //
BhāMañj, 7, 188.2 nipātya karṇasacivānrājaputrānprahāriṇaḥ //
BhāMañj, 7, 201.2 tato droṇaḥ samābhāṣya karṇena sahito yayau //
BhāMañj, 7, 203.2 tataścicheda pārśvena karṇastasyānataṃ dhanuḥ //
BhāMañj, 7, 349.1 śikhidhvajaḥ karṇasutaḥ sīrāṅko madrabhūpatiḥ /
BhāMañj, 7, 441.1 viveśākulitaṃ tūrṇaṃ karṇānīkam anākulaḥ /
BhāMañj, 7, 441.2 karṇasya dalayanvīrānyudhyamānasya sātyakiḥ //
BhāMañj, 7, 446.1 kopādabhyāyayau karṇaḥ kurvanbāṇamayaṃ jagat /
BhāMañj, 7, 453.1 bhavānkarṇamukhaiḥ sārdhamebhiḥ sarvairmahārathaiḥ /
BhāMañj, 7, 456.1 atrāntare punaḥ karṇaḥ samāgatya vṛkodaram /
BhāMañj, 7, 458.2 karṇo mānī samāśvasya rathena punarādravat //
BhāMañj, 7, 459.1 ghore pravṛtte samare suciraṃ karṇabhīmayoḥ /
BhāMañj, 7, 461.1 virathaṃ karṇamālokya yudhyamānaṃ prayatnataḥ /
BhāMañj, 7, 462.2 taṃ hatvā vinadanbhīmaḥ śaraiḥ karṇamapūrayat //
BhāMañj, 7, 465.1 bhuvi sthitaṃ śarairbhinnaṃ karṇaṃ dṛṣṭvā suyodhanaḥ /
BhāMañj, 7, 465.2 ādideśānujaṃ kopāddurmukhaṃ karṇaguptaye //
BhāMañj, 7, 467.1 āruhya durmukharathaṃ karṇo duḥkhānalākulaḥ /
BhāMañj, 7, 477.2 karṇo 'srupūrṇanayano rathamanyaṃ samādade //
BhāMañj, 7, 479.1 karṇamācchāditaṃ dṛṣṭvā bhīmacāpacyutaiḥ śaraiḥ /
BhāMañj, 7, 482.2 bhīmakarṇaśaraiḥ kṣipraṃ babhūva janasaṃkṣayaḥ //
BhāMañj, 7, 484.1 tataḥ karṇaśarāścakrurvyaśvasūtadhanurdhvajam /
BhāMañj, 7, 487.1 viṣamasthaṃ raṇe karṇo na jaghāna vṛkodaram /
BhāMañj, 7, 492.2 tūrṇaṃ bāṇāvalī karṇaṃ gāṇḍīvapatitāviśat //
BhāMañj, 7, 494.2 karṇāya prāhiṇotpārtho nārācaṃ vyomavartmanā //
BhāMañj, 7, 536.1 atha karṇakṛpadrauṇiduḥśāsanasuyodhanāḥ /
BhāMañj, 7, 549.1 bhīmasāyakanirbhinnajihvākarṇaṃ ca sātyakiḥ /
BhāMañj, 7, 550.2 punaḥ pratijñāṃ karṇasya vṛṣasenavadhe vyadhāt //
BhāMañj, 7, 570.1 vidhāya vimukhaṃ karṇaṃ bhīmo duryodhanānujam /
BhāMañj, 7, 586.2 mṛdyamānāṃ camūṃ dṛṣṭvā karṇamūce suyodhanaḥ //
BhāMañj, 7, 587.1 karṇākarṇaya saṃgrāme jayibhiḥ pāṇḍusūnubhiḥ /
BhāMañj, 7, 599.1 iti karṇena saṃrambhātkopitaṃ vīkṣya mātulam /
BhāMañj, 7, 601.1 droṇikarṇau prasādyātha kururāje raṇonmukhaḥ /
BhāMañj, 7, 602.1 ākarṇāñcitakodaṇḍamuktaiḥ karṇaśaraistathā /
BhāMañj, 7, 603.1 śarajvālākarālaṃ taṃ karṇapāvakamutkaṭam /
