Occurrences

Atharvaveda (Paippalāda)
Kāṭhakasaṃhitā
Mahābhārata
Bhāratamañjarī

Atharvaveda (Paippalāda)
AVP, 1, 73, 4.1 śrutkarṇāya kavaye vedyāya vacobhir vākair upa yāmi rātim /
Kāṭhakasaṃhitā
KS, 19, 2, 49.0 karṇāyāha //
Mahābhārata
MBh, 3, 287, 1.2 kiṃ tad guhyaṃ na cākhyātaṃ karṇāyehoṣṇaraśminā /
MBh, 7, 36, 26.2 śaram ādatta karṇāya parakāyāvabhedanam //
MBh, 7, 114, 65.2 hastyaṅgānyatha karṇāya prāhiṇot pāṇḍavo nadan //
MBh, 7, 114, 66.2 tat tad ādāya cikṣepa kruddhaḥ karṇāya pāṇḍavaḥ //
MBh, 7, 122, 32.1 alam eṣa mahābāhuḥ karṇāyaiko hi pāṇḍava /
MBh, 7, 130, 27.1 karṇāyaiva ca durdharṣaścikṣepājau vṛkodaraḥ /
MBh, 7, 142, 9.2 śaktiṃ cikṣepa karṇāya tām apyasyācchinaccharaiḥ //
MBh, 7, 148, 57.2 alam evāsmi karṇāya droṇāyālaṃ ca sattama /
MBh, 7, 155, 21.1 yadā prabhṛti karṇāya śaktir dattā mahātmanā /
MBh, 7, 157, 43.1 ataśca prahito yuddhe mayā karṇāya rākṣasaḥ /
MBh, 8, 24, 157.2 karṇāya puruṣavyāghra suprītenāntarātmanā //
MBh, 8, 44, 21.2 śaktiṃ cikṣepa karṇāya saṃkruddhaḥ śatrutāpanaḥ //
MBh, 8, 60, 13.2 tau rājaputrau tvaritau rathābhyāṃ karṇāya yātāv aribhir vimuktau //
MBh, 12, 5, 6.1 prītyā dadau sa karṇāya mālinīṃ nagarīm atha /
MBh, 15, 17, 17.1 anyeṣāṃ caiva suhṛdāṃ kuntī karṇāya dāsyati /
Bhāratamañjarī
BhāMañj, 7, 494.2 karṇāya prāhiṇotpārtho nārācaṃ vyomavartmanā //
BhāMañj, 7, 653.2 bhaimaḥ sasarja karṇāya svayaṃ rudreṇa nirmitām //