Occurrences

Carakasaṃhitā
Mahābhārata
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Kāmasūtra
Kūrmapurāṇa
Suśrutasaṃhitā
Kathāsaritsāgara
Kṛṣiparāśara
Rasaprakāśasudhākara
Haribhaktivilāsa
Mugdhāvabodhinī

Carakasaṃhitā
Ca, Śār., 8, 42.1 tasyāstu khalvaparāyāḥ prapatanārthe karmaṇi kriyamāṇe jātamātrasyaiva kumārasya kāryāṇyetāni karmāṇi bhavanti tadyathā aśmanoḥ saṃghaṭṭanaṃ karṇayor mūle śītodakenoṣṇodakena vā mukhapariṣekaḥ tathā sa kleśavihatān prāṇān punarlabheta /
Mahābhārata
MBh, 4, 2, 22.1 karṇayoḥ pratimucyāhaṃ kuṇḍale jvalanopame /
MBh, 12, 231, 8.2 karṇayoḥ pradiśaḥ śrotre jihvāyāṃ vāk sarasvatī //
Agnipurāṇa
AgniPur, 248, 24.2 utkṣipedutthitaṃ hastamantareṇākṣikarṇayoḥ //
Amarakośa
AKośa, 2, 332.1 nāsāmalaṃ tu siṃghāṇaṃ piñjūṣaṃ karṇayormalam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 49.2 medojāṃllikhitān granthīn hrasvāḥ pālīśca karṇayoḥ //
AHS, Śār., 4, 29.2 adhastāt karṇayor nimne vidhure śrutihāriṇī //
AHS, Nidānasthāna, 2, 14.2 aśaktir bhakṣaṇe hanvor jṛmbhaṇaṃ karṇayoḥ svanaḥ //
Bhallaṭaśataka
BhallŚ, 1, 19.1 so 'pūrvaḥ rasanāviparyayavidhistat karṇayoś cāpalaṃ dṛṣṭiḥ sā madavismṛtasvaparadik kiṃ bhūyasoktena vā /
Kāmasūtra
KāSū, 7, 2, 13.0 na tvapaviddhasya kasyacid vyavahṛtir astīti dākṣiṇātyānāṃ liṅgasya karṇayor iva vyadhanaṃ bālasya //
Kūrmapurāṇa
KūPur, 2, 13, 25.2 karṇayoḥ spṛṣṭayostadvat prīyete cānilānalau //
Suśrutasaṃhitā
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Utt., 21, 28.2 paceccaturvidhaṃ snehaṃ pūraṇaṃ tacca karṇayoḥ //
Kathāsaritsāgara
KSS, 5, 1, 25.2 udvejinī parasyāpi śrūyamāṇaiva karṇayoḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 103.2 chedanaṃ ca prakurvīta lāṅgūlakacakarṇayoḥ //
Rasaprakāśasudhākara
RPSudh, 1, 125.1 tathaiva śalabhādīnāṃ mahiṣīkarṇayormalam /
Haribhaktivilāsa
HBhVil, 3, 205.3 adhokṣajaṃ nṛsiṃhaṃ ca karṇayor nābhito 'cyutam //
Mugdhāvabodhinī
MuA zu RHT, 12, 6.2, 5.0 na kevalametair mahiṣīkarṇamalādyaiśca mahiṣyāḥ karṇayormala ādyo yeṣāṃ te ādyaśabdānnāsākṣimalaṃ ca //