BhāMañj, 7, 604.2 karṇaḥ kṛpasyāruroha rathaṃ bhagnamanorathaḥ //
BhāMañj, 7, 619.2 na jaghāna raṇe karṇaḥ smarankuntīvaco muhuḥ //
BhāMañj, 7, 620.1 tataḥ karṇasuto vīro vṛṣaseno 'rivāhinīm /
BhāMañj, 7, 623.1 tato duryodhanagirā droṇakarṇau mahībhujām /
BhāMañj, 7, 624.2 vidrāvya pāṇḍavacamūṃ karṇaścakre nṛpakṣayam //
BhāMañj, 7, 625.1 taṃ karṇaṃ sāyakāneva kirantaṃ tejasāṃ nidhim /
BhāMañj, 7, 626.1 bhajyamāneṣvanīkeṣu karṇena raṇaśālinā /
BhāMañj, 7, 627.2 avadhīttvaritaṃ karṇaṃ kṛṣṇākopa ivāpatan //
BhāMañj, 7, 629.2 sphārābhiḥ śatadhārābhiḥ pārthaḥ karṇamapūrayat //
BhāMañj, 7, 642.1 uktvaitatkarṇamabhyāyādvinadanrajanīcaraḥ /
BhāMañj, 7, 644.2 viddho 'pi rakṣasā karṇo na cacāla mahāśayaḥ //
BhāMañj, 7, 645.1 atha krodhavinirmuktairvipulaiḥ karṇasāyakaiḥ /
BhāMañj, 7, 645.2 nirbhinno rākṣasaścakraṃ prāhiṇotkarṇapāvakam //
BhāMañj, 7, 646.2 cakāra khaṇḍaśaścakraṃ karṇaḥ sāvegamāśugaiḥ //
BhāMañj, 7, 651.1 tato vidhūya tāṃ māyāṃ karṇo divyāstratejasā /
BhāMañj, 7, 652.2 karṇo dhanuṣmatāṃ dhuryo vibabhau rāmavikramaḥ //
BhāMañj, 7, 653.2 bhaimaḥ sasarja karṇāya svayaṃ rudreṇa nirmitām //
BhāMañj, 7, 658.1 hayānāṃ hastikarṇānāṃ piśācamukhavarcasām /
BhāMañj, 7, 663.2 alāyudhaṃ samabhyāyāttyaktvā karṇaṃ ghaṭotkacaḥ //
BhāMañj, 7, 667.2 drutaṃ karṇaṃ samabhyetya śilāvarṣairatāḍayat //
BhāMañj, 7, 669.1 athāstreṇa rathaṃ hatvā karṇasya rajanīcaraḥ /
BhāMañj, 7, 672.2 niṣkampaḥ samare karṇaḥ sāyakaiḥ khamapūrayat //
BhāMañj, 7, 673.1 gagane vidhyamānānāṃ śilānāṃ karṇamārgaṇaiḥ /
BhāMañj, 7, 675.1 karṇānane rākṣasena prāstā viṣamayodhinā /
BhāMañj, 7, 678.1 yudhyamānaṃ tato vīraṃ karṇamabhyetya kauravaḥ /
BhāMañj, 7, 684.2 prahṛṣṭāḥ kuravaḥ karṇaṃ rāmopamamapūjayan //
BhāMañj, 7, 685.1 śaktihīne tataḥ karṇe nadatkāliyasūdanaḥ /
BhāMañj, 7, 688.1 śrutvaitadabravītkṛṣṇo jitaḥ karṇo 'dhunā sakhe /
BhāMañj, 7, 689.1 śaktiśca karṇadordaṇḍātsamaṃ yātā jayāya vaḥ /
BhāMañj, 7, 690.2 evameva raṇe karṇo na jeyastridaśairapi //
BhāMañj, 7, 691.3 karṇaḥ pratiniśaṃ pāpaiḥ preryamāṇo 'pi kauravaiḥ //
BhāMañj, 7, 693.2 āśvāsitaḥ keśavena kupitaḥ karṇamādravat //
BhāMañj, 7, 697.2 cakrire samaraṃ ghoraṃ droṇakarṇakṛpādibhiḥ //
BhāMañj, 7, 703.2 candro jagatkuñjarakarṇaśaṅkho digaṅganāmaṇḍanadarpaṇaśrīḥ //
BhāMañj, 7, 716.1 karṇasaubalahārdikyaduḥśāsanamukhāstataḥ /
BhāMañj, 7, 722.1 śrutvaitadarjune karṇau pidhāyādhomukhasthite /
BhāMañj, 8, 2.2 rājñe nyavedayadyuddhamāścaryaṃ karṇapārthayoḥ //
BhāMañj, 8, 3.1 tato duryodhanaḥ karṇaṃ cittasaṃkalpaśālinam /
BhāMañj, 8, 8.1 tataḥ karṇāntanirmuktaiḥ karṇacāpacyutaiḥ śaraiḥ /
BhāMañj, 8, 8.1 tataḥ karṇāntanirmuktaiḥ karṇacāpacyutaiḥ śaraiḥ /
BhāMañj, 8, 21.2 smarankuntīvacaḥ karṇo nāvadhītsatyavikramaḥ //
BhāMañj, 8, 22.1 tataḥ karṇamukhairvīraiḥ kīrṇāḥ pāñcālasṛñjayāḥ /
BhāMañj, 8, 26.2 ūce duryodhanaṃ karṇaḥ pāṇḍusenāṃ vyalokayan //
BhāMañj, 8, 38.2 tvaṃ karṇādadhikastasmātsārathye mā haṭhaṃ kṛthāḥ //
BhāMañj, 8, 45.2 tathā tvamapi karṇasya nāvajñāṃ kartumarhasi //
BhāMañj, 8, 48.2 taptakāñcanasaṃnāhe karṇasya rucire rathe //
BhāMañj, 8, 50.1 yuyutsuṃ karṇamālokya dhanvinaṃ śalyasārathim /
BhāMañj, 8, 51.2 maurvīmāsphālayankarṇo madrarājamabhāṣata //
BhāMañj, 8, 54.1 iti bruvāṇaṃ rādheyaṃ karṇaṃ madrādhipo 'bravīt /
BhāMañj, 8, 57.2 taṃ samutsahase jetuṃ karṇa karṇo 'si kiṃ na vā //
BhāMañj, 8, 57.2 taṃ samutsahase jetuṃ karṇa karṇo 'si kiṃ na vā //
BhāMañj, 8, 59.2 agresaro rathāgryāṇāṃ karṇaḥ papraccha sainikān //
BhāMañj, 8, 66.1 śrutvaitatkupitaḥ karṇo jagāda bhrukuṭīmukhaḥ /
BhāMañj, 8, 90.1 iti karṇena gadite madrarājo 'pyabhāṣata /
BhāMañj, 8, 90.2 karṇa rājā tvamaṅgānāṃ mātulyatyāgapāpinām //
BhāMañj, 8, 100.2 ayutāni kṣaṇātkarṇo vīrāṇāmavadhīddaśa //
BhāMañj, 8, 102.2 ityuktvā dharmatanayaḥ śaraiḥ karṇamapūrayat //
BhāMañj, 8, 103.1 atha karṇo narapateścakrarakṣau mahārathau /
BhāMañj, 8, 107.2 karṇaṃ parāṅmukhaṃ cakre śarairaśanidāruṇaiḥ //
BhāMañj, 8, 111.2 ayodhayankarṇamukhyāṃstasminsubhaṭasaṃkṣaye //
BhāMañj, 8, 114.2 karṇaḥ pāṇḍavasainyeṣu kālalīlāyitaṃ vyadhāt //
BhāMañj, 8, 118.1 vadhyamāne 'tha karṇena vidīrṇe ca sahasradhā /
BhāMañj, 8, 119.1 karṇena droṇaputreṇa kṛpeṇa kṛtavarmaṇā /
BhāMañj, 8, 121.2 jitvā dadarśa karṇena vadhyamānānmahārathān //
BhāMañj, 8, 122.1 tamabravīnmadhuripurvismitaḥ karṇavikramāt /
BhāMañj, 8, 122.2 paśya kaunteya karṇāstravahnidagdhāṃ varūthinīm //
BhāMañj, 8, 126.2 karṇasāyakanirbhinnaṃ prayātaṃ śibiraṃ śanaiḥ //
BhāMañj, 8, 128.1 sa hemapuṅkhairnirbhinnaṃ karṇanāmāṅkitaiḥ śaraiḥ /
BhāMañj, 8, 130.1 yudhiṣṭhirastaṃ vijñāya karṇaṃ hatvā samāgatam /
BhāMañj, 8, 131.2 sa diṣṭyā samare pārtha tvayā karṇo nipātitaḥ //
BhāMañj, 8, 134.1 saṃśaptakaiśca vighno 'bhūnmama karṇanipātane /
BhāMañj, 8, 136.1 kathāśeṣaṃ karomyeṣa karṇaṃ karṇāyataiḥ śaraiḥ /
BhāMañj, 8, 136.1 kathāśeṣaṃ karomyeṣa karṇaṃ karṇāyataiḥ śaraiḥ /
BhāMañj, 8, 138.1 apayāto 'si karṇasya satyaṃ dṛṣṭvā parākramam /
BhāMañj, 8, 140.2 ka eva nāma jānīte karṇādbhīto dhanaṃjayaḥ //
BhāMañj, 8, 142.1 samare karṇasaṃtrāsaṃ yo 'smākamapaneṣyati /
BhāMañj, 8, 171.2 na sehire raṇe dīptaṃ karṇasūnoḥ parākramam //
BhāMañj, 8, 174.1 vṛṣasene hate karṇaḥ puro gāṇḍīvadhanvanā /
BhāMañj, 8, 175.2 krodhāgninā dahyamānaḥ karṇo 'dhāvaddhanaṃjayam //
BhāMañj, 8, 177.1 karṇārjunaraṇe tasminsvaputrajayaśaṃsinoḥ /
BhāMañj, 8, 179.1 atha gambhīranirghoṣau śaṅkhau karṇakirīṭinau /
BhāMañj, 8, 181.1 pārthadhvajenābhihataḥ karṇaketurakampata /
BhāMañj, 8, 184.1 asaṃbhrāntastataḥ karṇo muṣṭimūle kirīṭinaḥ /
BhāMañj, 8, 185.2 durjayaḥ samare karṇaḥ sthiro yudhyasva phalguṇa //
BhāMañj, 8, 188.2 taṃ ca bhīmaṃ ca kṛṣṇaṃ ca karṇo bāṇairapūrayat //
BhāMañj, 8, 189.1 tataḥ karṇaśarāsārairarjunāstraiśca sarvataḥ /
BhāMañj, 8, 190.2 astraṃ karṇo mahābhogaṃ prāhiṇotsavyasācinaḥ //
BhāMañj, 8, 192.2 akarṇo 'syatha vā karṇahitavākyeṣu sarvadā //
BhāMañj, 8, 193.2 uvāca dvirna saṃdhatte karṇa ityamalāśayaḥ //
BhāMañj, 8, 194.1 karṇacyutaṃ mahāghoramāpatantaṃ viṣolbaṇam /
BhāMañj, 8, 197.2 karṇaḥ karṇāyatotsṛṣṭairunnanāda hasanmuhuḥ //
BhāMañj, 8, 197.2 karṇaḥ karṇāyatotsṛṣṭairunnanāda hasanmuhuḥ //
BhāMañj, 8, 198.2 varma cicheda karṇasya śaraiścāpūrayadvapuḥ //
BhāMañj, 8, 199.2 chittvā ṣaḍbhiḥ śaraiḥ pārthaḥ karṇaṃ punaratāḍayat //
BhāMañj, 8, 204.2 uvāca karṇaḥ kaunteyaṃ muhūrtaṃ kṣamatāṃ bhavān //
BhāMañj, 8, 206.1 etacchrutvāvadatkarṇaṃ hasankāliyasūdanaḥ /
BhāMañj, 8, 206.2 diṣṭyādya karṇa jānīṣe dharmaṃ vīravrate sthitaḥ //
BhāMañj, 8, 209.2 brahmāstraṃ karṇavihitaṃ brāhmeṇa vijayo 'vadhīt //
BhāMañj, 8, 211.2 karṇasyākhaṇḍalasuto manorathamivonnatam //
BhāMañj, 8, 215.2 karṇe drutaṃ yayau śalyaḥ śalyayanhṛdayānanam //
BhāMañj, 8, 216.2 hato duryodhanaḥ karṇo jīvatītyūcire nṛpāḥ //
BhāMañj, 8, 218.1 tejastatastaraladīdhitikarṇadehādabhyudgataṃ taraṇimaṇḍalamāviveśa /
BhāMañj, 9, 2.1 evaṃ jambha ivendreṇa hate karṇe kirīṭinā /
BhāMañj, 9, 12.1 srastavarāśvakarṇāṅke bhagnabāṇāsanāvṛte /
BhāMañj, 9, 17.1 satyasenaṃ suṣeṇaṃ ca citrasenaṃ ca karṇajam /
BhāMañj, 9, 17.2 jaghāna nakulo vīrānkarṇatulyaparākramān //
BhāMañj, 9, 66.1 tena karṇena suhṛdā taiśca vīrairvinā kṛtaḥ /
BhāMañj, 10, 15.1 sa karṇaḥ suhṛdāmagryaḥ sa guruḥ sa pitāmahaḥ /
BhāMañj, 10, 100.1 droṇakarṇāstradagdho 'yamatyantaṃ jvalito rathaḥ /
BhāMañj, 11, 19.1 arjunena hataḥ karṇaḥ sa ca śāntanavo yathā /
BhāMañj, 11, 65.2 karṇāvalambitabalodgatajīvacāro vīraḥ śanaiḥ suravadhūpraṇayī babhūva //
BhāMañj, 11, 101.2 helāvalatkalabhacañcalakarṇatālalolāṃ bhavasthitikathāmasakṛttamūcuḥ //
BhāMañj, 12, 50.1 kravyādaluptāvayavaṃ paśya karṇaṃ vadhūjanaḥ /
BhāMañj, 12, 52.2 satyasaṃdhaḥ kathaṃ kaṇaḥ karṇaśeṣīkṛtaḥ khagaiḥ //
BhāMañj, 12, 54.1 iti prakīrṇābharaṇāḥ krandantyaḥ karṇayoṣitaḥ /
BhāMañj, 12, 67.1 pṛthivī kṣapitā kṣipraṃ kṣudraiḥ karṇāntagāmibhiḥ /
BhāMañj, 12, 89.1 śrāvitaḥ karṇavṛttāntaṃ sa mātrā gūḍhasaṃbhavam /
BhāMañj, 13, 9.1 idaṃ dahati me ceto yatkarṇo vinipātitaḥ /
BhāMañj, 13, 14.1 yuṣmaddveṣāt purā karṇo bhāradvājamayācata /
BhāMañj, 13, 20.2 karṇasyāṅke śiraḥ kṛtvā suṣvāpa vratakarṣitaḥ //
BhāMañj, 13, 21.2 adaśaddāruṇaḥ karṇamalarko nāma duḥsahaḥ //
BhāMañj, 13, 27.1 ityuktvā rākṣase yāte karṇaṃ papraccha bhārgavaḥ /
BhāMañj, 13, 28.1 śrutvaitaccakitaḥ karṇo nijaṃ tasmai nyavedayat /
BhāMañj, 13, 30.1 nirasto bhārgaveṇeti karṇaḥ prāpya suyodhanam /
BhāMañj, 13, 32.1 tasminsvayaṃvare karṇaḥ kupitaṃ rājamaṇḍalam /
BhāMañj, 13, 41.1 na lebhe śarma vipulānkarṇasya kalayanguṇān /
BhāMañj, 13, 266.1 sa nṛpaḥ kamalākelidhāmakarṇābjaṣaṭpadaḥ /
BhāMañj, 13, 1274.2 hayānāṃ śyāmakarṇānāṃ sahasreṇenduvarcasām //
BhāMañj, 18, 28.1 maṇḍale ca raveḥ karṇaṃ svayamindreṇa darśitam /
BhāMañj, 19, 303.1 yasya kuṇḍalatāṃ karṇe ravirnābhau sarojatām /